Apohasiddhiḥ

|| namas tārāyai || apohaḥ śabdārtho nirucyate | nanu ko 'yam apoho nāma | kim idam anyasmād apohyate | asmād vānyad apohyate | asmin vānyad apohyata iti vyutpattyā vijātivyāvṛttaṃ bāhyam eva vivakṣitam | buddhyākāro vā | yadi vā apohanam apoha ity anyavyāvṛttimātram iti trayaḥ pakṣāḥ | na tāvad ādimau pakṣau apohanāmnā vidher eva vivakṣitatvāt | antimo 'py asaṅgataḥ, pratītibādhitatvāt | tathā hi parvatoddeśe vahnir astīti śābdī pratītir vidhirūpam evollikhantī lakṣyate | nānagnir na bhavatīti nitrṛttimātram āmukhayantī | yac ca pratyakṣabādhitaṃ na tatra sādhanāntarāvakāśa ity atiprasiddham ||

atha yady api nivṛttim ahaṃ pratyemīti na vikalpaḥ tathāpi nivṛttapadārthollekha eva nivṛttyullekhaḥ | na hy anantrbhāvitaviśeṣaṇapratītir viśiṣṭapratītiḥ | tato yathā sāmānyam ahaṃ pratyemīti vikalpābhāve 'pi sādhāraṇākāraparisphuraṇād vikalpabuddhiḥ sāmānyabuddhiḥ pareṣām, tathā nivṛttapratyayākṣiptā nivṛttibuddhir apohapratītivyavahāramātanotīti cet |

nanu sādhāraṇākāraparisphuraṇe vidhirūpatayā yadi sāmānyabodhavyavasthā, tat kim āyātam asphuradabhāvākāre cetasi nivṛttipratītivyavasthāyāḥ | tato nivṛttim ahaṃ pratyemīty evam ākārābhāve 'pi nivṛttyākārasphuraṇaṃ yadi syāt ko nāma nivṛttipratītisthitim apalapet | anyathā asati pratibhāse tatpratītivyavahṛtir iti gavākāre 'pi cetasi turagabodha ity astu ||

atha viśeṣaṇtayā antarbhūtā nivṛttipratītir ity uktam | tathāpi yady agavāpoḍha itīdṛśākāro vikalpas tadā viśeṣaṇatayā tadanupraveśo bhavatu kiṃ tu gaur iti pratītiḥ | tadā ca sato 'pi nivṛttilakṣaṇasya viśeṣaṇasya tatrānutkalanāt kathaṃ tatpratītivyavasthā |

athaivaṃ matiḥ: yad vidhirūpaṃ sphurati tasya parāpoho 'py astīti tatpratītir ucyate | tadāpi sambandhamātram apohasya | vidhir eva sākṣān nirbhāsī | api caivam adhyakṣasyāpy apohaviṣayatvam anivāryam viśeṣato vikalpād ekavyāvṛttollekhino 'khilānyavyāvṛttam īkṣamāṇasya | tasmād vidhyākārāvagrahād adhyakṣavad vikalpasyāpi vidhiviṣayatvam eva nānyāpohaviṣayatvam iti katham apohaḥ śabdārtho ghuṣyate |

