अप्रस्तुतेति । अप्राधान्य इत्युपलक्षणं बाध्यत्वेऽपीति च बोद्धव्यम् रसवस्तुनोः परस्परविरोधिरसव्यञ्जकयोः । यद्वा मिथोविरोधिरसरूपयोरेव वस्तुनः । तदाह—‘बाध्यानामङ्गभावं वा प्राप्तानामवि102मुक्तता’ इति ॥

  1. ‘मुक्तिवत्सला’ इति पाठः