athāgnidhūmayor iva viśiṣṭānvayavyatirekagrahaṇapravaṇaviśiṣṭapratyakṣānupalambhābhyāṃ vyaptir niścīyata iti dvitīyaḥ pakṣaḥ | atrocyate | kiṃ dṛśyaśarīropādhinā buddhimanmātreṇa vyāptigṛhyate, āhosvit dṛśyaśarīropādhividhureṇa dṛśyādṛśyasādhāraṇeneti vikalpau | yady ādyaḥ pakṣah, tadā tathābhūtasādhyam antareṇāpy utpadyamāne viṭapādau kāryatvadarśanāt prameyatvādivat sādhāraṇānaikāntiko hetuḥ |

nanu vṛkṣādayaḥ pakṣīkṛtāḥ | kathaṃ tair vyabhicāraḥ | trividho hi bhāvarāśiḥ | sandigdhakartṛko yathā vṛkṣādiḥ | prasiddhakartṛko yathā ghaṭādiḥ | akartṛko yathā ākāśādiḥ | tatra prasiddhakartṛke ghaṭādau pratyakṣānupalambhābhyāṃ vyāptim ādāya sandehapade kṣmāruhādau kāryatvam upasaṃhṛtya buddhimān anumīyate | na punar asu vyabhicāraviṣayo bhavitum arhati | yad āha: na sādhyenaiva vyabhicāra iti | ayuktam etat | na hi vyabhicāraviṣaya eva pakṣe bhavitum arhati:

sandigdhe hetuvacanād vyasto hetor anāśrayaḥ40

iti nyāyāt | vyabhicāraviṣayatā ca dṛśyaśarīropādher buddhimanmātrasya tṛṇādyutpattau dṛśyānupalambhena pratikṣiptatvāt | tataś ca kṣmādharādir eva sandigdhakartṛkaḥ pakṣīkartum ucitaḥ kṣmāruhādis tv acetanakartṛka iti caturtho bhavarāśir neṣṭavyaḥ | atha vyabhicāracamatkārāttrividhabhāvarāśivyavasthāpanārthaṃ ca viṭapādau pratyakṣāpratikṣiptena dṛśyādṛśyasādhāraṇena buddhimanmātreṇa vyāptir avagamyata iti dvitīyaḥ saṅkalpaḥ | tadā viṭapādau buddhimanmātrasya sambhāvyamānatvād na sādhāraṇānaikāntikatāṃ brūmaḥ | kiṃ tarhi vyāptigrahaṇakāle dṛśyādṛśyasādhāraṇasya buddhimanmātrasya sādhyasyādṛśyatayā dṛśyānupalambhena vyatirekāsiddher vyāpter abhāvat sandigdhavyāvṛttikatvam ācakṣmahe | tathā hi | yadā kumbhakāravyāpārāt pūrvaṃ kumbhasya vyatirekaḥ pratyetavyas tadā na sādhyābhāvakṛto ghaṭavyatirekaḥ pratyetuṃ śakyaḥ | yathā hi viṭapādijanmasamaye buddhimanmātrāsyādṛśyatvena niṣeddhum aśakyatvāt sattāsambhāvanā tathā ghaṭādāv api vyatirekaniścayakāle buddhimanmātrasyādṛśyatvāt sattvasambhāvanāyāṃ sādhyābhāvaprayuktasya sādhanābhāvasyāsiddhatvena vyāpter abhāvāt kathaṃ na sandigdhavyatireko hetuḥ |

