18b वहति । पारुष्यं चेति । यद्वक्ष्यति—

इत्यादि बन्धपारुष्यं शैथिल्यं च नियच्छति ।
अतो नैवमनुप्रासं दाक्षिणात्याः प्रयुञ्जते ॥
46 इति दाक्षिणात्येष्टं पश्चाद् दर्शयिष्यति । श्लेषमुदाहरन्नाह—वैदर्भैः दाक्षिणात्यैर्मालतीदाम लंघितं भ्रमरैरिति ईदृशं श्लिष्ट[मिष्ट]मिति प्रकृतम् । कुतः ? बन्धस्य रचनायागौरवात् शैथिल्यात् कारणात् । अर्थस्तु पूर्वक एव । नन्वत्रापि दोषोऽस्ति माधुर्यलक्षणस्यानुप्रासस्याभावात् । अमाधुर्यं लक्षणम् (?) ॥

प्रसादः कीदृश इत्याह—

प्रसादवत् प्रसिद्धार्थमिन्दोरिन्दीवरद्युतिः ।
लक्ष्म लक्ष्मीं तनोतोति प्रतीतिसुभगं वचः ॥ ४५ ॥

  1. १.६०