atrābhidhīyate | nāsmābhir apohaśabdena vidhir eva kevalo 'bhipretaḥ | nāpy anyavyāvṛttimātram | kin tv anyāpohaviśiṣṭo vidhiḥ śabdānām arthaḥ | tataś ca na pratyekapakṣopanipātidoṣāvakāśaḥ || yat tu goḥ pratītau na tadātmāparātmeti sāmarthyād apohaḥ paścān niścīyata iti vidhivādināṃ matam, anyāpohapratītau vā sāmarthyād anyāpoḍho 'vadhāryate iti pratiṣedhavādināṃ matam | tad asundaram | prāthamikasyāpi pratipattikramādarśanāt | na hi vidhiṃ pratipadya kaścid arthāpattitaḥ paścād apoham avagacchati | apohaṃ vā pratipadyānyāpoḍham | tasmād goḥ pratipattir ity anyāpoḍhapratipattir ucyate | yady api cānyāpoḍhaśabdānullekha uktas tathāpi nāpratipattir eva viśeṣaṇabhūtasyāpohasya | agavāpoḍha eva gośabdasya niveśitatvāt | yathā nīlotpale niveśitād indīvaraśabdān nīlotpalapratītau tatkāla eva nīlimasphuraṇam anivāryaṃ tathā gośabdād apy agavāpoḍhe niveśitād gopratītau tulyakālam eva viśeṣaṇtvād ago 'pohasphuraṇam anivāryam | yathā pratyakṣasya prasajyarūpābhāvāgrahaṇam abhāvavikalpotpādanaśaktir eva tathā vidhivikalpānām api tadanurūpānuṣṭhānadānaśaktir evābhāvagrahaṇam abhidhīyate | paryudāsarūpābhāvagrahaṇaṃ tu niyatasvarūpasaṃvedanam ubhayor aviśiṣṭam | anyathā yadi śabdād arthapratipattikāle kalito na parāpohaḥ katham anyaparihāreṇa pravṛttiḥ | tato gāṃ badhāneti codito 'śvādīn api badhnīyāt || yad apy avocad Vācaspatiḥ jātimatyo vyaktayo vikalpānāṃ śabdānāṃ ca gocaraḥ | tāsāṃ ca tadvatīnāṃ rūpam atajjātīyaparāvṛttim ity atas tadavagater na gāṃ badhāneti codito 'śvādīn badhnāti | tad apy anenaiva nirastam | yato jāter adhikāyāḥ prakṣepe 'pi vyaktīnāṃ rūpam atajjātīyaparāvṛttam eva cet, tadā tenaiva rūpeṇa śabdavikalpayor viṣayībhavantīnāṃ katham atadvyāvṛttiparihāraḥ || atha na vijātīyavyāvṛttaṃ vyaktirūpaṃ tathāpratītaṃ vā tadā jātiprasāda eṣa iti katham arthato 'pi tadavagatir ity uktaprāyam | atha jātibalād evānyato 'vyāvṛttam | bhavatu jātibalāt svahetuparamparābalād vānyavyāvṛttam | ubhayathāpi vyāvṛttapratipattau vyāvṛttipratipattir asty eva | na cāgavāpoḍhe gośabdasaṅketavidhāv anyonyāśrayadoṣaḥ | sāmānye tadvati vā saṃkete 'pi taddoṣāv akāśāt | na hi sāmānyaṃ nāma sāmānyamātram abhipretam, turage 'pi gośabdasaṃketaprasaṅgāt | kiṃ tu gotvam | tāvatā ca sa eva doṣaḥ | gavādiparijñāne gotvasāmānyāparijñānāt | gotvasāmānyāparijñāne gośabdavācyāparijñānāt | tasmād ekapiṇḍadarśanapūrvako yaḥ sarvavyaktisādhāraṇa iva bahiradhyasto vikalpabuddhyākāraḥ tatrāyaṃ gaur iti saṃketakaraṇe netaretarāśrayadoṣaḥ | abhimate ca gośabdapravṛttāv agośabdena śeṣasyāpy abhidhānam ucitam | na cānyāpoḍhānyāpohayor virodho viśeṣyaviśeṣaṇabhāvakṣatir vā, parasparavyavacchedābhāvāt | sāmānādhikaraṇyasadbhāvāt | bhūtalaghaṭābhāvavat | svābhāvena hi virodho na parābhāvenety ābālaprasiddham | eṣa panthāḥ śrudhnam upatiṣṭhata ity atrāpy apoho gamyata eva | aprakṛtapathāntarāpekṣayā eṣa eva śrudhnapratyanīkāniṣṭasthānāpekṣayā śrudhnam eva | araṇyamārgavad vicchedābhāvād upatiṣṭhata eva | sārthadūtādivyavacchedena panthā eveti pratipadaṃ vyavacchedasya sulabhatvāt | tasmād apohadharmaṇo vidhirūpasya śabdād avagatiḥ puṇḍarīkaśabdād iva śvetim aviśiṣṭasya padmasya || yady evaṃ vidhir eva śabdārtho vaktum ucitaḥ, katham apoho gīyata iti cet | uktamatrāpohaśabdenānyāpohaviśiṣṭo vidhir ucyate | tatra vidhau pratīyamāne viśeṣaṇatayā tulyakālam anyāpohapratītir iti | na caivaṃ pratyakṣasyāpy apohaviṣayatvavyavasthā kartum ucitā | tasya śābdapratyayasyeva vastuviṣayatve vivādābhāvāt | vidhiśabdena ca yathādhyavasāyam atadrūpaparāvṛtto bāhyo 'rtho 'bhimataḥ, yathāpratibhāsaṃ buddhyākāraś ca | tatra bāhyo 'rtho 'dhyavasāyād eva śabdavācyo vyavasthāpyate | na svalakṣaṇaparisphūrtyā | pratyakṣavad deśakālāvasthāniyatapravyaktasvalakṣaṇāsphuraṇāt | yac chāstram

