अवसितं समाप्तम् । मुदा प्रसितमनुबद्धम् । विलसितं ह्रसितं भ्रष्टम् । स्मरेण भासितं शोभितम् । संमदो हर्षः । अत्र प्रतिपादं सितं सितमित्यादि द्वाभ्यामेव यमकं निर्व्यूढम् । तृतीयं तु सितमित्यादिकमाधिक्यमेव प्रयोजयति, तच्च सर्वमनावृत्ति व्यवहितमिति व्यपेतयमकमेव भवति ॥