35b सिद्धस्य दुरपह्न[व]त्वात् । तथा मालतीमल्लिकाचम्पकपाटलादीनां सौरभ्यस्य महदन्तरं तथापि न तत्तथा वक्तुं शक्यते, यथानुभूयते । तथाविधा हि वाचिका शक्तिः सामान्यैकता नाम । को नु पर्यनुयुज्यताम् ? यथोक्तमाचार्यधर्मकीर्तिना सकलविद्वज्जनचूडामणिना—

तद्रूपं सर्वतो भिन्नं तथा तत्प्रतिपादिका ।
न श्रुतिः कल्पना [वा]स्ति सामान्येनैव वृत्तितः । इति ॥
66

यथा सुरभिकुसु[मान्तर्भूतं] पारिजातं स्यात् । यदुक्तं सरस्वत्यापि च वक्तुं न शक्यत इति, [तत् साधु,] तयापि वाचकशब्दशक्तेरन्यथा कर्तृमशक्यत्वात् । तदेवं मार्गद्वयस्य प्रभेदाः यद्यपि प्रतिकवि स्थिता विद्यन्ते वस्तुतस्तथापि वक्तुमान[न्त्या]त्...... अतिप्रसङ्गाच्च न शक्यन्ते विशेषेण प्रत्येकम् । नैतावता न सन्त्येव । सामान्येन तु मार्गद्वयस्य वैलक्षण्यं दर्शितमेव व्यक्तम् । प्रतिव्यक्ति तु वक्तुं को नाम शक्नुयात् । सर्वत्रैव लक्षणशास्त्रे सर्वभेदव्यापि सामान्यलक्षणमुच्यते । न तु तद्भेदाः परिसंख्यायन्ते । अत्रापि सैव व्यवस्था काव्यलक्षणशास्त्रत्वादस्य । न तु यथोक्तं सामान्यं भेदलक्षणपरिस्फुटाभमनुसरद्भिरभियुक्तैस्ते भेदा मार्गद्वयसंभविनो विवेचयितुं शक्यन्ते । यथेदृशं नीलमीदृशं पीतमिति व्युत्पादिते

  1. प्रमाणवर्त्तिके ३.९०