śabdenāvyāpṛtākṣasya buddhāv apratibhāsanāt | arthasya dṛṣṭāv iva 50

iti | indriyaśabdasvabhāvopāyabhedād ekasyaivārthasya pratibhāsabheda iti cet | atrāpy uktam:

jāto nāmāśrayo 'nyānyaḥ cetasāṃ tasya vastutaḥ | ekasyaiva kuto rūpaṃ bhinnākārāvabhāsi tat || 51 na hi spaṣṭāspaṣṭe dve rūpe parasparaviruddhe ekasya vastunaḥ staḥ | yata ekenendriyabuddhau pratibhāsetānyena vikalpe | tathā sati vastuna eva bhedaprāpteḥ | na hi svarūpabhedād aparo vastubhedaḥ | na ca pratibhāsabhedād aparaḥ svarūpabhedaḥ | anyathā trailokyam ekam eva vastu syāt || dūrāsannadeśavartinoḥ puruṣayor ekatra śākhini spaṣṭāspaṣṭapratibhāsabhede 'pi na śākhibheda iti cet | na brūmaḥ pratibhāsabhedo bhinnavastuniyataḥ, kiṃ tv ekaviṣayatvābhāvaniyata iti | tato yatrārthakriyābhedādisacivaḥ pratibhāsabhedas tatra vastubhedaḥ, ghaṭavat | anyatra punarniyamenaikaviṣayatāṃ pariharatīty ekapratibhāso bhrāntaḥ || etena yad āha Vācaspatiḥ: na ca śabdapratyakṣayor vastugocaratve pratyayābhedaḥ kāraṇabhedena pārokṣyāpārokṣyabhedopapatter iti, tannopayogi | parokṣapratyayasya vastugocaratvāsamarthatāt | parokṣatāśrayas tu kāraṇabheda indriyagocaragrahaṇaviraheṇaiva kṛtārthaḥ | tan na | śābde pratyaye svalakṣaṇaṃ parisphurati | kiṃ ca svalakṣaṇātmani vastuni vācye sarvātmanā pratipatteḥ vidhiniṣedhayor ayogaḥ | tasya hi sadbhāve 'stīti vyartham, nāstīty asamartham | asadbhāve tu nāstīti vyartham, astīty asamartham | asti cāstyādipadaprayogaḥ | tasmāt śābdapratibhāsasya bāhyārthabhāvābhāvasādhāraṇyaṃ na tadviṣayatāṃ kṣamate || yac ca Vācaspatinā jātimadvyaktivācyatāṃ svavācaiva prastutyāntaram eva na ca śabdārthasya jāter bhāvābhāvasādhāraṇyaṃ nopapadyate | sā hi svarūpato nityāpi deśakālaviprakīrṇānekavyaktyāśrayatayā bhāvābhāvasādhāraṇībhavanty astināstisambandhayogyā | vartamānavyaktisambandhitā hi jāter astitā | atītānāgatavyaktisambandhitā ca nāstiteti sandigdhavyatirekitvād anaikāntikaṃ bhāvābhāvasādhāraṇyam, anyathāsiddhaṃ veti vikalpitam | tad aprastutam | tāvatā