‘अनाघ्रातं पुष्पं किसलयमलूनं कररुहै- 141रनाविद्धं रत्नं मधु नवमनास्वादितरसम् ।
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥ ४४ ॥’
  1. ‘अनामुक्तं’ इति टीकाकारसंमतः पाठः