atha navamo 'dhyāyaḥ |

AS.Utt.9.1 athāta unmādapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyamaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.9.2 ṣaḍunmādā bhavanti vātapittakaphasannipātādhiviṣanimittāḥ |

tatronmādo nāma ya unmārgagaiḥ śārīramānasairdoṣairmanaso madaḥ ||

AS.Utt.9.3 teṣāṃ punarunmārgagatve hetuḥ śamalaṃ vikṛtopahitamahitamanucitamannapānavidhinirapekṣamāhārajātamatyupakṣīṇadehānāṃ vyavāyavyādhivegasamudgame viṣamaśarīraceṣṭopasevā devadvijagurūllaṅghanaṃ vā rāgadveṣajanitābhirādhibhirmanovighāto viṣopaviṣagaropayogo vā ||

AS.Utt.9.4 ebhirhīnasatvasya manasyupahate buddhau pracalitāyāmatyudīrṇatvāddoṣāḥ prakupitā hṛdayamupasṛtya manovahāni srotāṃsyāvṛtya janayantyunmādam ||

AS.Utt.9.5 tatra śirasaḥ śūnyatā cakṣuṣorasvasthatvaṃ svanaḥ karṇayorucchvāsādhikyamāsyasaṃsravaṇamannānabhilāṣo 'rocako 'vipāko hṛdayagraho 'sthāne dhyānāyāsasammohodvegāḥ satataṃ romaharṣo jvaro 'bhīkṣṇamunmattacittatvamudarditvamarditākṛtikaraṇaṃ vyādheḥ svapne ca darśanamabhīkṣṇaṃ bhrāntacittacalitānavasthitānāmapraśastānāṃ rūpāṇāṃ tilapīḍakavaccakrādhirohaṇaṃ vātakuṇḍalikābhirunmathanaṃ nimajjanaṃ kaluṣāṇāmambhasāmāvarteṣu cakṣuṣoścāpasarpaṇāmiti doṣanimittānāmunmādānāṃ pūrvarūpāṇi |

tato 'nantaramunmādābhinirvṛttireva ||

AS.Utt.9.6 sāmānyaliṅgaṃ manobuddhismṛtyādisampramoṣaḥ ||

AS.Utt.9.7 tataśca deho hatasārathiriva ratho 'karṇadhāra iva cāpsu plavaḥ sukhaduḥkhācāradharmādharmapralupto 'kasmād bhramati ||

AS.Utt.9.8 tatravātādasthānasmitahasitanṛttagītavāditravāgaṅgavikṣepavāgbhedabhrū vikṣeparodanakrośanāsphoṭanāni paryaṭanamajasramāsyāt phenāgamo yānamayānairalaṅkaraṇamanalaṅkārikairdravyairlobho 'bhyavahāryeṣu labdheṣu cāvamānastīvraṃ mātsaryaṃ kārśyaṃ pāruṣyamutpiṇḍitāruṇākṣatā jīrṇe 'nne cātibalavatvam ||

AS.Utt.9.9 pittāt krodhaḥ santarjanamakasmānmuṣṭiloṣṭakāṣṭhaśastrairabhidravaṇaṃ nagnatā pracchāyaśiśirābhirātirudakābhilāṣaḥ santāpaḥ pītāvasraṃsanamanimittamanalajvalanopaśaṅkāhni tārakādarśanaṃ tāmraharitahāridrasaṃrabdhākṣatvaṃ ca ||

