पद्मानामेव दण्डेषु कण्टकस्त्वयि रक्षति ।
अथवा दृश्यते रागिमिथुनालिङ्गनेष्वपि ॥ ३१८ ॥

देव ! त्वयि रक्षति जगतीं पद्मानां [एव] दण्डेषु नालेषु कण्टको दृश्यते, न राज्ये । कण्टकः कार्कश्यलक्षणः, पद्मदण्डेषु राजविपक्षश्चेति श्लिष्टत्वात् । अयं नियम आक्षिप्यते । अथवा कथम् नियम्यते ? यतो रागिणां वा मिथुनानि स्त्रीपुंसयुग्मलक्षणानि तेषामन्योन्यालिङ्गनेष्वपि विषये[षु] कण्टकः रागजनितपुलकरूपो दृश्यते । तत्कथमेवमवधार्यत इति नियमाक्षेपरूपोक्तिरयं श्लेष इति ॥