114
Ah.1.19.037a abhyakta-sveditotsṛṣṭa-malaṃ nāti-bubhukṣitam |
Ah.1.19.037c avekṣya puruṣaṃ doṣa-bheṣajādīni cādarāt || 37 || 359
Ah.1.19.038a vastiṃ prakalpayed vaidyas tad-vidyair bahubhiḥ saha |
Ah.1.19.038c kvāthayed viṃśati-palaṃ dravyasyāṣṭau phalāni ca || 38 || 360
Ah.1.19.039a tataḥ kvāthāc caturthāṃśaṃ snehaṃ vāte prakalpayet |
Ah.1.19.039c pitte svasthe ca ṣaṣṭhāṃśam aṣṭamāṃśaṃ kaphe 'dhike || 39 || 361
Ah.1.19.040a sarva-tra cāṣṭamaṃ bhāgaṃ kalkād bhavati vā yathā |
Ah.1.19.040c nāty-accha-sāndra-tā vasteḥ pala-mātraṃ guḍasya ca || 40 ||
Ah.1.19.041a madhu-paṭv-ādi-śeṣaṃ ca yuktyā sarvaṃ tad ekataḥ |
Ah.1.19.041c uṣṇāmbu-kumbhī-bāṣpeṇa taptaṃ khaja-samāhatam || 41 ||
Ah.1.19.042a prakṣipya vastau praṇayet pāyau nāty-uṣṇa-śītalam |
Ah.1.19.042c nāti-snigdhaṃ na vā rūkṣaṃ nāti-tīkṣṇaṃ na vā mṛdu || 42 ||
Ah.1.19.043a nāty-accha-sāndraṃ nonāti-mātraṃ nā-paṭu nāti ca |
Ah.1.19.043c lavaṇaṃ tad-vad amlaṃ ca paṭhanty anye tu tad-vidaḥ || 43 || 362
Ah.1.19.044a mātrāṃ tri-palikāṃ kuryāt sneha-mākṣikayoḥ pṛthak |
Ah.1.19.044c karṣārdhaṃ māṇimanthasya svasthe kalka-pala-dvayam || 44 ||
Ah.1.19.045a sarva-dravāṇāṃ śeṣāṇāṃ palāni daśa kalpayet |
Ah.1.19.045c mākṣikaṃ lavaṇaṃ snehaṃ kalkaṃ kvātham iti kramāt || 45 ||
Ah.1.19.046a āvapeta nirūhāṇām eṣa saṃyojane vidhiḥ |
Ah.1.19.046c uttāno datta-mātre tu nirūhe tan-manā bhavet || 46 ||
  1. Ah.1.19.037v/ 19-37cv avetya puruṣaṃ doṣa-
  2. Ah.1.19.038v/ 19-38bv tad-vedyair bahubhiḥ saha 19-38bv tad-vidhair bahubhiḥ saha
  3. Ah.1.19.039v/ 19-39bv snehaṃ vāte 'nu kalpayet 19-39bv snehaṃ vāte tu kalpayet
  4. Ah.1.19.043v/ 19-43dv vadanty anye tu tad-vidaḥ