133

तदुभयमुदाहरति—

रूढ़मूलः फलभरैः पुष्णन्ननिशमर्थिनः ।
सान्द्रच्छायो महावृक्षः सोऽयमासादितो मया ॥ २०७ ॥

योऽयं महान् वृक्षः कालमियन्तं प्रार्थितः, स आसादितः प्राप्तः प्रसन्नेन विधिनोपानीतः । रूढं परिणतं मूललं जटालक्षणं यस्य महावृक्षस्य, रूढ़मविकलं निजप्रकृतिलक्षणं बलम् मूलम् [तस्य] राज्यमूलत्वात् । यस्य पुंसः । फलानां वृक्षोचितानां च कालानां च सम्पदां भरैः सन्दोहैरर्थिनः फलं काङ्क्षिणः पुष्णन्नुपकुर्वन महावृक्षः पुरुषश्च यथाक्रमम् सान्द्रा निरन्तरा छाया आतपच्छेदलक्षणा यस्य सान्द्रा पर्याप्ता देहप्रभास्वभावा अङ्गरूपा कीर्तिलक्षणा वा यस्य पुंसः सोऽयमासादित इति । इयं विशेष्यमात्रभिन्ना तुल्याकारविशेषणा । विशेष्यवृक्षस्य विवक्षितात् पुरूषात् भिन्नन्वात् रूढ़मूलत्वादेश्च विशेषणस्योक्तेन प्रकारेणाभिन्नत्वादिति ॥

अनल्पविटपाभोगः फलपुष्पसमृद्धिमान् ।
सच्छायः स्थैर्यवान् दैवादेष लब्धो मया द्रुमः ॥ २०८ ॥

एषोऽभिलषिऽतोऽर्थः । दैवात् कुतश्चित् भागधेयात् लब्धः प्राप्तो मया । विटपानां विटपरुपो वा आभोगः प्रसारोऽनल्पो महान् यस्य द्रुमस्य । फलानि पुष्पाणि च समृद्धयः श्रियः वृक्षोचिताः [यस्य] । सहाच्छायया चन्द्रा र्कालोकविलोकरूपया वर्तते सच्छायो द्रुमः । पुरुषस्तु पूर्वोक्तया कान्त्यादिरूपच्छायया युक्त इति सच्छायः । स्थैर्यवान् द्रुमो वातादिभिरनुत्पाट्यत्वात् । पुरुषस्तु विपक्षैर्दुर्द्धर्षत्वात् । एषा विशेष्यमात्रभिन्ना भिन्नविशेषणा, विवक्षितात् पुरुषाद्विशेष्यात् द्रुमस्य विशेषस्य भिन्नत्वात् । अनल्पविटपाभोगत्वस्य फलपुष्पसमृद्धिमत्त्वस्य च द्रुम एव सम्भवात् । सच्छायतायाः स्थैर्यस्य चोभयत्रापि भावादुक्तेन विधिनेति ॥

तदुभयं विवृणोति—

उभयत्र पुमान् कश्चिद्वृक्षत्वेनोपवर्णितः ।
सर्वे साधारणा धर्माः पूर्वत्रान्यत्र तु द्वयम् ॥ २०९ ॥