tāvan na prakṛtakṣatiḥ | jātau bharaṃ nyasyatā svalakṣaṇavācyatvasya svayaṃ svīkārāt | kiṃ ca sarvatra padārthaya svalakṣaṇasvarūpeṇaivāstitvādikaṃ cintyate | jātes tu vartamānādivyaktisambadhī 'stitvādikam iti tu bālapratāraṇam | evaṃ jātimadvyaktivacane 'pi doṣaḥ | vyakteś cet pratītisiddhiḥ jātir adhikā pratīyatāṃ mā vā, na tu vyaktipratītidoṣānmuktiḥ | etena yad ucyate Kaumārilaiḥ sabhāgatvād eva vastuno na sādhāraṇyadoṣaḥ | vṛkṣatvaṃ hy anirdhāritabhāvābhāvaṃ śabdād avagamyate | tayor anyatareṇa śabdāntarāvagatena sambadhyata iti | tad apy asaṅgatam | sāmānyasya nityasya pratipattāv anirdhāritabhāvābhāvatvāyogāt | yac cedam - na ca pratyakṣasyeva śabdānām arthapratyāyanaprakāro yena taddṛṣṭa ivāstyādiśabdāpekṣā na syāt, vicitraśaktitvāt pramāṇānām iti | tad apy aindriyakaśābdapratibhāsayor ekasvarūpagrāhitve bhinnāvabhāsadūṣaṇena dūṣitam | vicitraśaktitvaṃ ca pramāṇānāṃ sākṣātkārādhyavasāyābhyām api caritārtham | tato yadi pratyakṣārthapratipādanaṃ śābdena tadvad evāvabhāsaḥ syāt | abhavaṃś ca na tadviṣayakhyāpanaṃ kṣamate || nanu vṛkṣaśabdena vṛkṣatvāṃśo codite sattvādyaṃśaniścayanārtham astyādipadaprayoga iti cet | niraṃśatvena pratyakṣasamadhigatasya svalakṣaṇasya ko 'vakāśaḥ padāntareṇa | dharmāntaravidhiniṣedhayoḥ pramāṇāntareṇa vā | pratyakṣe 'pi pramāṇāntarāpekṣā dṛṣṭeti cet | bhavatu tasyāniścayātmakatvād anabhyastasvarūpaviṣaye | vikalpas tu svayaṃ niścayātmako yatra grāhī tatra kim apareṇa | asti ca śabdaliṅgāntarāpekṣā | tato na vastusvarūpagrahaḥ || nanu bhinnā jātyādayo dharmāḥ parasparaṃ dharmiṇaś ceti jātilakṣaṇaikadharmadvāreṇa pratīte 'pi śākhini dharmāntaravattayā na pratītir iti kiṃ na bhinnābhidhānādhīno dharmāntarasya nīlacaloccais taratvāder avabodhaḥ | tad etad asaṅgatam | akhaṇḍātmanaḥ svalakṣaṇasya pratyakṣe 'pi pratibhāsāt | dṛśyasya dharmadharmibhedasya pratyakṣapratikṣitpatatvāt | anyathā sarvaṃ sarvatra syād ity atiprasaṅgaḥ | kālpanikabhedāśrayas tu dharmadharmivyavahāra iti prasādhitaṃ śāstre 52 |

