atha ṣaṣṭho 'dhyāyaḥ |

AS.Ka.6.1 athāto bastivyāpatsiddhiṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ka.6.2 vibandhagauravādhmānaśirorugvāhanordhvagāḥ |

kukṣiśūlāṅgarugghidhmāhṛtpīḍākartanasravāḥ |

ayogādatiyogācca basteḥ syuḥ ṣaṭṣaḍāpadaḥ ||

AS.Ka.6.3 asnigdhasvinnadehasya gurukoṣṭhasya yojitaḥ |

śīto 'lpasnehalavaṇadravyamātro ghano 'pi vā ||

AS.Ka.6.4 bastiḥ saṅkṣobhya taṃ doṣaṃ durbalatvādanirharan |

karoti vātaviṇmūtravibandhamatidāruṇam ||

AS.Ka.6.5 nābhibastirunāṃ dāhaṃ hṛllepaṃ śvayathuṃ gude |

kaṇḍūṃ gaṇḍāni vaivarṇyamaratiṃ vahnimārdavam ||

AS.Ka.6.6 kvāthadvayaṃ prāgvihitaṃ madhyedoṣe 'tisāriṇi |

uṣṇasya tasmādekasya tatra pānaṃ praśasyate |

phalavartyastathā svedāḥ kālaṃ jñātvā virecanam ||

AS.Ka.6.7 bilvamūlatrivṛddāruyavakolakulatthavān |

surāviṇmūtravān bastiḥ saprākpeṣyastamānayet ||

AS.Ka.6.8 saśeṣāme nirūheṇa mṛdunā doṣa īritaḥ |

mūrchayatyanilaṃ mārgaṃ ruṇaddhyagniṃ hinasti ca ||

AS.Ka.6.9 gauravaklamahṛcchūladāhasammohaveṣṭanam |

tataḥ kuryādupacarettaṃ rūkṣasvedapācanaiḥ ||

AS.Ka.6.10 pippalīkattṛṇośīradārumūrvāśṛtaṃ jalam |

pibet sauvarcalonmiśraṃ dīpanaṃ hṛdviśodhanam ||

AS.Ka.6.11 vacānāgaraśaṭhyo vā dadhimaṇḍena mūrchitāḥ |

peyāḥ prasannayā vā syurariṣṭenāsavena vā ||

AS.Ka.6.12 dārutrikaṭukaṃ pathyāṃ palāśaṃ citrakaṃ śaṭhīm |

piṣṭvā kuṣṭhaṃ ca mūtreṇa pibet kṣārāṃśca dīpanān |

bastimasya vidaddhyācca samūtraṃ dāśamūlikam ||

AS.Ka.6.13 yukto 'lpavīryo doṣāḍhye rūkṣe krūrāśaye 'thavā |

bastirdoṣāvṛto rūddhamārgo rundhyāt samīraṇam ||

AS.Ka.6.14 savimārgo 'nilaḥ kuryādādhmānaṃ marmapīḍanam |

vidāhaṃ gudakoṣṭhasya muṣkavaṅkṣaṇavedanām |

rūṇaddhi hṛdayaṃ śūlairitaścetaśca dhāvati ||

AS.Ka.6.15 svabhyaktasvinnagātrasya tatra vartiṃ prayojayet |

bilvādiśca nirūhaḥ syāt pīlusarṣapamūtravān |

saralāmaradārubhyāṃ sādhitaṃ cānuvāsanam ||

AS.Ka.6.16 bahudoṣe 'bale krūrakoṣṭhe bastistanurmṛduḥ |

śīto 'lpaścāvṛto doṣaiḥ pratihanti samīraṇam ||

AS.Ka.6.17 ūrdhvaṃ so 'nusaran dehaṃ kuryādvāyuḥ śirorujam |

grīvāstambhaṃ pratiśyāyaṃ bādhiryaṃ dṛṣṭivibhramam ||

AS.Ka.6.18 tamuṣṇatailalavaṇapradigdhaṃ svinnamarditam |

tīkṣṇairdhūmaiḥ pradhamanairnasyairāsyavirecanaiḥ |

