kalpasthānam

atha prathamo 'dhyāyaḥ |

AS.Ka.1.1 athāto vamanakalpaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ka.1.2 vamanadravyāṇāṃ madanajīmūtakekṣvākudvikośātakīkuṭajaphalāni śreṣṭhāni teṣvapi madanaphalam ||

AS.Ka.1.3 doṣadūṣyādivaśāccaiṣāmetatkalpanānāṃ ca prādhānyam ||

AS.Ka.1.4 doṣādīnāmeva cātibahvavasthābhedādvamanādiṣu kalpanānāṃ vyāpadāṃ sādhanānāṃ ca yadasaṅkhyeyatvamato buddhimatāṃ vikalpamārgapradarśanārthamudāharaṇamātraṃ kalpasiddhisthānamupadekṣyate ||

AS.Ka.1.5 atha vasantagrīṣmayorantare praśaste 'hani muhūrte ca nātiharitapāṇḍūni madanaphalānyādāya tāni pramṛjya kuśamūṭake badhvā gomayenālipya yavabusamāṣaśālivrīhikulatthamudgānyatamarāśāvaṣṭarātramuṣitānyuddhṛtyātape śoṣayet |

suśuṣkāṇāṃ pippalīrud vṛtya dadhighṛtamadhupalalamṛditāḥ punaḥ śoṣayitvā navaṃ kalaśamarajaskamākaṇṭhaṃ pūrayitvā suguptaṃ nidhāpayet ||

AS.Ka.1.6 tataḥ prayogakāle tāsāṃ phalapippalīnāmantarnakhamuṣṭiṃ yāvadvā sādhu manyeta tāvajjarjarīkṛtya yaṣṭīmadhukakaṣāye kovidārakacchudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpīpratyakpuṣpyanyatamakaṣāye vā rātrimuṣitaṃ vimṛditaṃ pūtaṃ sūtroktavidhinā pāyayet |

śleṣmajvaragulmapratiśyāyāntarvidradhiṣu viśeṣeṇa punaḥ punarāpittāgamanāt |

tena sādhu vamati ||

AS.Ka.1.7 phalapippalīnāṃ cūrṇaṃ vā svakvāthabhāvitaṃ tribhāgatriphalācūrṇaṃ kovidārādiniryūheṇa balavatkaphaprasekāpacyarbudagranthijvarodarārocakeṣu pibet ||

AS.Ka.1.8 phalamajjacūrṇaṃ vā jīmūtādiniryūheṇa pitte kaphasthānagate ||

AS.Ka.1.9 phalamajjasiddhaṃ vā payastasminneva vā yavāgūmadhobhāge raktapitte hṛddāhe ca ||

AS.Ka.1.10 tasya vā payasaḥ śītasya santānikāñjaliṃ pitte prakupite urasi kaṇṭhe hṛdaye ca tanukaphopadigdhe ||

AS.Ka.1.11 tajjaṃ vā dadhi dadhyuttaraṃ vā kaphacchardiprasekatamakeṣu |

tasmādvā payaso navanītamutpannaṃ phalādiṣaṭkakvāthasiddhaṃ kaphābhibhūte 'gnau śuṣyaccharīre ca ||

AS.Ka.1.12 phalamajjacūrṇamiśreṇa vāragvadhādi dravyāṇāṃ ghoṇṭanimbabāṇavarjānāṃ sasomavalkapañcakolakānāmanyatamasya niryūheṇa sādhitaṃ lehamupayuñjīta ||

AS.Ka.1.13 phalamajjacūrṇamiśreṇa vā reṇukailāśatāhvākustumburutagarakṛṣṭhatvakcorakamarubakāgarugugguluvālakaśrīveṣṭakaparipelavamāṃsīśaileyasthauṇeyakasurasārevatapūtyaśokarohiṇīnāṃ dvāviṃśateranyatamasya kaṣāyeṇa sādhitāmutkārikāṃ modakaṃ vā bhakṣayet ||

AS.Ka.1.14 phalapippalīsvarasakaṣāyaparipītairvā tilaśālitaṇḍulapiṣṭaistatkaṣāyopasṛṣṭaiḥ surasādidravyānyatamaniryūhopasṛṣṭairvā śaṣkulīrapūpānanyān vā bhakṣyān sādhayitvā bhakṣayet ||

AS.Ka.1.15 phalapippalīnāṃ vā bhallātakavidhisrutaṃ svarasamādarvīpralepāt paktvā lehayet |

annapāneṣu vā taṃ lehamavacārayet |

tatkaṣāyaireva cānnapānāni kalpayet ||

AS.Ka.1.16 phalamajjakvāthaṃ vā vatsakādiprativāpaṃ nimbarūpikānyatarakaṣāyopasarjanaṃ santarpaṇotthasarvaśleṣmavyādhiharam ||

AS.Ka.1.17 phalapippalīnāṃ vā phalādiniryūheṇaikaviṃśatikṛtvaḥ subhāvitānāṃ kusumarajaḥsadṛśena cūrṇenāvacūrṇayet sarasi saroruhaṃ bṛhatsāyāhne tadrātrimuṣitaṃ prabhāte punaravacūrṇitamud vṛtya haridrākṛsarākṣariyavāgūnāmanya tamaṃ saindhavaguḍaphāṇitopetamākaṇṭhaṃ pītavānupajighret |

sukumāraḥ samucitasurabhirgandhasampadutkliṣṭakaphapitto bheṣajadveṣī ca tathā hi sukhena chardayati ||

