विवक्षितेति । विवक्षितो वक्तुमिष्टो यो गुणस्तेनोत्कृष्टा अधिका ये तैः सह स्तुत्यर्थं निन्दार्थं वा कस्यचित्सुत्यस्य निन्द्यस्य वा तेन गुणेन तस्य यत्समीकृत्य 475 कीर्तनमभिधानं सा तुल्ययोगिता । गुणोऽत्र धर्मः साधुरसाधुर्वा । अत्र एव स्तुतिर्वा निन्दा वा स्यात् ॥