atha daśamo 'dhyāyaḥ |

AS.Utt.10.1 athāto 'pasmārapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.10.2 smṛtyapāyo hyapasmāraḥ sa dhīsattvābhisamplavāt |

jāyate 'bhihate citte cintāśokabhayādibhiḥ ||

AS.Utt.10.3 unmādavat prakupitaiścittadehagatairmalaiḥ |

hate sattve hṛdi vyāpte saṃjñāvāhiṣu kheṣu ca ||

AS.Utt.10.4 tamo viśan mūḍhamatirbībhatsāḥ kurute kriyāḥ |

dantānkhādanvamanphenaṃ hastau pādau ca vikṣipan ||

AS.Utt.10.5 paśyannasanti rūpāṇi praskhalan patati kṣitau |

vijihmākṣibhruvo doṣavege 'tīte vibudhyate ||

AS.Utt.10.6 kālāntareṇa sa punaścaivameva viceṣṭate |

apasmāraścaturbhedo vātādyairnicayena ca ||

AS.Utt.10.7 rūpamutpatsyamāne 'smin hṛtkampaḥ śūnyatā bhramaḥ |

tamaso darśanaṃ dhyānaṃ bhrūvyudāso 'kṣivaikṛtam ||

AS.Utt.10.8 aśabdaśravaṇaṃ svedo lālāsiṅghāṇakasrutiḥ |

avipāko 'rucirmūrchā kukṣyāṭopo balakṣayaḥ ||

AS.Utt.10.9 nidrānāśo 'ṅgamardastṛṭ svapne gānaṃ sanartanam |

pānaṃ tailasya madyasya tayoreva ca mehanam ||

AS.Utt.10.10 tatra vātāt sphuratsakthiḥ pratataṃ ca muhurmuhuḥ |

apasmarati saṃjñāṃ ca labhate visvaraṃ rudan ||

AS.Utt.10.11 utpiṇḍitākṣaḥ śvasiti phenaṃ vamati kampate |

āvidhyati śiro dantān daśatyādhmātakandharaḥ ||

AS.Utt.10.12 parito vikṣipatyaṅgaṃ viṣamaṃ vinatāṅguliḥ |

rūkṣaśyāvāruṇākṣitvaṅnakhāsyaḥ kṛṣṇamīkṣate |

capalaṃ paruṣaṃ rūpaṃ virūpaṃ vikṛtānanam ||

AS.Utt.10.13 apasmarati pittena muhuḥ saṃjñāṃ ca vindati |

pītaphenākṣivaktratvagāsphālayati medinīm |

bhairavādīptaruṣitarūpadarśī tṛṣānvitaḥ ||

AS.Utt.10.14 kaphāccireṇa grahaṇaṃ cireṇaiva vibodhanam |

śuklābharūpadarśitvaṃ sarvaliṅgaṃ tu varjayet ||

AS.Utt.10.15 athāvṛtānāṃ dhīcittahṛdkhānāṃ prākprabodhanam |

tīkṣṇaiḥ kuryādapasmāre karmabhirvamanādibhiḥ ||

AS.Utt.10.16 vātikaṃ bastibhūyiṣṭhaiḥ paittaṃ prāyo virecanaiḥ |

ślaiṣmikaṃ vamanaprāyairapasmāramupācaret ||

AS.Utt.10.17 vamanaṃ madanaṃ lambā viśālāriṣṭakauṭajam |

reko mūtratrivṛcchyāmā dravantī saptalā snuhī ||

AS.Utt.10.18 daśamūlabalārāsnāsaralāmaradārubhiḥ |

yavakolakulatthaiśca samūtrakṣārasaindhavaiḥ |

āsthāpanaṃ prayuñjīta hiṅgusnehasamanvitaiḥ ||

AS.Utt.10.19 ebhiranyaiśca vātaghnaiḥ kaṭutailaṃ prasādhitam |

vātāpasmāraśamanaṃ nasyābhyaṅgānuvāsanaiḥ ||

AS.Utt.10.20 sarvataḥ suviśuddhasya samyagāśvāsitasya ca |

apasmāravimokṣārthaṃ yogān saṃśamanān śṛṇu ||

AS.Utt.10.21 gomayasvarasakṣīradadhimūtraiḥ śṛtaṃ haviḥ |

apasmārajvaronmādakāmalāntakaraṃ pibet ||

AS.Utt.10.22 dvipañcamūlatriphalādviniśākuṭajatvacaḥ |

