शब्दहीनमिति । उक्तेनैव प्रयोजनेनासमासद्वन्द्वगर्भबहुव्रीहिसमासौ । एवं गुणादिविभागवाक्येष्वपि प्रयोजनमवसेयम् । भिन्नलिङ्गवचने इत्यादौ तु द्वन्द्वलक्षणस्य समासस्य पूर्ववर्तिनां भिन्नादिपदानां प्रत्येकमन्वयः । यमनं यतिरिति भग्नच्छन्दो भग्नयतिरिति केचित् । तथा च व्यतिकीर्णोऽर्थः स्यात् । अरीतिमदिति । रीतिरस्यास्तीति नित्ययोगे मतुप् । नित्ययोगप्रतिपादनं हि दूषकताबीजोद्धाटनायोपपद्यते । अत एव बहुव्रीहौ लाघवं तत्र नादरः ॥