अण्णोण्णेहिं अन्योन्यैर्मानोऽहंकारः पूजा वा । यौ तु कल्पितभेदाधिकरणत्वे- नोपात्तौ विरोधिधर्मवत्तया शब्दात्प्रतीयेति तयोर्निर्यन्त्र133णत्वादिकमिति भवति सादृश्यं प्रतीयमानम् ॥

  1. अत्र ‘निर्यत्नं णत्वा-’ इति पाठ आसीत्तत्र निर्थन्त्रणत्वादिकमिति कल्पितोऽस्ति ।