अत्र ‘अयं तथा स्पृष्टोंऽसः स पुण्यवान्, तया चास्पृष्टं शेषमङ्गं मे निरर्थकम्’ इति योऽयमवैकल्यदर्शनेऽपि विशेषस्तेनैषाहेतुमत्यापि हेतुमता विशेष्यमाणा यथोक्ता विशेषोक्तिर्भवति । या पुनरिहोर्वश्यामितो वाक्याद्गुणादिवैशिष्ट्यावगतिः177 सा पर्यायोक्तिर्न विशेषोक्तिः ॥

  1. ‘विशिष्टावगतिः’ इति ख ग