atha caturdaśo 'dhyāyaḥ |

AS.Utt.14.1 athātaḥ sandhisitāsitarogapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.14.2 upanāhaṃ bhiṣak svinnaṃ vrīhimukhena bhitvā maṇḍalāgreṇa samantāllekhayet |

tataḥ saidhavapippalīcūrṇena sakṣaudreṇa pratisārayet |

pūrvavacca badhnīyāt |

paṭolapatrāmalakakvāthenāścyotayet ||

AS.Utt.14.3 parvaṇāmuttarasandhitribhāge baḍiśenāvalambya vṛddhipatreṇārdhamātre chindyāt |

anyathāśrunāḍī syāt |

madhusaindhavapratisāritāṃ cārmavaccikitset ||

AS.Utt.14.4 pūyālase sirāṃ vidhyettatastamupanāhayedakṣipākoktaṃ cakṣeta |

saindhavārdrakakāsīsāyastāmraiḥ susūkṣmaiḥ sakṣaudrairañjanam ||

AS.Utt.14.5 kṛmigranthiṃ karīṣeṇa svinnaṃ bhitvā vilikhya ca kāsīsasaindhavatriphalāmākṣikaiḥ pratisārayet ||

AS.Utt.14.6 śuktikāṃ pittābhiṣyandavat sādhayet ||

AS.Utt.14.7 balāsagrathitaṃ piṣṭakaṃ ca sirāvyadhavarjaṃ kaphābhiṣyandavat ||

AS.Utt.14.8 viśeṣatastilanālān yavanālān vā haritaśalākānardhamāsamajākṣīreṇa bhāvayitvā śoṣayitvā ca dāhayet |

tatastadbhasma kṣārakalpena parisrāvyādarvīpralepādvipacet |

rasakriyeyaṃ balāsagrathitaśophopadehaharā |

ayameva ca kalpaḥ phaṇijjāarjakāsphotabilvakapitthanirguṇḍyeraṇḍakumudotpalajātīkusumeṣu pṛthak kāryaḥ ||

AS.Utt.14.9 saindhavālamaricakaṭphalaśaṅkhasamudraphenairvartiḥ piṣṭake 'ñjanam |

śuṇṭhīśigruphalapippalīsaindhavacūrṇo bījapūrakarasāpluto 'ñjanaṃ piṣṭakamapaharati |

tadvattrikaṭukakaṭphalacūrṇo balāsagrathitaṃ ca ||

AS.Utt.14.10 bṛhatīphalaṃ pippalītaṇḍulapūritaṃ puṭapākena pacet |

taistaṇḍulaiścūrṇāñjanaṃ balāsagrathitapiṣṭakaghnam |

atyarthaśophe haritālasaindhavaśuṇṭhīdevadārupunarnavairbiḍālakaḥ ||

AS.Utt.14.11 sirotpātaharṣajālārjuneṣu raktābhiṣyandavat pratikuryāt |

viśeṣeṇa sirāharṣe svarṇagairiko madhuyukto 'ñjanam |

stanyānvitaṃ vā kāsīsaṃ kṣaudradrutaṃ vā kāsīsasaindhavamarjune mātuluṅgarasena saśarkareṇāścyotanaṃ mastunā vā ||

AS.Utt.14.12 śaṅkhanābhirmākṣikeṇa yuktā sitayā vā samudraphenakoñjanam |

sphaṭikakuṅkumaśaṅkhanābhimadhuyaṣṭikā vā kṣaudrārdrāstadvadvā rasāñjanaṃ kāsīsaṃ vā ||

AS.Utt.14.13 arma tu pañcavidhamapi yattanuraktaṃ dhūmāvilaṃ dadhinibhaṃ vā tacchukravat kāyaśirovirekalekhanāñjanairupācaret ||

AS.Utt.14.14 athetarasmin snigdhasyāturasya peyāvilepijāṅgalarasānyatamāśitasya kṛtasvastyayanasya sukhaśayanagatasyottānadehasya kiñcidavākśirasaḥ sukhoṣṇāmbuplutatāntavasvinnanayanasya saindhavena sabījapūrakarasenāñjayitvāṅguṣṭhakena nimīlitamakṣi vimṛdgīyādābalāsagrathitarūpotpatteḥ |

itthaṃ ca saṃroṣitākṣasya pracalite 'rmādhimāṃsake niścalaṃ paricārakaḥ śirodhārayet ||