saptaparṇamapāmārgaṃ nīlinīṃ kaṭurohiṇīm ||

AS.Utt.10.23 śamyākapuṣkarajaṭāphalgumūladurālabhāḥ |

dvipalāḥsaliladroṇe paktvā pādāvaśeṣite ||

AS.Utt.10.24 bhārṅgīpāṭhāḍhakīkumbhanikumbhavyoṣarohiṣaiḥ |

mūrvābhūtīkābhūnimbaśreyasīsārivādvayaiḥ ||

AS.Utt.10.25 madayantyagniniculairakṣāṃśaiḥ sarpiṣaḥ pacet |

prasthaṃ tadvaddravaiḥ pūrvaiḥ pañcagavyamidaṃ mahat ||

AS.Utt.10.26 jvarāpasmārajaṭharabhagandaraharaṃ param |

śophārśaḥ kāmalāpāṇḍugulmakāsagrahāpaham ||

AS.Utt.10.27 śirīṣapuṣpapatratvaksāramūlatulādvayam |

varaṇairaṇḍaśamyākadaśamūlāṭarūṣakam |

AS.Utt.10.28 śatāvarībalārāsnāsuṣavīpāribhadrakam |

muruṅgīṃ vañculaṃ dantīṃ kakubhaṃ sapunarnavam ||

AS.Utt.10.29 rohiṣasya jaṭāṃ puṣpaṃ karaghāṭamayūrakam |

śatārdhāṃśaṃ pṛthagdrākṣālākṣāmisivarāyavān ||

AS.Utt.10.30 sakolān sakulatthāṃśca pṛthagardhāḍhakonmitān |

dviśataṃ piśitāt gavyāt chāgādvā tatpacedapām ||

AS.Utt.10.31 droṇairdvātriṃśatāṣṭāṃśaśeṣeṇa ca vipācayet |

tailadroṇaṃ dadhivahe ślakṣṇapiṣṭaiśca pālikaiḥ ||

AS.Utt.10.32 pāṭhāsamaṅgāsuṣavīdviniśācandanadvayaiḥ |

elājalotpalabalāśvadaṃṣṭrāsārivāghanaiḥ ||

AS.Utt.10.33 mañjiṣṭhākuṣṭhamadhukalodhrarāsnākuṭannaṭaiḥ |

śaṭhīśirīṣakusumanatanāgāmarāhvayaiḥ ||

AS.Utt.10.34 varāṅgajoṅgapattaṅgaviḍaṅgaiḥ sapriyaṅgubhiḥ |

muruḍgīpatranaladasevyakundanakhadvayaiḥ ||

AS.Utt.10.35 tilaparṇyā ca tatpānabastyabhyañjananāvanaiḥ |

apasmāragrahonmādān saśoṣaviṣamajvarān ||

AS.Utt.10.36 yoniśukrāmayān gulmaṃ pramehaṃ pāṇḍutāṃ madam |

vātaśoṇitavīsarpapakṣāghātārditādikān ||

AS.Utt.10.37 sarvān mārutajānrogānviśeṣādviṣavātajān |

nihanti kārmaṇaṃ kṛtyāṃ mūladaṃṣṭrāviṣaṃ garam |

rasāyanānāṃ pravaraṃ medhyaṃ vājīkaraṃ param ||

AS.Utt.10.38 brāhmīrasavacākuṣṭhaśaṅkhapuṣpīśṛtaṃ ghṛtam |

purāṇaṃ medhyamunmādālakṣmyapasmārapāpmajit ||

AS.Utt.10.39 tailaprasthaṃ ghṛtaprasthaṃ jīvanīyaiḥ palonmitaiḥ |

kṣīradroṇe pacet siddhamapasmāravimokṣaṇam ||

AS.Utt.10.40 kaṃse kṣīrekṣurasayoḥ kāśmarye 'ṣṭaguṇe rase |

kārṣikairjīvanīyaiśca sarpiḥprasthaṃ vipācayet |

vātapittodbhavaṃ kṣipramapasmāraṃ nihanti tat ||

AS.Utt.10.41 tadvat kāśāvidārīkṣukuśakvāthaśṛtaṃ payaḥ ||

AS.Utt.10.42 madhukadvipale kalke droṇe cāmalakīrasāt |

siddhaṃ siddho ghṛtaprasthaḥ pittāpasmārabheṣajam ||

AS.Utt.10.43 kūṣmāṇḍasvarase sarpiraṣṭādaśaguṇe śṛtam |

yaṣṭīkalkamapasmāraharaṃ dhīvāksvarapradam ||

AS.Utt.10.44 kapilānāṃ gavāṃ pittaṃ nāvanaṃ paramaṃ hitam |

śvaśṛgālaviḍālānāṃ siṃhādīnāṃ ca pūjitam ||

