ओज इति । दीप्तरसानुप्रविष्टार्थप्रतिपादकसंदर्भौचित्येन समासभूयस्त्वमोजः । अस्य विपर्ययो दीप्तेरप्रत्यूहादेव समाधीयते । तदिदमुक्तम्—‘दीप्तार्थं बध्यते यत्र तद्दीप्तं चेन्न दुष्यति’ इति । सुगममुदाहरणम् । व्यूढःप्रौढः ॥