AS.Utt.14.15 anyaśca vāmadakṣiṇānyatarapārśve 'nukūlaṃ sthito dṛḍhavastragarbhābhyāmaṅguṣṭhābhyāṃ vartmanī nikṣipet |

atha vaidyaḥ kanīnakāt pravṛddhe 'rmaṇyapāṅgamakṣimāṇasya yatra yatra valī jāyate tatra tatrārma baḍiśena mucuṭyā vā nātyāyataṃ gṛhītvā kiñcidunnamya kṛṣṇaśuklamaṇḍalābhyāṃ sarvataḥ sūcyagreṇa mokṣayitvā kiñcidāñchet |

atha tīkṣṇena maṇḍalāgreṇa vṛddhipatreṇa vā vilikhya kanīnakaṃ copānīya kanīnakasamameva caturbhāgaśeṣaṃ chindyāt |

varjayecca kanīnakaṃ sirāścāśruvahāḥ |

tathā hi nākṣi vyāpadyate ||

AS.Utt.14.16 yattu jālavadarma vyāpi tadeṣiṇyā yāvatkanīnakamanusarannunmocyonnamayya pūrvavat chindyāt |

tadvadapāṅgāt pravṛddhe kanīnakamīkṣamāṇasya yāvadapāṅgaṃ copanīyāpāṅgasamameva tathā yāvadvarjayedapāṅgaṃ sirāścetyādi |

tataḥ plotena raktaṃ viśodhya samyak chinnamavekṣya saindhavacūrṇena punaḥ punaḥ pratisārayedyavanālabhasmanā vā plotaśuddhaṃ ca punarmadhunā |

tataḥ śītāmbu pariṣiktaṃ sarpiṣā sukhoṣṇena pariṣicya madhughṛtāktaṃ pūrvavat badhnīyāt |

mūrdhni pādayoścāsmai śatadhautaghṛtaṃ śītāṃśca pradehān dadyāt ||

AS.Utt.14.17 snehoktaṃ cācāramādiśet |

dvitīye cāhni sāyaṃ prātarmadhukasarpiṣā koṣṇena śirastathāvabaddhameva cākṣi siñcet |

pañcāhaṃ coṣṇodakānupānaṃ sarpiḥ pītvā jīrṇe pathyamaśnīyāt ||

AS.Utt.14.18 tṛtīye divase vimucya karañjabījasiddhena kṣīreṇākṣi svedayet |

lodhramadhukakiṃśukapaṭoladviharidrākoraṇḍamukulakvāthena madhumiśreṇāścyotayet saptame 'hani sarvathā muñcet ātapākāśadarśanaṃ ca pariharet ||

AS.Utt.14.19 saśophe tu netre dhūmaḥ śirovirecanaṃ ca |

anupaśāntarāge sirāvisrāvaṇam |

sāsrāve nasyam ||

AS.Utt.14.20 tilān sulikhitān madhukakākolīsuniṣaṇṇakapañcamūlaśarkarāśrutaśīte payasi saptāhaṃ bhāvitāṃstenaiva payasā pīḍayet |

madhukaśatāhvāsārivānantāgarukākolīhareṇukailāvālukacūrṇaṃ ca pīḍyamāneṣu ṣoḍaśabhāgena prakṣipet |

tattailamebhirevauṣadhaiḥ payasā cāṣṭaguṇena siddhaṃ nāvanādaśrurāgaghnaṃ dṛṣṭiprasādanaṃ ca kṛṣṇagate tu vraṇe vraṇaśukravat kriyā |

armaśeṣe ca lekhanāñjanāni ||

AS.Utt.14.21 tatra samyakchinne varṇaviśuddhiḥ |

svasthatā ca |

hīnacchedāt punarvṛddhī rāgāśrupātaprakāśadarśanākṣamatvādi ca |

aticchedādakṣipākastambhasphuraṇāsrasrutitimirasaṃrambhavibaddhavartmāni |

teṣu yathāsvaṃ doṣodrekāt pratikuryāt |

nāgaramanaśśilālailāsaindhavaśarkarābhirardhakarṣāṃśābhiryuktaṃ rasāñjanārdhapalaṃ kṣaudradrutamañjanādarmaśeṣaśleṣmatimirapillāmayaghram ||

AS.Utt.14.22 sirājāle sirā yāstu sthūlāḥ kaṭhināścatā baḍiśena gṛhītvā maṇḍalāgreṇollikhet ||