bhavatu vā pāramārthiko 'pi dharmadharmibhedaḥ | tathāpy anayoḥ samavāyāder dūṣitatvād upakāralakṣaṇaiva pratyāsattir eṣitavyā | evaṃ ca yathendriyapratyāsattyā pratyakṣeṇa dharmipratipattau sakalataddharmapratipattis tathā śabdaliṅgābhyām api vācyavācakādisambandhapratibaddhābhyāṃ dharmipratipatau niravaśeṣataddharmapratipattir bhavet | pratyāsattimātrasyāviśeṣāt ||

yac ca Vācaspatiḥ, na caikopādhinā sattvena viśiṣṭe tasmin gṛhīte upādhyantaraviśiṣṭas tadgrahaḥ | svabhāvo hi dravyasyopādhibhir viśiṣyate | na tūpādhayo vā viśeṣyatvaṃ vā tasya svabhāva iti | tad api plavata eva | na hy abhedād upādhyantaragrahaṇam āsañjitam | bhedaṃ punas kṛtyaivopakārakagrahaṇe upakāryagrahaṇaprasañjanāt | na cāgnidhūmayoḥ kāryakāraṇabhāva iva svabhāvata eva dharmadharmiṇoḥ pratipattiniyamakalpanam ucitam | tayor api pramāṇāsiddhatvāt | pramāṇsiddhe ca svabhāvopavarṇanam iti nyāyaḥ || yac cātra Nyāyabhūṣaṇena sūryādigrahaṇe tadupakāryāśeṣavasturāśigrahaṇaprasañjanam uktam, tadabhiprāyānavagāhanaphalam | tathā hi tvanmate dharmadharmiṇor bhedaḥ, upakāralakṣaṇaiva ca pratyāsattis tadopakārakagrahaṇe samānadeśasyaiva dharmarūpasyaiva copakāryasya grahaṇam āsañjitam | tat kathaṃ sūryopakāryasya bhinnadeśasya dravyāntarasya vā dṛṣṭavyabhicārasya grahaṇaprasaṅgaḥ saṅgataḥ | tasmād ekadharmadvāreṇāpi vastusvarūpapratipattau sarvātmapratīteḥ kva śabdāntareṇa vidhiniṣedhāvakāśaḥ | asti ca | tasmān na svalakṣaṇsya śabdavikalpaliṅgapratibhāsitvam iti sthitam || nāpi sāmānyaṃ śābdapratyayapratibhāsi | saritaḥ pāre gāvaś carantīti gavādiśabdāt sāsnāśṛṅgalāṅgūlādayo 'kṣarākāraparikaritāḥ sajātīyabhedāparāmarśanāt sampiṇḍitaprāyāḥ pratibhāsante | na ca tad eva sāmānyam |

varṇākṛtyakṣarākāraśūnyaṃ gotvaṃ hi kathyate | 53

tad eva ca sāsnāśṛṅgādimātram akhilavyaktāv atyantavilakṣaṇam api svalakṣaṇenaikīkriyamāṇaṃ sāmānyam ity ucyate tādṛśasya bāhyasyāprāpter bhrāntir evāsau keśapratibhāsavat | tasmād vāsanāvaśād buddher eva tadātmanā vivarto 'yam astu | asad eva vā tadrūpaṃ khyātu | vyaktaya eva vā svajātīyabhedatiraskāreṇānyathā bhāsantām anubhavavyavadhānāt smṛtipramoṣo vābhidhīyatām | sarvathā nirviṣayaḥ khalv ayaṃ sāmānyapratyayaḥ | kva sāmānyavārtā |

yat punaḥ sāmānyābhāve sāmānyapratyayasyākasmikatvam uktaṃ tad ayuktam | yataḥ pūrvapiṇḍadarśanasmaraṇasahakāriṇātiricyamānaviśeṣapratyayajanikā sāmagrī nirviṣayaṃ sāmānyavikalpam utpādayati | tad evaṃ na śābde pratyaye jātiḥ pratibhāti | nāpi pratyakṣe | na cānumānato 'pi siddhiḥ | adṛśyatve pratibaddhaliṅgād adarśanāt | nāpīndriyavad asyāḥ siddhiḥ jñānakāryataḥ kādācitkasyaiva nimittāntarasya siddheḥ | yadā piṇḍāntare antarāle vā gobuddher abhāvaṃ darśayet tadā śāvaleyādisakalagopiṇḍānām evābhāvād abhāvo gobuddher upapadyamānaḥ katham arthāntaram ākṣipet | atha gotvād eva gopiṇḍaḥ | anyathā turago 'pi gopiṇḍaḥ syāt | yady evaṃ gopiṇḍād eva gotvam anyathā turagatvam api gotvaṃ syāt | tasmāt kāraṇaparamparāta eva gopiṇḍo gotvaṃ tu bhavatu mā vā | nanu sāmānyapratyayajananasāmarthyaṃ yady ekasmāt piṇḍād abhinnaṃ tadā vijātīyavyāvṛttaṃ piṇḍāntaram asamartham | atha bhinnam, tadā tad eva sāmānyam, nāmni paraṃ vivāda iti cet | abhinnaiva sā śaktiḥ prativastu | yathā tv ekaḥ śaktasvabhāvo bhāvas tathānyo 'pi bhavan kīdṛśaṃ doṣam āvahati | yathā bhavatāṃ jātir ekāpi samānadhvaniprasavahetuḥ, anyāpi svarūpeṇaiva jātyantaranirapekṣā, tathāsmākaṃ vyaktir api jātinirapekṣā svarūpeṇaiva bhinnā hetuḥ || yat tu trilocanaḥ: aśvatvagotvādīnāṃ sāmānyaviśeṣāṇāṃ svāśraye samavāyaḥ sāmānyaṃ sāmānyam ity abhidhānapratyayor nimittam iti | yady evaṃ vyaktiṣv apy ayam eva tathābhidhānapratyayahetus tu, kiṃ sāmānyasvīkārapramādena | na ca samavāyaḥ sambhavī |

