न्यूनोपममिहेति । इहशब्दो येषु मध्येषूपमानस्य स्तोकविशेषणतयोपमेयन्यूनेत्युक्तं तथाधिकोपममिति वक्ष्यति—संहतेत्यादि । अत्र चक्रवाकयुगोपमानमपदमेव परमुपात्तम । रोचनाविलिप्तस्तनीत्यनेन कमलस्योपमानं नेत्रपदं मृणालस्योपमानं बाहुपदं च नोपात्तं तदपि च सविशेषणमुपादेयं भवति । येन विकासादिसमभिव्याहारसामञ्जस्यमपि स्यादिति । पदानामिति बहुवचनाभिप्रायः । अत एव धर्माणामेकनिर्देशेऽन्यसंवित्साहचर्यादिति नावतरति व्यभिचारात् । किमर्थं तस्योपमानमनुसंधेयमित्यपि न वाच्यम् । मात्रापि नानर्थिका कविनोपादेयेति साहित्यविदाम्नायव्यवस्थितावुपमेयविशेषणस्योपमानविशेषणतया प्रयोजनचिन्तायां पूर्ववदेव प्रतीतिप्रत्यूहस्य सुलभत्वादनुक्तत्वादितिशब्दप्रधानकतामाचष्टे । एवमुत्तरत्र ॥