virekairbastibhiścāśu yojyedānulomikaiḥ ||

AS.Ka.6.19 snigdhasvinne mahādoṣe bastirmṛdvalpabheṣajaḥ |

utkleśyālpaṃ hareddoṣaṃ janayecca pravāhikām ||

AS.Ka.6.20 śophaṃ bastāvapāne ca sadanaṃ corujaṅkṣayoḥ |

vibaddhamāruto janturabhīkṣṇaṃ sa pravāhate ||

AS.Ka.6.21 svedābhyaṅganirūhāṃśca śodhanīyānulomikān |

vidadhyāllaṅkṣayitvā ca vṛttiṃ tasya viriktavat ||

AS.Ka.6.22 kurvato vegasaṃrodhaṃ pīḍito vātimātrayā |

asnigdhalavaṇoṣṇo vā bastiralpo 'lpabheṣajaḥ ||

AS.Ka.6.23 mṛdurvā mārutenordhvaṃ vikṣipto mukhanāsikāt |

nireti mūrchāhṛllāsatṛḍdāhādīn pravartayan ||

AS.Ka.6.24 mūrchāvikāraṃ dṛṣṭvāsya siñcecchītāmbunā mukham |

vījedāklamanāśācca prāṇāyāmaṃ ca kārayet ||

AS.Ka.6.25 pṛṣṭhapārśvodaraṃ mṛdyāt karairuṣṇairadhomukham |

keśeṣūtkṣipya dhunvīta bhāyayedvyāladaṃṣṭribhiḥ |

śastrolkārajapuruṣairbastireti tathā hyadhaḥ ||

AS.Ka.6.26 pāṇivastrairgalāpīḍaṃ kuryānna mriyate yathā |

prāṇodānanirodhāddhi suprasiddhatarāyanaḥ |

apānaḥ pavano bastiṃ tamāśvevāpakarṣati ||

AS.Ka.6.27 kuṣṭhakramukakalkaṃ ca pāyayedamlasaṃyutam |

auṣṇyāttaikṣṇyāt saratvācca bastiṃtasosyānulomayet |

gomūtreṇa trivṛtpathyākalkaṃ vādhonulomanam ||

AS.Ka.6.28 pakvāśayasthite svinne nirūho dāśamūlikaḥ |

yavakolakulatthaiśca vidheyo mūtrasādhitaiḥ ||

AS.Ka.6.29 bastirgomūtrasiddhairvā sāmṛtāvaṃśapallavaiḥ |

pūtīkarañjatvakpatraśaṭhīdevāhvarohiṣaiḥ |

satailaguḍasindhūttho virekauṣadhakalkavān ||

AS.Ka.6.30 bilvādipañcamūlena siddho bastiruraḥsthite |

śirasthe nāvanaṃ dhūmaḥ pracchādyaṃ sarṣapaiḥ śiraḥ ||

AS.Ka.6.31 bastiratyuṣṇatīkṣṇāmlaghano 'ti sveditasya vā |

alpadoṣe mṛdau koṣṭhe prayukto vā punaḥ punaḥ ||

AS.Ka.6.32 atiyogatvamāpannaḥ kukṣiśūlakaro bhavet |

virecanātiyogena sa tulyākṛtisādhanaḥ ||

AS.Ka.6.33 pṛśniparṇīṃ sthirāṃ padmaṃ kāśmaryaṃ madhukotpale |

piṣṭvā drākṣāṃ madhūkaṃ ca kṣīre taṇḍuladhāvane ||

AS.Ka.6.34 drākṣāyāḥ pakkaloṣṭasya prasāde madhukasya vā |

vinīya saghṛtaṃ bastiṃ yuñjyāddāhe 'tiyogaje ||

AS.Ka.6.35 snehasvedairasampādya gurutīkṣṇo 'timātrakaḥ |

duḥsthitāya praṇihito bastirduḥśodhitāya vā ||

AS.Ka.6.36 atipravṛtto marutaṃ kopayet sa vimārgagaḥ |

karotyaṅgarujāṃ jṛmbhāṃ stambhaṃ bhedaṃ ca parvaṇām ||