yaccokta yathā kāryaṃ ca syān nirupādānāṃ ceti nāśaṅkanīyam, tathā kāryaṃ ca bhaved akartṛkaṃ ceti nāśaṅkanīyam iti, tatrāpi kāryaṃ ca syān nirupādānaṃ ca bhaved iti na vaktavyam iti kenaivaṃ pratārito 'si | yadi hy atra pratyakṣānupalambhābhyāṃ vyāptir gṛhyate tadā katham upādānapūrvakaṃ kāryamātraṃ sidhyati | vyāptigrahaṇaprakārāntaraṃ ca tvayāpi nopanyastam | dṛśyādṛśyasādhāraṇayor upādānakāryamātrayor dṛśyaviṣayābhyāṃ pratyakṣānupalambhābhyāṃ vyāpter abhyūhitum aśakyatvāt | svamatavyālopaprasaṅgas tu pramāṇacintāvasare 'prāptāvakāśaḥ | viparyayabādhakapramāṇabalād vātra vyāptisiddhiḥ | tathā hi yathāṅkurādikaṃ kāryaṃ niyatadeśakālasvabhāvatvena vyāptaṃ tathā śālitvādināpi jātibhedena vyāptam upalabdham | tataś cānupādānapūrvakatvād vipakṣātmanaḥ śālitvādijātibhedasya vyāpakasya nivṛttau nivartamānaṃ kāryatvam upādānapūrvakatve viśrāmyat tena vyāptaṃ sidhyati | na cānupādānenāpi kriyamāṇaḥ śālitvādijātibhedo yujyate, upādānaṃ vinā kṛtād anupādānād eva kevalād ekajātīyakāraṇāt tadatajjātīyakāryotpattau kāryabhedasyāhetukatvaprasaṅgāt | tad uktam:

tadatadrūpiṇo bhāvās tadatadrūpahetujāḥ ||
iti | 41

anyathānupādānād eva kṣityāder aṅkurādikam utpadyetety aṅkurārthino bījaṃ nānusareyuḥ | tasmād viparyayabādhakapramāṇabalād eva kāryatvasya hetumātrapūrvakatvenevopādānapūrvakatvenāpi vyāptisiddhir iti nyāyaḥ | na caivaṃ kāryamātrakartṛtvamātrayor api vyāptiprasādhakaṃ viparyaye bādhakaṃ pramāṇam asti, pūrvoktasya vyāpakānupalambhatrayasyātiprasaṅgacatuṣṭayasya ca prāg eva pratyākhyātatvāt | tasmāt kāryaṃ ca syāt na ca dhīmatkartṛpūrvakam iti śaṅkāṃ kurvāṇaḥ prativādī vinā caraṇamardanādinā niṣeddhum aśakyaḥ ||

nanu yadi dṛśyāgnidhūmasāmānyayor iva dṛśyā eva kāryakāraṇasāmānyayoḥ pratyakṣānupalambhato vyāptis tadā paracittānumānakṣatiḥ | svaparasantānasādhāraṇenādṛśyena cinmātreṇa pratyakṣato dṛśyaviṣayād vyāptigrahaṇāyogād ity api na vācyam | bāhyārthasthitau hi svaparasantānasādhāraṇasya cinmātrasya svarūpeṇādṛśyatve 'pi dṛśyaśarīreṇa sahaikasāmagrīpratibandhād avinirbhāgavartitvam asty eva | tato yathā ghaṭaviṣayaṃ pratyakṣaṃ rūpaikadeśapravṛttam apy avyabhicārāt samudāyopasthāpakam tathā dehagrāhakam eva pratyakṣaṃ dehāvinirbhāgavarti svaparasantānasādhāraṇaṃ cinmātraṃ kampāder vyāpakam adhigacchanti | tad evaṃ dṛśyātmano dṛśyāvinirbhāgavartino vā padārthasya vyāvahārikapaṭupratyakṣataḥ siddhir vyāptigrahaś ca, na tu tathātvavinākṛtādṛśyasādhāraṇacinmātrasyeti santānāntarānumānam ucitam | tasmād yadi pratyakṣānupalabhābhyāṃ vyāptigrahas tadā dṛśyenaiva dṛśyasyeti nyāyaḥ | tad ayaṃ saṃkṣepārthaḥ:

kāryatvasya vipakṣavṛttihataye sambhāvyate 'tīndriyaḥ kartā ced vyatirekasiddhividhurā vyāptiḥ kathaṃ sidhyati |
dṛśyo 'tha vyatirekasiddhimanasā kartā samāśrīyate tattyāge 'pi tadā tṛṇādikam iti vyaktaṃ vipakṣe kṣaṇam ||
42

ato na pratyakṣānupalmbhābhyām api vyāptisiddhiḥ ||

  1. (PV IV 91)
  2. (PV III 251ab)
  3. (JNA 285,7-10)