AS.Utt.10.45 godhānakulanāgānāṃ pṛṣatarkṣagavāmapi |

pitteṣu sādhitaṃ tailaṃ nasye 'bhyaṅge ca śasyate ||

AS.Utt.10.46 triphalāvyoṣapītadruyavakṣāraphaṇijjakaiḥ |

śryāhvāpāmārgakārañjabījaistailaṃ prasādhitam |

bastamūtre hitaṃ nasyaṃ cūrṇaṃ vādhmāpayet bhiṣak ||

AS.Utt.10.47 vṛścikālībalākuṣṭhabhāṅrjīlavaṇapañcakam |

kāyasthāṃ śāradāṃ mudgamuśīraṃ jaladaṃ yavān ||

AS.Utt.10.48 vyoṣaṃ ca bastamūtreṇa piṣṭvā vartīṃ prakalpayet |

apasmāragaronmādasarpadaṣṭaviṣāśite ||

AS.Utt.10.49 mustāvayasthātriphalākāyasthāhiṅguśādvalaiḥ |

vyoṣamāṣayavairmūtrairbastameṣarṣabhodbhavaiḥ ||

AS.Utt.10.50 hanti vartirapasmārakilāsaviṣamajvarān |

puṣyodghṛtaṃ śunaḥ pittamapasmāraghnamañjanam |

tadeva sarpiṣā yuktaṃ dhūpanaṃ paramaṃ hitam ||

AS.Utt.10.51 kaṭabhīnimbakaṭvaṅgamadhuśigrutvacāṃ rase |

siddhaṃ mūtrasamaṃ tailamabhyaṅgārthaṃ praśasyate ||

AS.Utt.10.52 palaṅkaṣāvacāpathyāvṛścikālyarkasarṣapaiḥ |

jaṭilāpūtanākeśīnākulīhiṅgucorakaiḥ ||

AS.Utt.10.53 laśunātirasācchatrākuṣṭhairviḍbhiśca pakṣiṇām |

māṃsāśināṃ yathālābhaṃ bastamūtre vipācitam |

tailamabhyañjanaṃ kāryaṃ taiśca dhūpanalepanam ||

AS.Utt.10.54 nakulolūkamārjāragṛdhrakīṭāhikākajaiḥ |

tuṇḍaiḥ pakṣaiḥ purīṣaiśca dhūpamasya prayojayet ||

AS.Utt.10.55 kākolīśigrulavaṇahiṅguśivāṭikāḥ |

kaiḍaryaṃ candanaṃ kṛṣṇāṃ kākanāsāṃ sasarṣapām ||

AS.Utt.10.56 śunaḥ skandhākṣinakharān parśukāṃśceti peṣayet |

bastamūtreṇa puṣyarkṣe tairdihyāddhūpayecca taiḥ ||

AS.Utt.10.57 gopucchalomabhirdagdhairathavā bastaromabhiḥ |

kharāsthibhirhastinakhaistadvadvā mūtrakalkitaiḥ |

udvartanaṃ sadā kuryācchṛtaiśca pariṣecanam ||

AS.Utt.10.58 ābhiḥ kriyābhiḥ siddhābhirhṛdayaṃ samprabhucyate |

srotāṃsi cāsya śudhyanti smṛtiṃ saṃjñāṃ ca vindati ||

AS.Utt.10.59 bhūtānubandhepasmāre doṣaliṅgādhikākṛtau |

yuñjyādyathāsvaṃ bhūtoktāṃ kriyāṃ daivavyapāśrayām ||

AS.Utt.10.60 śīlayettailalaśunaṃ payasā vā śatāvarīm |

brāhmīrasaṃ kuṣṭharasaṃ vacāṃ vā madhusaṃyutām ||

AS.Utt.10.61 samaṃ kruddhairapasmāro doṣaiḥ śārīramānasaiḥ |

yajjāyate yataścaiṣa mahāmarmasamāśrayaḥ ||

AS.Utt.10.62 tasmādrasāyanairenaṃ duścikitsyamupācaret |

tadārtaṃ cāgnitoyāderviṣamāt pālayet sadā ||

AS.Utt.10.63 muktaṃ manovikāreṇa tvamitthaṃ kṛtavāniti |

na brūyādviṣayairiṣṭaiḥ kliṣṭaṃ ceto 'sya bṛṃhayet ||

AS.Utt.10.64 grahopaśliṣṭadehānāṃ vibhrāntasmṛticetasām |

mahāsnehaṃ praśaṃsanti pānābhyañjanabastiṣu ||

iti daśamo 'dhyāyaḥ ||
(tṛtīyaṃ bhūtatantraṃ sampūrṇam)