AS.Ka.6.37 taṃ tailalavaṇābhyaktaṃ sveditaṃ prastarādibhiḥ |

bilvakolayavairaṇḍavaṣārbhūbṛhatīdvayaḥi ||

AS.Ka.6.38 āsthāpayet sasindhūtthairjāṅgalairāśitaṃ rasaiḥ |

tailenānilajiddravyavipakvenānuvāsayet ||

AS.Ka.6.39 mṛdukoṣṭhe 'bale bastiratitīkṣṇo 'tinirharan |

kuryāddhidhmāṃ hitaṃ tatra hidhmāghnaṃ bṛṃhaṇaṃ ca yat ||

AS.Ka.6.40 balābṛhatyādivarākāśmaryaphalasaindhavaiḥ |

saprasannāranālāmlaistailaṃ paktvānuvāsayet ||

AS.Ka.6.41 uṣṇāmbunākṣaṃ pippalyā dadyāllavaṇasaṃyutam |

dhūmaleharasakṣīrasvedāṃścānnaṃ ca vātajit ||

AS.Ka.6.42 atitīkṣṇaḥ savāto vā na vā samyakprapīḍitaḥ |

ghaṭṭayeddhṛdayaṃ bastistatra kāśakuśotkaṭaiḥ ||

AS.Ka.6.43 syāt sāmlalavaṇaskandhakarīrabadarīnalaiḥ |

śṛtairbastirhitaḥ siddho vātaghnaiścānuvāsanam ||

AS.Ka.6.44 mṛdukoṣṭhālpadoṣasya rūkṣatīkṣṇātimātrakaḥ |

hṛtvā bastirmalāñchīghraṃ vātapitte prakopayet ||

AS.Ka.6.45 nābhibastigudāṃste hi kṛntato 'sya muhurmuhuḥ |

vivarṇālpālpamutthānaṃ bastinirlekhanādbhavet ||

AS.Ka.6.46 svāduśītauṣadhaistatra payasyekṣvādibhiḥ śṛtaḥ |

yaṣṭhyāhvatilakalkena bastiḥsyāt kṣīrabhojinaḥ ||

AS.Ka.6.47 sasarjarasayaṣṭyāhvaṃ jiṅgaṇīkardamāñjanam |

vinīya dugdhe bastiḥ syādvyaktāmlarasabhojinaḥ |

picchilaśca hito bastiḥ snehaśca madhuraiḥ śṛtaḥ ||

AS.Ka.6.48 bastiḥkṣārāmlatīkṣṇoṣṇalavaṇaḥ paittikasya vā |

gudaṃ likhan dahan kṣiṇvan karotyasraparisravam ||

AS.Ka.6.49 sa vidagdhaṃ sravatyasraṃ varṇaiḥ pittaṃ ca bhūribhiḥ |

bahuśaścātiyogena mohaṃ gacchati cāsakṛt ||

AS.Ka.6.50 tatrārdraiḥ śālmalīpatraiḥ kṣuṇairājaṃ payaḥ śṛtam |

pūtaṃ ghṛtānvitaṃ bastiṃ dadyādanyāṃśca picchilān ||

AS.Ka.6.51 vaṭādipallaveṣvevaṃ kalpo yavatileṣu ca |

suvarcalopodakayoḥ kacchudāre ca śasyate ||

AS.Ka.6.52 gude ca śītamadhurān kuryāt sekapralepanān |

raktapittātisāraghnī kriyā cātra praśasyate ||

AS.Ka.6.53 dāhādiṣu trivṛtkalkaṃ mṛdvīkāvāriṇā pibet |

taddhi pittaśakṛdvātān hatvā dāhādikān jayet ||

AS.Ka.6.54 viśuddhaśca pibecchītāṃ yavāgūṃ śarkarāyutām |

yuñjyādvātiviriktasya kṣīṇaviṭkasya bhojanam |

māṣayūṣeṇa kulmāṣān pānaṃ dadhyathavā surām ||

AS.Ka.6.55 āmaṃ yaḥ kuṇapaṃ rugvānupaveśyeta sāruciḥ |

sa ghanātiviṣākuṣṭhanatadāruvacāḥ pibet ||

AS.Ka.6.56 śakṛdvātamasṛk pittaṃ kaphaṃ vā yo 'tisāryate |