AS.Ka.1.18 etena sarvamālyagandhaprāvaraṇapaṭā vyākhyātāḥ |

evameva ca phalābhāve madanapuṣpāṇi śalaṭūni ca kalpayet |

iti phalavidhānamuktam ||

AS.Ka.1.19 evaṃ ca jīmūtādīnapi kalpayet |

viśeṣatastu jvaraśvāsahidhmādiṣu jīmūtakam ||

AS.Ka.1.20 tatra puṣpeṣu kṣīram |

phaleṣu kṣīrapeyām |

lomaśeṣu santānikām |

nirlomakeṣu dadhi dadhyuttaraṃ vā |

haritapāṇḍuṣu kṣīraṃ dadhyamlaṃ vā |

tatkaṣāyasaṃsṛṣṭāṃ paryāgatānāṃ jīrṇānāṃ jīmūtakaphalānāṃ śuṣkāṇāṃ cūrṇaṃ payasā vātapitte pibet ||

AS.Ka.1.21 dvitrāṇi vāpothyāragvadhādīnāṃ navānāmanyatamasya paṭolyā vā niryūheṇāsutāni mathitvā pittaśleṣmaje jvare |

jīmūtacūrṇaṃ kalkaṃ vā śītāmbunā pittaje |

tadevoṣṇena vātakaphaje kaphaje vā ||

AS.Ka.1.22 jīvakarṣabhakekṣuśatāvarīṇāmanyatamasya svarasena vātapittaje |

athavā pūrvavat siddhaṃ ghṛtam ||

AS.Ka.1.23 ikṣvākustu viśeṣeṇa kāsaśvāsajvaracchardiviṣaśleṣmarogeṣūpayojyaḥ |

tasyāpuṣpaphalasya pravālaiḥ śṛtaṃ kṣīramudriktapitte kaphajvare ||

AS.Ka.1.24 puṣpādiṣu ca sutarāṃ jīmūtavat prayogāḥ |

ikṣvākuphalasvarasaṃ vā triguṇakṣīrasādhitamurasthite kaphe pīnase svarasāde vā vamanārthī pibet |

jīrṇe vā samudvṛtabīje kṣīraṃ prakṣipet |

tatra jātaṃ dadhi śleṣmakāsaśvāsacchardiṣu ||

AS.Ka.1.25 ikṣvākubījāni vā chāgakṣīrabhāvitāni viṣagulmodaragaragaṇḍagranthyarbudaślīpadeṣu ikṣvākuphalamadhyaṃ vā mastunā kuṣṭhaviṣapāṇḍvāmayeṣu |

tadvipakvaṃ vā takraṃ samadhusaindhavam |

tadeva vā madhyaṃ saguḍapalalaṃ bhakṣayet ||

AS.Ka.1.26 ikṣvākuphalatailaṃ vā pibet |

tatphalasvarasabhāvitairvā saktubhirmanthaṃ śleṣmajvarakāsakaṇṭharogārocakeṣu |

ikṣvākukalkaṃ vā māṃsarasena vātakaphagulmaprasaktajvareṣu ||

AS.Ka.1.27 bilvamūladviprasthakvāthena vā tumbībījāni kvāthayet tatastasmin tribhāgena ghṛtam |

ghṛtasamāni ca piṣṭvā tumbībījāni |

tadardhāṃśāni ca pratyekaṃ jīmūtamahājālinīvatsakakṛtavedhanāni |

kvāthatulyamāvapet trikaṭukam |

punaradhiśritya lehaṃ sādhayettamavalihya pramathyāmanupibet ||

AS.Ka.1.28 ayameva ca kalpaḥ kāśmaryādiṣu caturṣu mahāpañcamūlāṅgeṣu pṛthak pṛthagukto veditavyaḥ ||

AS.Ka.1.29 dhāmārgavo viśeṣeṇa garagulmodarakāsakaphasañcayottharogeṣu sthireṣu guruṣu ca śleṣmāśayasthe vātaśleṣmaṇi ca kaṇṭhāśraye prakalpyaḥ |

jīvanīyānyatamacūrṇasaṃyuktān samadhuśarkarāṃstatkaṣāyairlehān pittopasarjane śleṣmaṇi vidadhyāt ||

AS.Ka.1.30 sumanaḥsaumanasyāyanīharidrācorakahaimavatīmahāsahākṣudrasahāvṛścīvabimbīpunarnavakāsamardānyatamakaṣāyeṇa vā dhāmārgavaphalamekaṃ dve vā manovikāreṣu ||

AS.Ka.1.31 kṛtavedhanamatyarthakaṭutīkṣṇoṣṇaṃ sutarāṃ garodaragulmaplīhapāṇḍurogaśvayathuṣu kalpayet ||

AS.Ka.1.32 kuṭajaphalaṃ punaḥ sukumāreṣūlbaṇāsrapittakapheṣu vātaśoṇitavisarpajvarakuṣṭhādiṣu ca yojayet |

kuṭajaphalacūrṇānyarkakṣīreṇa saptāhaṃ bhāvayitvā jīvakakaṣāyeṇa pibet |

phalajīmūtakekṣvākujīvantīmūlānyatamakaṣāyeṇa vā sarṣapamadhūkalavaṇānyatamāmbhasā vā kuṭajaphalacūrṇaṃ kṛsarayā vā vamanāya kalpayediti |

bhavati cātra ||

AS.Ka.1.33 vamanānāṃ digityeṣā sutarāmupayoginām |

bījenānena matimānanyānapi ca kalpayediti ||

iti prathamo 'dhyāyaḥ ||