‘अकृतकवलारम्भैर्भूयो भयस्थगितेक्षणाः किमपि वलितग्रीवं स्थित्वा मुहुर्मृगपङ्क्तयः ।
गगनमसकृत्पश्यन्त्येतास्तथाश्रुघनैर्मुखै- र्निपतति यथा शृङ्गाग्रेभ्यो भ्रमन्नयनोदकम् ॥ १८१ ॥’