atha saptamo 'dhyāyaḥ |

AS.Ka.7.1 athātaḥ snehādivyāpatsiddhiṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ka.7.2 snehabastau marutpittakaphātyāśāviḍāvṛte |

abhukte śūnapāyvāmadatte 'ṣṭau vyāpadaḥ smṛtāḥ ||

AS.Ka.7.3 śīto 'lpo vādhike vāte pittetyuṣṇaḥ kaphe mṛduḥ |

atibhukte gururvarcaḥsañcaye 'lpabalastathā |

dattastairāvṛtaḥ sneho nāyātyabhibhavādapi ||

AS.Ka.7.4 stambhorusadanādhmānajvaraśūlāṅgamardanaiḥ |

pārśvarugveṣṭanairvidyādvāyunā snehamāvṛtam ||

AS.Ka.7.5 snigdhāmlalavaṇoṣṇaistaṃ rāsnāpītadrutailikaiḥ |

sauvīrakasurākolakulatthayavasādhitaiḥ ||

AS.Ka.7.6 nirūhairnirharet samyak samūtraiḥ pāñcamūlikaiḥ |

tābhyāmeva ca tailābhyāṃ sāyaṃ bhukte 'nuvāsayet ||

AS.Ka.7.7 tṛḍdāharāgasammohavaivarṇyatamakajvaraiḥ |

vidyāt pittāvṛtaṃ svādutiktaistaṃ bastibhirharet ||

AS.Ka.7.8 tandrāśītajvarālasyaprasekārucigauravaiḥ |

samūrchāglānibhirvidyācchleṣmaṇā snehamāvṛtam ||

AS.Ka.7.9 kaṣāyatiktakaṭukaiḥ surāmūtropasādhitaiḥ |

phalatailayutaiḥ sāmlairbastibhistaṃ vinirharet ||

AS.Ka.7.10 chardimūrchāruciglāniśūlanidrāṅgamardanaiḥ |

āmaliṅgaiḥ sadāhaistaṃ vidyādatyaśanāvṛtam ||

AS.Ka.7.11 kaṭūnāṃ lavaṇānāṃ ca kvāthaiścūrṇaiśca pācanam |

mṛdurvirekaḥ sarvaṃ ca tatrāmavihitaṃ hitam ||

AS.Ka.7.12 viṇmūtrānilasaṅgārtigurutvādhmānahṛdgrahaiḥ |

snehaṃ viḍāvṛtaṃ jñātvā snehasvedaiḥ sabastibhiḥ ||

AS.Ka.7.13 śyāmābilvādisiddhaiśca nirūhaiḥ sānuvāsanaiḥ |

nirharedvidhinā samyagudāvartahareṇa ca ||

AS.Ka.7.14 abhukte śūnapāyorvā peyāmātrāśitasya vā |

gude praṇihitaḥ sneho vegāddhāvatyanāvṛtaḥ |

ūrdhvakāyaṃ tataḥ kaṇṭhādūrdhvebhyaḥ khebhya etyapi ||

AS.Ka.7.15 mūtraśyāmātrivṛtsiddho yavakolakulatthavān |

tatsiddhatailo deyaḥ syānnirūhaḥ sānuvāsanaḥ ||

AS.Ka.7.16 kaṇṭhādāgacchataḥ stambhakaṇṭhagrahavirecanaiḥ |

chardighnībhiḥ kriyābhiśca tasya kuryānnivartanam ||

AS.Ka.7.17 nāpakvaṃ praṇayet snehaṃ gudaṃ sa hyupalimpati |

tataḥ kuryāt saruṅmohakaṇḍūśophān kriyātra ca |

tīkṣṇo bastistathā tailamarkapatrarase śṛtam ||

AS.Ka.7.18 hrasvaṃ dīrghaṃ tanu sthūlaṃ jīrṇaṃ śithilabandhanam |

pārśvacchidraṃ tathā vakramaṣṭau netrāṇi varjayet ||

AS.Ka.7.19 aprāptyatigatikṣobhakarṣaṇanasravāḥ |

guḍapīḍā gatirjihmā teṣāṃ doṣā yathākramam ||

AS.Ka.7.20 māṃsalasnigdhaviṣamajālavatsthūlavātalaḥ |

chinnaḥ klinnaśca tānaṣṭau bastīn karmasu varjayet ||

AS.Ka.7.21 gativaiṣamyadaurgandhyajihmatvasrutidurgrahāḥ |

phenilacyutyadhāryatvaṃ basteḥ syurbastidoṣataḥ ||

AS.Ka.7.22 uccakairatyavākśīrṣaṃ nyubjaṃ saṅkucitaṃ sthitam |

uttānaṃ dakṣiṇaṃ pārśvaṃ sapta śayyāḥ parityajet ||

AS.Ka.7.23 mūtrāghāto 'tisamprāptiraprāptiḥ sādhunāgatiḥ |

āśvāgatirmarutkopastṛptiḥ pakvāśayasya ca |

taddoṣāḥ syurvidhātavyaṃ yathaupayikamatra ca ||

AS.Ka.7.24 savātātidrutotkṣiptatiryagulluptakampitāḥ |

atimandakabāhyātivegadoṣāḥ praṇetṛtaḥ ||

AS.Ka.7.25 anucchravāsya tu baddhe vā datte niḥśeṣa eva vā |

praviśya kṣubhito vāyuḥ śūlatodakaro bhavet |

tatrābhyaṅgo gude svedo vātaghnānyaśanāni ca ||

AS.Ka.7.26 drutaṃ praṇīte niṣkṛṣṭe sahasotkṣipta eva vā |

