अर्थापत्तिं लक्षयति—प्रत्यक्षादीति । प्रमाणप्रतीतस्यार्थस्यान्यथाकरणानुपपत्तिज्ञानेन प्रसूतं ज्ञानमर्थापत्तिः । अनुपपद्यमानार्थप्रत्यायकं च प्रमाणं प्रत्यक्षादिभेदात् षट्प्रकारम् । ततस्तत्पूर्वार्थापत्तिरपि षोढा संपद्यते, यदर्थान्तरं गमयति तामर्थापत्तिं वदन्तीति । अर्थान्तरगतिरेवार्थापत्तिरिति व्यक्तम् ॥