239 स प्रसिद्धः सीरी बलभद्रः सूरिः सर्वविद्याकोविदः सुराश्चासुराश्च तानासर्तुं व्याप्तुमप्रतिहतत्वात् शीलमस्येति सुरासुरासारी । [तादृशः] सारः सामर्थ्यमस्येति सुरासुरासारिसारः । नयसम्पन्नो विक्रमसम्पन्नश्चेत्युक्तं भवति । शोभनाभ्यामूरुभ्यां वर्तत इति ससूरूः । सौरूप्यमनेनोपलक्षितम् । सुरारसी मदिरास्वादी । तथा [च बलभद्रः] प्रसिद्धः । सरसीः क्रीडादीर्घिकाः ससार वारिविहारयोगेन निर्विवेश । किंविशिष्टाः ? आरसिभिर्मुखरैः सारसैः पक्षिविशेषैः सह वर्तत इति सारसिसारसाः । अनेन विलासित्वमस्योद्भावितम् । रेफसकारमात्रस्वभावतया द्विवर्णोऽयं श्लोकः ।

नूनं नुन्नानि नानेन नाननेनाननानि नः ।
नानेना ननु नानूनेनैनेनानानिनो निनीः ॥ ९५ ॥

नूनं निश्चितमेतत् । किं तत् ? नोऽस्माकमाननानि मुखानि न [न] नुन्नानि किं तु नुन्नान्यभिभूतान्येव । केन ? अनेन पुरुषेण, येन सार्धं योद्धव्यम् । केन ? अनेनात्मीयेन मुखेन मातेण्डमण्डलेनेव तेजस्विना मुखेन । आस्तां तावद् युद्धम्, मुखमप्यस्यावलोकयितुमस्मन्मुखानि न शक्नुवन्ति । काऽप्ययमतिमानुषः पुरुषः । तादृशेन सह [यो] योद्धुमस्मान् नियुङ्क्तेऽसौ प्रभुरपरीक्षकोऽस्माकमिति कथयति । एतेन पूर्वोक्तेनानूनेनापि