syāt kaṭīgudajaṅkṣorubastistambhārtibhedanam ||

bhojanaṃ tatra vātaghnaṃ svedābhyaṅgāḥ sabastayaḥ ||

AS.Ka.7.27 tiryagvalyāvṛte dvāre baddhe vāpi na gacchati |

netre tadṛju niṣkṛṣya saṃśodhya ca punarnayet ||

AS.Ka.7.28 pīḍyamāne 'ntarāmukte gude pratihato 'nilaḥ |

uraḥ śirorujaṃ sādamūrvośca janayedbalī |

bastiḥsyāttatrabilvādiḥ phalaśyāmādimūtravān ||

AS.Ka.7.29 syāddāho davathuḥ śophaḥ kampenābhihate gude |

kaṣāyamadhurāḥ śītāḥ sekāstatra sabastayaḥ ||

AS.Ka.7.30 atimātrapraṇītena netreṇa kṣaṇanādvaleḥ |

syāt sārtidāhanistodaguruvarcaḥpravartanam |

tatra sarpiḥ picuḥ kṣīraṃ picchābastiśca śasyate ||

AS.Ka.7.31 na bhāvayati mandastu bāhyaścāśu nivartate |

snehastatra punaḥ samyak praṇeyaḥ siddhimicchatā ||

AS.Ka.7.32 atiprapīḍitaḥ koṣṭhe tiṣṭhatyāyāti vā galam |

tatra bastirvirekaśca galapīḍādi karma ca ||

AS.Ka.7.33 vamanādyairviśuddhaṃ ca kṣāmadehabalānalam |

yathāṇḍaṃ taruṇaṃ pūrṇaṃ tailapātraṃ yathā tathā |

bhiṣak prayatnato rakṣet sarvasmādapacārataḥ ||

AS.Ka.7.34 dadyānmadhurahṛdyāni tato 'mlalavaṇau rasau |

svādutiktau tato bhūyaḥ kaṣāyakaṭukau tataḥ ||

AS.Ka.7.35 anyonyapratyanīkānāṃ rasānāṃ snigdharūkṣayoḥ |

vyatyāsādupayogena kramāttaṃ prakṛtiṃ nayet |

sarvaṃsahaḥ sthirabalo vijñeyaḥ prakṛtiṃ gataḥ ||

AS.Ka.7.36 atrāntare tyajedaṣṭau bhāṣyādīni viśeṣataḥ |

uccairbhāṣyācchirorogatimiroraḥsvaravyathāḥ ||

AS.Ka.7.37 raktaniṣṭhīvatamakajvarādyāstatra sādhanam |

abhyaṅgasvedanasyādhobhaktasnehopasevanam |

maunaṃ vidhirvātaharo yathāsvaṃ ca vikārajit ||

AS.Ka.7.38 atyāsyāyānayānābhyāṃ sandhimūrdhatrikādiruk |

aticaṅkramaṇāt pādajaṅkṣorusadanādayaḥ ||

AS.Ka.7.39 teṣāṃ vātaharaṃ sarvaṃ snehasvedādi śasyate |

ajīrṇabhojanādāmaviṣacchardijvarādayaḥ ||

AS.Ka.7.40 tatra mātrāśitīyokto vidheyo vidhirāmahā |

ahitānnādyathādoṣaṃ rogāḥ syurbheṣajāni ca ||

AS.Ka.7.41 halīmakādayaḥ proktā divāsvapnāt purā gadāḥ |

vidadhyāt kaphajitteṣu dhūmarūkṣānnalaṅkṣanam ||

AS.Ka.7.42 vyavāyājjīvitabhraṃśastaistairasyānilāmayaiḥ |

gudo 'valupyata iva bhramatīva ca cetanā ||

AS.Ka.7.43 meḍhraṃ dhūmāyati manastamasīva praveśyate |

jīvanīyaśṛtakṣīrasarpiṣorupasevanam |

āhāro bṛṃhaṇastatra vṛṣyāste te ca bastayaḥ ||

AS.Ka.7.44 vegarodhordhvavātatvāt prāguktā ye sadāturāḥ |

teṣāṃ vibaddhe pavane sarvadehopatāpitni |

phalavartiṃ purā dadyādatha bastiṃ calāpaham ||

AS.Ka.7.45 nikumbhakumbhāgnyurubūkadhāvanīpunarnavaṃ dāru mahacca pañcakam |

phalaṃ ca mūtre kvathitaṃ samastu tat ghṛtaṃ satailaṃ lavaṇāni pañca ca ||

AS.Ka.7.46 nirūhitaṃ dhanvarasena bhojayennikumbhatailena tato 'nuvāsayet |

balāṃ sarāsnāṃ phalabilvacitrakān dvipañcamūlaṃ kṛtamālakāt phalam ||

AS.Ka.7.47 yavān kulatthāṃśca pacejjale rasaḥ samustapāṭhendrayavaiśca kalkavān |

satailasarpirguḍasaindhavo hitaḥ sadāturāṇāṃ balapuṣṭivarṇadaḥ ||

AS.Ka.7.48 tathānuvāsyaṃ madhukena sādhitaṃ phalena bilvena śatāhvayāthavā |

sajīvanīyastu raso 'nuvāsane nirūhaṇe cālavaṇaḥ śiśorhitaḥ ||

AS.Ka.7.49 nirūhabasternaivānyat pathyaṃ sthavirabālayoḥ |

balāṅgavardhanaṃ śīghramādṛto yojayedataḥ ||

iti saptamo 'dhyāyaḥ ||