596
Ah.6.11.044a kuryād añjana-yogau vā ślokārdha-gaditāv imau |
Ah.6.11.044c śaṅkha-kolāsthi-kataka-drākṣā-madhuka-mākṣikaiḥ || 44 ||
Ah.6.11.045a surā-dantārṇava-malaiḥ śirīṣa-kusumānvitaiḥ |
Ah.6.11.045c dhātrī-phaṇijjaka-rase kṣāro lāṅgalikodbhavaḥ || 45 || 2072
Ah.6.11.046a uṣitaḥ śoṣitaś cūrṇaḥ śukra-harṣaṇam añjanam |
Ah.6.11.046c mudgā vā nis-tuṣāḥ piṣṭāḥ śaṅkha-kṣaudra-samāyutāḥ || 46 || 2073
Ah.6.11.047a sāro madhūkān madhu-mān majjā vākṣāt sa-mākṣikā |
Ah.6.11.047c go-kharāśvoṣṭra-daśanāḥ śaṅkhaḥ phenaḥ samudra-jaḥ || 47 || 2074
Ah.6.11.048a vartir arjuna-toyena hṛṣṭa-śukraka-nāśinī |
Ah.6.11.048c utsannaṃ vā sa-śalyaṃ vā śūkraṃ vālādibhir likhet || 48 || 2075
Ah.6.11.049a sirā-śukre tv a-dṛṣṭi-ghne cikitsā vraṇa-śukra-vat |
Ah.6.11.049c puṇḍra-yaṣṭy-āhva-kākolī-siṃhī-loha-niśāñjanam || 49 ||
Ah.6.11.050a kalkitaṃ chāga-dugdhena sa-ghṛtair dhūpitaṃ yavaiḥ |
Ah.6.11.050c dhātrī-pattraiś ca paryāyād vartir atrāñjanaṃ param || 50 || 2076
Ah.6.11.051a a-śāntāv arma-vac chastram ajakākhye ca yojayet |
Ah.6.11.051c ajakāyām a-sādhyāyāṃ śukre 'nya-tra ca tad-vidhe || 51 ||
Ah.6.11.052a vedanopaśamaṃ sneha-pānāsṛk-srāvaṇādibhiḥ |
Ah.6.11.052c kuryād bībhatsa-tāṃ jetuṃ śukrasyotsedha-sādhanam || 52 || 2077
Ah.6.11.053a nārikelāsthi-bhallāta-tāla-vaṃśa-karīra-jam |
Ah.6.11.053c bhasmādbhiḥ srāvayet tābhir bhāvayet karabhāsthi-jam || 53 ||
  1. Ah.6.11.045v/ 11-45av khara-dantārṇava-malaiḥ 11-45dv kṣāro lāṅgalikā-bhavaḥ 11-45dv kṣāro lāṅgalikī-bhavaḥ
  2. Ah.6.11.046v/ 11-46bv śukra-gharṣaṇam añjanam
  3. Ah.6.11.047v/ 11-47av sāro madhūkāt sa-madhur 11-47av sāro madhūkān madhunā
  4. Ah.6.11.048v/ 11-48bv piṣṭā śukraka-nāśinī 11-48bv duṣṭa-śukraka-nāśinī
  5. Ah.6.11.050v/ 11-50dv vartir atrāñjanaṃ hitam 11-50dv vartir netrāñjanaṃ param
  6. Ah.6.11.052v/ 11-52dv śukla-tvotsedha-sādhanam