दिव इति । भवान् भूमे रक्षायै पुलोमारिरिन्द्रो दिवः स्वर्गस्य रक्षायै जागर्ति । तेनेन्द्रेणासुरा हन्यन्ते, त्वया नृपा हन्यन्ते । सावलेपाः सगर्वा इति नृपविशेषणम् । पुलोमनामा दैत्यभेदः स चेन्द्रेण हतस्तत्सुता पुलोमजेन्द्राणी च गृहीतेति पुराणम् । इह तुल्या समैकक्रिया जागरणरूपा हननरूपा च तव्द्दयघटित एवोपमानोपमेयभावः ॥