गर्वमित्यादि । ननु हे नायिके, लोचनद्वयेनासंवाह्यं गर्व त्वं किं वहसि । न वोढुमर्हसीत्यर्थः । दिशि दिशि प्रतिदिशं सरःसु तडागेषु र्हदृशानि त्वन्नत्रतुल्यानि नीलोत्पलानि सन्ति । अत एव गर्वभङ्गः । ‘स्यान्मर्दनं संवाहनम्’ इत्यमरः । इह नीलोत्पलानामुत्कर्षः साहजिक एव । नेत्रद्वयापेक्षया तेषां बहुत्वात् ॥