अनुद्भटावृत्तेश्चित्रादुद्भटावृत्तिमनुप्रासं पूर्वं लक्षयति—आवृत्तिरिति । वर्णानामिति वचनमतन्त्रम् । ‘सारः सारस्वती मूर्त्तिः’ इत्यादावेकवर्णावृत्तेरप्यनुप्रासत्वात् । तेन यमकव्यतिरिक्ता वर्णावृत्तिरनुप्रास इति लक्षणमुक्तं भवति । न च श्लेषेऽतिप्रसङ्गः । तन्त्राभ्यां विशेषात् । पूर्वजातिप्रतिबिम्बनेन बन्धच्छायार्थकतयानुप्रासोऽलंकारपदवीमध्यास्ते । नच निर्निमित्तमेव प्रतिबिम्बनमत आह—नातिदूरेति । अस्ति कश्चिदुञ्चारणस्य ज्ञानस्य वा विशेषो यः शीघ्रमेव संस्कारमुद्बोधयतीति तद्वती वर्णावृत्तिरभिप्रेता । अत एव प्राचीनवर्णजात्यनुगतः सहृदयावर्जकतया प्रकृष्टश्च वर्णानामनुप्रास इति काश्मीरिका निरुक्तिः ॥