वीप्सेति । नानार्थानां युगपदेकैकेन पदेन केनचिद्वक्तुर्व्याप्तिविवक्षा वीप्सा । स प्रयोक्तृधर्मो द्विरुक्त्या व्यज्यते । अत एव या काचिदर्थसामर्थ्याकृष्टा द्विरुक्तिः सा सप्तवर्णादिवन्नामद्विरुक्तिसमाख्यया प्रतिपाद्यते । शैले शैल इति । अत्र किंचिदेकमसाधारणगुणाश्रयं विवक्षन् तदितरस्य तज्जातीयस्य गुणसंस्पर्शमसहमानोऽप्रस्तुतमेव शैलादिकं प्रस्तुतवान् । रोहणादिव्यतिरिक्तासु व्यक्तिषु माणिक्याद्यभावगुणव्याप्तिर्युगपदेव विवक्षिता । शब्दादुपसर्जनतया प्रतीयमानः सिद्धस्वभावः पदार्थो गुण इत्युच्यते । एवं क्रिययापि व्याप्तिरवसेया । सेयं द्रव्यवीप्सेति । शैलादीनां द्रव्याणामेकेन गुणादिना व्याप्तुमिच्छेत्यर्थः ॥