यस्य पदस्य व्युत्पत्तिलभ्यमर्थान्तरं ग्राम्यम्, यस्य वा समभिव्याहारलभ्यम्, तत्र गोपनं समाधानबीजम् । तदुभयं भवति रूढेर्वा बलवत्त्वं जलधरादिष्विव तथा तात्पर्योन्नयनप्रतिबन्धेन विपरीतार्थतात्पर्योन्नयनपर्यवसानं वा । यथोदाहरिष्यमाणे तथा च प्रतीतेरप्रत्यूहे दूषणताबीजाभावस्तत्र प्रथमकक्षापक्षीकरणेनाद्यमुदाहरति । रूढ्युपस्थापितः प्राथमिकोऽर्थस्तस्य भावो झटिति वाक्यार्थज्ञानं तस्य भावना वासना तया गोपनं चमत्कारार्पणमतिरोधानम् । अमुमेवार्थमाचार्यमतेन स्वहस्तयति—वस्तुमाहात्म्येति । अविभावनादिति । विरुद्धं व्रीडादायितया भावनं तस्याभावात् । तेन क्वचिद्योगोपादानेऽपि तथाभावसंपत्तौ न दोषः । एतदेवोदाहरणेन स्फुटयति—भगिनीति । एतेन भगवतीति पूर्वानुपात्तमुदाहरणं व्याख्यातम् । द्वितीयगोपनमशस्तार्थान्तरे व्यक्तीभविष्यतीति ॥