अत्र पथिकेति । मिथोऽनुराग इत्यनेन परस्परानुरागसंवर्धनमेवात्र विशेषार्पणमिति मतम् । तथा हि करस्य विरलाङ्गुलिकरणे कथमहमेतां चिराय पश्यामीति प्रपापालिकाभिप्राय एव वर्धितो भवति । एवमपि वारिधारातनूकरणे बोद्धव्यम् । न चायमेवंविधोऽर्थः केनापि शब्देनाभिहित इति भवति प्रतीयमानता वक्तृप्रतिपाद्यादिविशेषपर्यालोचनेनैव ध्वननमुन्मिषति ॥