iheti buddheḥ samavāyasiddhir iheti dhīś ca dvayadarśanena | na ca kvacit tadviṣaye tv apekṣā svakalpanāmātramato 'bhyupāyaḥ || etena seyaṃ pratyayānuvṛttir anuvṛttavastvanuyāyinī katham atyantabhedinīṣu vyaktiṣu vyāvṛttaviṣayapratyayabhāvānupātinīṣu bhavitum arhatīty ūhāpravartanam asya pratyākhyātam | jātiṣv eva parasparavyāvṛttatayā vyaktīyamānāsv anuvṛttapratyayena vyabhicārāt | yat punar anena viparyaye bādhakam uktam, abhidhānapratyayānuvṛttiḥ kutaścin nivṛttya kvacid eva bhavantī nimittavatī, na cānyannimittam ityādi | tan na samyak | anuvṛttam anyatreṇāpy abhidhānapratyayānuvṛtter atadrūpaparāvṛttasvarūpaviśeṣād avaśyaṃ svīkārasya sādhitatvāt | tasmāt

tulye bhede yayā jātiḥ pratyāsattyā prasarpati |
kvacin nānyatra saivāstu śabdajñānanibandhanam ||
54

yat punar atra Nyāyabhūṣaṇoktam: na hy evaṃ bhavati, yayā pratyāsattyā daṇḍasūtrādikaṃ prasarpati kvacin nānyatra saiva pratyāsattiḥ puruṣasphaṭikādiṣu daṇḍisūtritvādivyavahāranibandhanam astu, kiṃ daṇḍasūtrādineti | tad asaṅgatam | daṇḍasūtrayor hi puruṣasphaṭikapratyāsannyoḥ dṛṣṭayoḥ daṇḍisūtritvapratyayahetutvaṃ nāpalapyate | sāmānyaṃ tu svapne 'pi na dṛṣṭam | tad yadīdaṃ parikalpanīyaṃ tadā varaṃ pratyāsattir eva sāmānyapratyayahetuḥ parikalpyatām, kiṃ gurvyā parikalpanayety abhiprāyāparijñānāt |

athedaṃ jātiprasādhakam anumānam abhidhīyate | yad viśiṣṭajñānaṃ tadviśeṣaṇagrahaṇanāntarīyakam | yathā daṇḍijñānam | viśiṣṭajñānaṃ cedaṃ gaurayam ity arthataḥ kāryahetuḥ | viśeṣaṇānubhavakāryaṃ hi dṛṣṭānte viśiṣṭabuddhiḥ siddheti | atrānuyogaḥ | viśiṣṭabuddher bhinnaviśeṣaṇagrahaṇanāntarīyakatvaṃ vā sādhyaṃ viśeṣaṇamātrānubhavanāntarīyakatvaṃ vā |

prathamapakṣe pakṣasya pratyakṣabādhā sādhanāvadhānam anavakāśayati, vastugrāhiṇaḥ pratyakṣasyobhayapratibhāsābhāvāt | viśiṣṭabuddhitvaṃ ca sāmānyahetur anaikāntikaḥ, bhinnaviśeṣaṇagrahaṇam antareṇāpi darśanāt | yathā svarūpavān ghaṭaḥ, gotvaṃ sāmānyam iti vā |

dvitīyapakṣe tu siddhasādhanam | svarūpavān ghaṭa ityādivat gotvajātimān piṇḍa iti parikalpitaṃ bhedam upādāya viśeṣaṇaviśeṣyabhāvasyeṣṭatvād agovyāvṛttānubhavabhāvitvād gaurayam iti vyavahārasya | tad evaṃ na sāmānyasiddhiḥ | bādhakaṃ ca sāmānyaguṇakarmādyupādhicakrasya kevalavyaktigrāhakaṃ paṭupratyakṣaṃ dṛśyānulambho vā prasiddhaḥ |

