186 प्रतीतिरिति चेत् ? सदृशादपि कथम् ? अर्थप्रकरणादेरिति97 चेदिहाप्येवमस्तु । तत्र तादृशी प्रतीतिरिहेदृशीति न किञ्चिद्विरुध्यते । अन्ये त्विह प्रशस्यमेवाभिधीयते । तत्र तु निन्द्यमपीति विशेषं व्याचक्षते । तथैकान्तिको भेदोऽनयोर्निदशितः स्यादिति ॥

॥ इत्यप्रस्तुतस्तोत्रम् ॥

व्याजस्तुतिमाधकृत्याह—

यदि निन्दन्निव स्तौति व्याजस्तुतिरसौ मता ।
दोषाभासा गुणा एव लभन्ते ह्यत्र सन्निधिम् ॥ ३४१ ॥

निन्दन्निव दोषमाचक्षाण इव स्तौति गुणं भाषते यदि चेत्, असावेवंलक्षणा व्याजस्तुतिर्मता इष्टा । कथमत्र गुणाः प्रतीयन्ते ? यतस्तुतिरियं गुणाविष्क्रियालक्षणा स्यादिति ब्रवीति । हिर्यस्मादर्थे । यदत्रोक्तिविशेषे दोषवदाभासन्ते प्रतिभान्ति तादृशपदोपादानादेर्दोषाभासा गुणा एव शौर्यादयो न दोषोऽपि कश्चित् । अत एव लेश

  1. तुल संयोगो विप्रयोगश्च साहचर्यं विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ —वाक्यपदीये