AS.Utt.14.23 sirāpiṭakāḥ sūcyagreṇāvalambitāḥ kṛṣṇamanupaghnan chindyāt |

sūkṣmāstvavalikhet |

armavaccaitayoḥ śeṣamācaret ||

AS.Utt.14.24 śukrakeṣu yathāsvadoṣānusāreṇa triphalāghṛtapānaraktamokṣavirecanāścyotanamukhālepanasyatarpaṇapuṭa |

pākān prayuñjīta ||

AS.Utt.14.25 tatra vraṇaśukre trivṛnniryūheṇa trirvipakvaṃ sarpiḥ pāyayet |

sirāṃ ca vidhyet |

duṣṭaśeṣaṃ ca piṇḍitamakṣigamasṛk jalaukobhirapaharet |

madhukakākolīmṛdvīkotpalavidārīkvāthena mañjiṣṭhākṣīrakākolīmadhukakvathitājakṣīreṇa vā saśarkareṇāścyotayet śītaiścāsya śirovaktraṃ dihyāt siñcecca |

evamapyanubaddhavedanaṃ śatāhvāyaṣṭyāhvavatā ghṛtamaṇḍenānuvāsayet ||

AS.Utt.14.26 aśrurāgarujāśāntiṃ yadā yasyopalakṣayet |

tadātadāñjanaiḥ śukraṃ lekhanīyairupācaret ||

AS.Utt.14.27 vaiḍūryasphaṭikaśaṅkhamuktāvidrumarūpyāyastraputtāmrasīsālamanaśśilākukkuṭāṇḍatvaksamudraphenarasāñjanasaindhavairajāpayaḥpiṣṭairvartayaśchyāyāśuṣkāḥ kṣaudraghṛṣṭāḥ prātaḥ sāyaṃ ca prayuktā vraṇaśukranudaḥ |

karivarāhagogardabhāśvājoṣṭradaśanāḥśaṅkhamuktāsamudraphenāśca marica caturthāṃśayutā jalapiṣṭā vartayaḥ kṣataśukraharāḥ |

lākṣāsuvarṇagairikacandanajātīmukulairvartirasṛkūpittaprasādanī vraṇaśukraharā ca ||

AS.Utt.14.28 nimnaṃ ca śukraṃ sarujamunnamayet snehapānanasyajāṅgalarasaiḥ |

nīrujaṃ tarpaṇapuṭapākābhyām ||

AS.Utt.14.29 tatra tarpaṇaṃ mṛgaviṣkirapiśitaṃ kāśmaryasuniṣaṇṇotpalamṛṇālaśṛṅgāṭakaśerudrākṣākṣīravidārījīvanīyāṃśca kṣīreṇa pācayet tasmānnavanītamuddhṛtya candanamadhuśarkarānantānīlotpalakalkairaṣṭaguṇena ca payasā vipakvaṃ pūrvavadyojayet ||

AS.Utt.14.30 puṭapākaṃ ca kukkuṭamuddhṛtāntraṃ veśavārīkṛtya candanasārivāmadhukaśarkarānantānīlotpalaprapauṇḍarīka jīvanīyakalkaiḥ samadhughṛtaiḥ saṃsṛjya prāgiva kalpayet |

dvitvakchinnamevaṃ yāpayet ||

AS.Utt.14.31 śuddhaśukre haridrāmadhukasārivālodhraniryūheṇāścyotanam |

lodhracūrṇeṇa vā tāntavabaddhenoṣṇāmbumṛditena |

śuddhakoṣṭhasya ca dantījyotiṣmatīkalko 'vapīḍakaḥ |

śirovirecanadravyavipakvaṃ vā tailaṃ marśaḥ pratimarśo vā ||

AS.Utt.14.32 śuṇṭhīsaindhavamadhuyaṣṭikābṛhatīmūlatāmrarajobhirāmalakarasapiṣṭaistāmrapātraṃ pralepayet |

tacca saghṛtairyavairāmalakapatraiśca bahuśo dhūpayet |

vartireṣā mahānīlā madhutoyaghṛṣṭā śuddhaśukraṃ nāśayati |

pūrvoktā ca dantavartiḥ |

aśāmyati tu śukre sarvatra punaḥ punaryathoktameva paryāyeṇa yojayet |

antarāntarā ca raktaṃ visrāvayet |

abhiṣyandapratiṣedhaṃ cekṣeta ||

AS.Utt.14.33 athotsādanārthaṃ śuddhaśukre sampraharṣaṇāni dadyāt |

triphalārasena tryahaṃ bhāvitena saindhavenāñjayet |

tadvat pippalībhirvā |

maricapippalīśirīṣabījabalāsagrathitoktakṣārāñjanairvā ||

AS.Utt.14.34 sampraharṣaṇādrāgāśruvedanāsu sandhāvāñjanāni yuñjyāt |

śaṅkhaṃ tāmre stanyena ghṛṣṭaṃ saghṛtairyavaiḥ śamīpatraiśca dhūpayet anena sandhāvāñjanenāñjayet |