AS.Utt.9.10 kaphādalpavākceṣṭāhāratvamarocako vamathuruṣṇasevā lālāsiṅghaṇakasravaṇaṃ rahaḥ kāmatā strīpriyatvaṃ nidrābībhatsatvaṃ śaucadveṣaḥ śvayathurāsye śuklastimitamalāvilākṣatā bhukte rātrau ca balavatvamiti |

bhavati cātra ||

AS.Utt.9.11 sarvāyatanasaṃsthānasannipāte tadātmakam |

unmādaṃ dāruṇaṃ vidyāttaṃ bhiṣak parivarjayet ||

AS.Utt.9.12 dhanakāntādināśena duḥsahenābhiṣaṅgavān |

pāṇḍurdīno muhurmuhyan hāheti paridevate ||

AS.Utt.9.13 rodityakasmāt smayate tadguṇān bahumanyate |

śokakliṣṭamanā dhyāyan jāgarūko viceṣṭate ||

AS.Utt.9.14 viṣeṇa śyāvavadano naṣṭacchāyo 'balendriyaḥ |

vegāntare 'pi sambhrānto raktākṣastaṃ vivarjayet ||

AS.Utt.9.15 athānilaja unmāde snehapānaṃ prayojayet |

pūrvamāvṛtamārge tu sasnehaṃ mṛduśodhanam ||

AS.Utt.9.16 kaphapittodbhave 'pyādau vamanaṃ savirecanam |

snigdhāsvinnasya bastīṃśca śirasaśca virecanam |

tathāsya śuddhadehasya prasādaṃ labhate manaḥ ||

AS.Utt.9.17 snehakāle ca vātotthe tailaṃ śarīṣamiṣyate |

mahākalyāṇakaṃ paitte pañcagavyaṃ kaphodbhave ||

AS.Utt.9.18 ithamapyanuvṛttau tu tīkṣṇaṃ nāvanamañjanam |

harṣaṇāśvāsanotrāsabhayatāḍanatarjanam ||

AS.Utt.9.19 abhyaṅgodvartanālepadhūpān pānaṃ ca sarpiṣaḥ |

yuñjyāttāṃni hi śuddhasya nayanti prakṛtiṃ manaḥ ||

AS.Utt.9.20 hiṅgusauvarcalavyoṣairdvipalāṃśairghṛtāḍhakam |

siddhaṃ samūtramunmādabhūtāpasmāranut param ||

AS.Utt.9.21 dvau prasthau svarasātbrahmyā ghṛtaprasthaṃ ca sādhitam |

vyoṣaśyāmātrivṛdbimbīśaṅkhapuṣpīnṛpadrumaiḥ ||

AS.Utt.9.22 sasaptalākṛmiharaiḥ kalkitairakṣasammitaiḥ |

palavṛdhyā prayuñjīta paraṃ mātrācatuṣpalam ||

AS.Utt.9.23 unmādakuṣṭhāpasmāraharaṃ vandhyāsutapradam |

vāksvarasmṛtimedhākṛddhanyaṃ brāhmīghṛtaṃ smṛtam ||

AS.Utt.9.24 varāviśālāvaḍhrailādevadārvelavālukaiḥ |

dvisārivādvirajanīdvisthirāphalinīnataiḥ ||

AS.Utt.9.25 bṛhatīkuṣṭhamañjiṣṭhānāgakesaradāḍimaiḥ |

vellatālīsapatrailāmālatīmukulotpalaiḥ ||

AS.Utt.9.26 sadantīpadmakahimaiḥ karṣāṃśaiḥ sarpiṣaḥ pacet |

prasthaṃ bhūtagrahonmādakāsāpasmārasūdanam ||

AS.Utt.9.27 pāṇḍukaṇḍūviṣe śoṣe mehe mohe jvare gare |

aretasyalparajasi daivopahatacetasi ||

AS.Utt.9.28 amedhasi skhaladvāci smṛtikāme 'lpapāvake |