pakvaṃ tatra svavargīyo bastiḥ śeṣṭhaṃ bhiṣagjitam ||

AS.Ka.6.57 ṣaṇṇāmeṣāṃ dvisaṃsargāttriṃśadbhedā bhavanti tu |

kevalaiḥ sahaṣaṭtriṃśadvidyāt sopadravāṃśca tān ||

AS.Ka.6.58 śūlapravāhikādhmānaparikartārucijvarān |

tṛṇmohadāhamūrchādīṃścaiṣāṃ vidyādupadravān ||

AS.Ka.6.59 tatrāme 'ntarapānaṃ tu kaṭvamlalavaṇairyutam |

pācanaṃ śasyate bastirāme hi pratiṣidhyate ||

AS.Ka.6.60 vātaghnagrāhivargīyo bastiḥ śakṛti śasyate |

svādvamlo vyaktalavaṇaḥ snehabastiḥ samīraṇe ||

AS.Ka.6.61 rakte raktena pitte tu kaṣāyasvādutiktakaḥ |

sāryamāṇe kaphe bastiḥ kaṣāyakaṭutiktakaḥ ||

AS.Ka.6.62 śakṛtā vāyunā vāme tena varcasi vānile |

saṃsṛṣṭe 'ntarapānaṃ syāt kaṭvamlalavaṇairyutam ||

AS.Ka.6.63 pittenāme 'sṛjā tadvat tayorāmena vā punaḥ |

saṃsṛṣṭayorbhavet pānaṃ sakaṭusvādutiktakam ||

AS.Ka.6.64 tathāme kaphasaṃsṛṣṭe kaṣāyakaṭutiktakam |

āmena tu kaphe yukte kaṣāyalavaṇoṣaṇam ||

AS.Ka.6.65 vātena viśi pitte vā viṭpittāsraistathānile |

syāt kaṣāyāmlamadhuraḥ saṃsṛṣṭe bastiruttamaḥ |

bastirvātena rakte tu kāryaḥ svādvamlatiktakaḥ ||

AS.Ka.6.66 śakṛcchoṇitayoḥ pittaśakṛtorasrapittayoḥ |

bastiranyonyasaṃsarge kasāyasvādutiktakaḥ ||

AS.Ka.6.67 kaphena viśi pitte vā kaphe viṭpittayoḥ |

kaṭutiktakaṣāyaḥ syāt saṃsṛṣṭe bastiruttamaḥ ||

AS.Ka.6.68 madhuroṣaṇatiktastu rakte kaphavimūrchite |

mārute kaphasaṃsṛṣṭe kaṭvamlalavaṇo bhavet |

syādbastiḥ kaṭutiktāmlaḥ saṃsṛṣṭe vāyunā kaphe ||

AS.Ka.6.69 tricatuḥpañcaṣaḍyogānevameva vikalpayet |

yuktiścaiṣātisāroktā sarvarogeṣvapi smṛtā ||

AS.Ka.6.70 yugapat ṣaḍrasaṃ ṣaṇṇāṃ saṃsarge pācanaṃ bhavet |

nirāmāṇāṃ tu pañcānāṃ bastiḥ ṣaḍsiko hitaḥ ||

AS.Ka.6.71 udumbaraśalāṭūni jambvāmrodumbaratvacaḥ |

śaṅkhaṃ sarjarasaṃ lākṣāṃ kattṛṇaṃ ca palāṃśikam ||

AS.Ka.6.72 piṣṭvā taiḥ sarpiṣaḥ prasthaṃ kṣīradviguṇitaṃ pacet |

atīsāreṣu sarveṣu peyametadyathābalam ||

AS.Ka.6.73 kacchurādhātakībilvasamaṅgāraktamūlibhiḥ |

masūrāśvatthaśuṅgaiśca yavāgūḥ syājjale śṛtaiḥ ||

AS.Ka.6.74 bālodumbarakaṭvaṅgasamaggāplakṣapallavaiḥ |

masūradhātakīpuṣpabalābhiśca tathā bhavet ||

AS.Ka.6.75 nānāprakārā jāyante vyāpado bastivibhramāt |

yathāyathaṃ yathāvasthaṃ tāsāṃ kurvīta sādhanam ||

iti ṣaṣṭho 'dhyāyaḥ ||