वर्णानुप्रासाद्भेदो वक्ष्यते—कर्णाटादिप्रभवकविहेवाकगोचराः कार्णाटीप्रभृतयो न तु वृत्तीनां देशैः कश्चिदुपकारः । बणवासनामा दक्षिणापथे रत्नाभगवतीचिह्नितो देशः । [131भ्रम धातोरिति । विधिमिति इति परायणम् ॥]

  1. कुण्डलान्तरगतोऽयं भागोऽनन्वितः प्रतीयते ।