balyaṃ maṅgalyamāyuṣyaṃ kāntisaubhāgyapuṣṭidam |

kalyāṇakāmidaṃ sarpiḥ śreṣṭhaṃ puṃsavanaṣe ca ||

AS.Utt.9.29 ebhyo dvisārivādīni jale paktvaikaviṃśatim |

jale tasmin pacet sarpirgṛṣṭikṣīracaturguṇam ||

AS.Utt.9.30 vīrādvimedākākolīkapikacchūviṣāṇibhiḥ |

sūpyaparṇīyutairetanmahākalyāṇakaṃ param |

bṛṃhaṇaṃ sannipātaghnaṃ pūrvasmādadhikaṃ guṇaiḥ ||

AS.Utt.9.31 jaṭilā pūtanā keśī cāraṭī markaṭī vacā |

trāyamāṇā jayā vīrā corakaḥ kaṭurohiṇī ||

AS.Utt.9.32 kāyasthā sūkarī chatrā sāticchatrā palaṅkaṣā |

mahāpuruṣadantā ca vayasthā nākulīdvayam ||

AS.Utt.9.33 kaṭambharā vṛścikālī śāliparṇī ca tairghṛtam |

siddhaṃ cāturthikonmādagrahāpasmāranāśanam ||

AS.Utt.9.34 mahāpaiśācakaṃ nāma ghṛtametadyathāmṛtam |

buddhimedhāsmṛtikaraṃ bālānāṃ cāṅgavardhanam ||

AS.Utt.9.35 laśunānāṃ śataṃ triṃśadabhayātryūṣaṇāt palam |

gavyacarmamaṣīprastho dvyāḍhakaṃ kṣīramūtrayoḥ ||

AS.Utt.9.36 purāṇasarpiṣaḥprasthamebhiḥ siddhaṃ prayojayet |

hiṅgucūrṇapalaṃ śīte datvā ca madhumānikām ||

AS.Utt.9.37 taddoṣagantusambhūtānunmādān viṣamajvarān |

apasmārāṃśca hantyāśu pānābhyañjananāvanaiḥ ||

AS.Utt.9.38 kevalaṃ siddhamebhirvā ghṛtamuttamamātrayā |

purāṇaṃ pāyayitvainaṃ śvabhre rundhyāt gṛhe 'thavā ||

AS.Utt.9.39 etānauṣadhavargānvā vidheyatvamagacchati |

añjanodvartanālepanāvanādiṣu yojayet ||

AS.Utt.9.40 aśvagandhājagandhogragandhālaśunasarṣapaiḥ |

rāsnākāyasthagolomīyuktaistailaṃ vipācitam ||

AS.Utt.9.41 gomūtrasadṛśaṃ pānanasyābhyaṅgānuvāsainaiḥ |

sarvonmādagrahālakṣmīpāpmāpasmāranāśanam ||

AS.Utt.9.42 śirīṣo madhukaṃ hiṅgu laśunastagaraṃ vacā |

kuṣṭhaṃ ca bastamūtreṇa piṣṭaṃ syānnāvanāñjanam ||

AS.Utt.9.43 tadvadvyoṣaṃ haridre dve mañjiṣṭhāhiṅgusarṣapāḥ |

śirīṣabījaṃ conmādagrahāpasmāranāśanam ||

AS.Utt.9.44 brāhmīmaindrīṃ viḍaṅgāni vyoṣaṃ hiṅgujaṭāṃ muram |

rāsnāṃ viṣaghnāṃ laśunaṃ viśalyāṃ surasaṃ vacām ||

AS.Utt.9.45 jyotiṣmatīṃ nāgavinnāmanantāṃ saharītakīm |

kāmlīṃ ca hastimūtreṇa piṣṭvā chāyāviśoṣitā |

vartinasyāñjanālepadhūpairunmādasūdanī ||

AS.Utt.9.46 piṣṭvā phalānyapāmārgāddhiṅgulaṃ hiṅgupatrikām |

vartirgokroṣṭupittena maricārdhāṃśakāñjanam |

unmādabhūtāpasmāre nṛṣu goṣu ca gocare ||

AS.Utt.9.47 avapīḍāśca vividhāḥ sarṣapasnehasaṃyutāḥ |

