उत्प्रेक्षावयवो नाम पृथगलङ्कारः परैरिष्यते । यदुक्तम्—

श्लिष्टस्यार्थेन संयुक्तः किञ्चिदुत्प्रेक्षायान्वितः ।
रूपकार्थेन च पुनरुत्प्रेक्षावयवो यथा ॥
तुल्योदयोऽवसानत्वाद्गतेऽस्तं प्रति भास्वति ।
वासाय वासरः ल्कान्तो विशतीव तमोगुहाम् ॥ इति ।
107

  1. काव्यालङ्कारे ३.४७-४८