tad evaṃ vidhir eva śabdārthaḥ | sa ca bāhyo 'rtho buddhyākāraś ca vivakṣitaḥ | tatra na buddhyākārasya tattvataḥ saṃvṛtyā vā vidhiniṣedhau, svasaṃvedanapratyakṣagamyatvāt | anadhyavasāyāc ca | nāpi tattvato bāhyasyāpi vidhiniṣedhau, tasya śābde pratyaye 'pratibhāsanāt | ata eva sarvadharmāṇāṃ tattvato 'nabhilāpyatvaṃ pratibhāsādhyavasāyābhāvāt | tasmād bāhyasyaiva sāṃvṛttau vidhiniṣedhau | anyathā saṃvyavahārahāniprasaṅgāt | tad evaṃ

nākārasya na bāhyasya tattvato vidhisādhanam |
bahir eva hi saṃvṛtyā samvṛtyāpi tu nākṛteḥ ||
55

etena yad Dharmottaraḥ āropitasya bāhyatvasya vidhiniṣedhāv ity alaukikam anāgamamatārkikīyaṃ kathayati, tad apy apahastitam | nanv adhyavasāye yady adhyavaseyaṃ vastu na sphurati tadā tad adhyavasitam iti ko 'rthaḥ | apratibhāse 'pi pravṛttiviṣayīkṛtam iti yo 'rthaḥ | apratibhāsāviśeṣe viṣayāntaraparihāreṇa kathaṃ niyataviṣayā pravṛttir iti cet | ucyate | yady api viśvam agṛhītaṃ tathāpi vikalpasya niyatasāmagrīprasūtatvena niyatākāratayā, niyataśaktitvāt niyataiva jalādau pravṛttiḥ | dhūmasya parokṣāgnijñānajananavat | niyataviṣayā hi bhāvāḥ pramāṇapariniṣṭhitasvabhāvā na śaktisāṃkaryaparyanuyogabhājaḥ | tasmāt tadadhyavasāyitvam ākāraviśeṣayogāt tatpravṛttijanakatvam | na ca sādṛśyād āropeṇa pravṛttiṃ brūmaḥ, yenākāre bāhyasya bāhye vākārasyāropadvāreṇa dūṣaṇāvakāśaḥ | kiṃ tarhi svavāsanāvipākavaśād upajāyamānaiva buddhir apaśyanty api bāhyaṃ bāhye pravṛttim ātanotīti viplutaiva | tad evam anyābhāvaviśiṣṭo vijātivyāvṛtto 'rtho vidhiḥ | sa eva cāpohaśabdavācyaḥ śabdānām arthaḥ pravṛttinivṛttiviṣayaś ceti sthitam | atra prayogaḥ | yad vācakaṃ tat sarvam adhyavasitātadrūpaparāvṛttavastumātragocaram | yatheha kūpe jalam iti vacanam | vācakaṃ cedaṃ gavādiśabdarūpam iti svabhāvahetuḥ | nāyam asiddhaḥ | pūrvoktena nyāyena pāramārthikavācyavācakabhāvasyābhāve 'pi adhyavasāyakṛtasyaiva sarvavyavahāribhir avaśyaṃ svīkarttavyatvāt |anyathā sarvavyavahārocchedaprasaṅgāt | nāpi viruddhaḥ | sapakṣe bhāvāt | na cānaikāntikaḥ | tathā hi śabdānām adhyavasitavijātivyāvṛttavastumātraviṣayatvam anicchadbhiḥ paraiḥ paramārthato

vācyaṃ svalakṣaṇam upādhir upādhiyogaḥ sopādhir astu yadi vā kṛtir astu buddhaḥ |

gatyantarābhāvāt | aviṣayatve ca vācakatvāyogāt | tatra

ādyantayor na samayaḥ phalaśaktihāner madhye 'py upādhivirahāt tritayena yuktaḥ || tad evaṃ vācyāntarasyābhāvāt viṣayavattvalakṣaṇasya vyāpakasya nivṛttau vipakṣato nivarttamānaṃ vācakatvam adhyavasitabāhyaviṣayatvena vyāpyata iti vyāptisiddhiḥ |

mahāpaṇḍitaratnakīrtipādaviracitam apohaprakaraṇaṃ samāptam ||

  1. (PVin I 15)
  2. (PV III 235)
  3. (PVin?)
  4. (PV III 147)
  5. PV I 162
  6. Corresponds to AP 229.3–4, SāSiŚā 443.13–14.