kaṭutailena cābhyaṅgo dhmāpayeccāsya tadrajaḥ ||

AS.Utt.9.48 sahiṅgutīkṣṇadhūmaśca sūtrasthānodito hitaḥ |

śṛgālaśalyakolūkajatukāvṛkabastajaiḥ ||

AS.Utt.9.49 mūtrapittaśakṛllomanakhacarmabhirācaret |

dhūpadhūmāñjanābhyaṅgapradehapariṣecanam ||

AS.Utt.9.50 dhūpayet satataṃ cainaṃ śvagomatsyaiḥ supūtibhiḥ |

vātaśleṣmātmake prāyaḥ paittike tu praśasyate ||

AS.Utt.9.51 tiktakaṃ jīvanīyaṃ ca sarpiḥ snehaśca miśrakaḥ ||

AS.Utt.9.52 śītāni cānnapānāni madhurāṇi laghūni ca |

vidhyet sirāṃ yathoktāṃ vā tṛptaṃ medyāmiṣasya vā |

nivāte śāyayedevaṃ mucyate mativibhramāt ||

AS.Utt.9.53 prakṣipyāsalile kūpe śoṣayedvā bubhukṣayā |

āśvāsayet suhṛttaṃ vā vākyairdharmārthasaṃhitaiḥ ||

AS.Utt.9.54 brūyādiṣṭavināśaṃ vā darśayedadbhutāni vā |

baddhaṃ sarṣapatailāktaṃ nyastaṃ cottānamātape ||

AS.Utt.9.55 kapikacchvāthavā taptairlohatailajalaiḥ spṛśet |

kaśābhistāḍayitvā vā badhvā śvabhre vinikṣipet ||

AS.Utt.9.56 athavā vītaśastrāśmajane santamase gṛhe |

sarpeṇodghṛtadaṃṣṭreṇa dāntaiḥ siṃhairgajaiśca tam |

trāsayecchastrahastairvā kirātārātitaskaraiḥ ||

AS.Utt.9.57 athavā rājapuruṣā bahirnītvā susaṃyatam |

bhīṣayeyurvadhenainaṃ tarjayanto nṛpājñayā ||

AS.Utt.9.58 dehaduḥkhabhayebhyo hi paraṃ prāṇabhayaṃ matam |

tena yāti śamaṃ tasya sarvato viplutaṃ manaḥ |

siddhā kriyā prayojyeyaṃ deśakālādyapekṣayā ||

AS.Utt.9.59 iṣṭadravyavināśāttu mano yasyopahanyate |

tasya tatsadṛśaprāptisāntvāśvāsaiḥ prasādayet ||

AS.Utt.9.60 kāmaśokabhayakrodhaharṣerṣyālobhasambhavān |

parasparapratidvandvairebhireva śamaṃ nayet ||

AS.Utt.9.61 bhūtānubandhamīkṣeta proktaliṅgādhikākṛtim |

yadyunmāde tataḥ kuryāt bhūtanirdiṣṭamauṣadham ||

AS.Utt.9.62 baliṃ ca dadyāt palalaṃ yāvakaṃ saktupiṇḍikām |

snigdhaṃ madhuramāhāraṃ taṇḍulān rudhirokṣitān ||

AS.Utt.9.63 pakvāmakānimāṃsāni surāṃ maireyamāsavam |

atimuktasya puṣpāṇi jātyāḥ sahacarasya ca |

catuṣpathe gavāṃ tīrthe nadīnāṃ saṅgameṣu ca ||

AS.Utt.9.64 nivṛttāmiṣamadyo yo hitāśī prayataḥ śuciḥ |

nijāgantubhirunmādaiḥ satvavān na sa yujyate ||

AS.Utt.9.65 prasādaścendriyārthānāṃ budhyātmamanasāṃ tathā |

dhātūnāṃ prakṛtisthatvaṃ vigatonmādalakṣaṇam ||

iti navamo 'dhyāyaḥ ||