tadvat suvarṇaṃ rūpyamayo va ghṛṣṭaṃ saghṛtairbadarīpatrairdhūpitamañjanam |

śaṅkho nistuṣāśca haritamudgāḥ piṣṭā vartiśrūrṇo vā madhuyukto 'ñjanaṃ śukragharṣaṇam |

madhūkasāraśca madhunā bibhītakāsthimajjā vā ||

AS.Utt.14.35 masūrā nistuṣāḥ stanyapiṣṭāstaruṇadarbhāṅkurā ghṛtamājaṃ gokṣīraṃ śaraścāyase tāmreṇa ghṛṣṭaṃ pratyañjanaṃ vedanāghnam |

yavagodhūmajīvanīyamāṃsīcūrṇena saghṛtaśarkarotkārikā svedopanāhe praṇītā vedanāmapanayati śukraṃ cotsādayati |

tadvadānūpamāṃsaveśavāro vasāpayaḥ sarpirvimiśraḥ siddhaḥ ||

AS.Utt.14.36 athaivamupanāhapracalitasyāñjanam |

gokharāśvoṣṭradantāḥ samudraphenaḥ śaṅkhaścārjunakaṣāyapiṣṭā vartirlekhanī |

samudraphenaśaṅkhakharparaśukāsthikharanāgāśvagobālāstindukakaṣāyapiṣṭā vā ||

AS.Utt.14.37 pratyañjanaṃ ca taruṇabadarakhadiratindukāsthnāmantardhūmadagdhānāṃ cūrṇam |

utsannaṃ vā saśalyaṃ vā śukraṃ bālādibhirlikhet puṭapākena vā |

balāsagrathitoktakṣārarasakriyayā vā ||

AS.Utt.14.38 sirāśukre tvadṛṣṭighne taruṇe vraṇaśukravat kuryāt ||

AS.Utt.14.39 añjanaṃ cāsya prapauṇḍarīkamadhukaharidrāloharajoñjanabṛhatīkṣīrakākolīrajāpayaḥpiṣṭā yavairghṛtayuktairāmalakīpatraiśca paryāyeṇa dhūpitā vartiḥ ||

AS.Utt.14.40 apraśāntameva marmavat sādhayet |

samākṣikaṃ tu rasāñjanaṃ pratisāraṇam |

saptame divase kukkuṭāṇḍakapālasphaṭikacandanamanaśśilālairaśvavarāhadaśanaiśca vartiṃ kṛtvāñjayet |

udadhikaphaśaṅkhacandanairajāpayaḥpiṣṭairvartirmadhughṛṣṭā pratyaṃjanaṃ sirāśukrajit |

anupaśame paśyati cāture kiñcididamevāsakṛt kurvīta ||

AS.Utt.14.41 ajakāmadṛṣṭyupaghātinīṃ kṛṣṇāntajāmasravisrāvaṇairmadhuravirecanaiḥ kṣīrabastibhiñca sādhayet |

sirāśukravacca śastrakarmādividhineti |

bhavati cātra ||

AS.Utt.14.42 ajakāyāmasādhyāyāṃ śukre 'nyatra ca tadvidhe |

vedanopaśamaṃ snehapānāsṛksrāvaṇādibhiḥ |

kuryāt bībhatsatāṃ jetuṃ śukratvotsedhasādhanam ||

AS.Utt.14.43 nārikelāsthibhallātatālavaṃśakarīrajam |

bhasmādbhiḥ srāvayettābhirbhāvayet karabhāsthijam ||

AS.Utt.14.44 cūrṇaṃ śukreṣvāsādhyeṣu tadvaivarṇyaghramañjanam |

sādhyeṣu sādhanāyālamidameva ca śīlitam ||

AS.Utt.14.45 ajakāṃ pārśvato vidhvā sūcyā visrāvya codakam |

samaṃ prapīḍyāṅguṣṭhena vasārdreṇānu pūrayet ||

AS.Utt.14.46 vraṇaṃ gomāṃsacūrṇena baddhaṃ baddhaṃ vimucya ca |

saptarātrādvraