‘आरोहत्यवनीरुहं प्रविशति श्वभ्रं नगैः स्पर्धते खं व्यालेढि विचेष्टते क्षितितले कुञ्जोदरे लीयते ।
अन्तर्भ्राम्यति कोटरस्य विलसत्यालम्बते वीरुघः किं तद्यन्न करोति मारुतवशं यातः कृशानुर्वने ॥ ८२ ॥’