317
शीतार्तिव्यसनातुरः पुनरयं दीनो जनः कूर्मव- त्स्वान्यङ्गानि शरीर एव हि निजे निह्नोतुमाकाङ्क्षति ॥ १० ॥’

अत्र हेमन्तहेतुकतिर्यगाद्यश्रयव्यापारस्वरूपोक्तेरियं कालहेतुर्नाम जातिः ॥

गोजाविकमिति । ‘विभाषावृक्षमृग २।४।१२’ इत्यादिना पाक्षिक एकवद्भावः । अत्र हेमन्तेति । यद्यपि तिर्यगाश्रयेयं जातिः तथापि हेतोरधिकस्य प्रवेशात्पृथग्भावः । संकरस्तु न दुष्यति ॥

शक्तिर्यथा—

‘बध्नन्नङ्गेषु रोमाञ्चं कुर्वन्मनसि निर्वृतिम् ।
नेत्रे निमीलयन्नेष प्रियास्पर्शः प्रवर्तते ॥ ११ ॥’

अत्र रोमाञ्चबन्धादिषु प्रियास्पर्शप्रवृत्तेर्निमित्तस्योक्तत्वादियं शक्तिहेतुर्नाम जातिः ॥

रोमाञ्चबन्धादिष्विति । बध्नन्नित्यादौ शतृप्रत्ययेन कर्ताभिधीयते । स च सामानाधिकरण्यात्स्पर्श एव । स्पर्शत्वाविशेषे तु शक्तिरेव प्रयोजिका वाच्येत्यर्थः ॥

साधनहेतुर्यथा—

‘उपनिहितहलीशासार्गलद्वारमारा- त्परिचकितपुरन्ध्रीसारिताभ्यर्णभाण्डम् ।
पवनरयतिरश्चीर्वारिधाराः प्रतीच्छ- न्विशति वलितशृङ्गः पामरागारमुक्षा ॥ १२ ॥’

अत्र जायमानक्रियाहेतुभूतयोः कर्तृकर्मणोः साधनयोः स्वरूपवर्णनादयं साधनहेतुर्नाम जातिभेदः ॥

उपनिहितेति । अगारद्वारस्य हलीशावरुद्धतया दुष्प्रवेशत्वमत एव बहिश्चिरं विलम्बात् प्रत्येषणवेशनयोर्वर्तमानता । उपलक्षणं चेदम् । तेन करणादयोऽप्युदाहार्याः ॥

पक्षे स्वभावपर्यवसानमस्तीति जातेः किंचिदपकृष्टां विभावनां विभावयितुमाह—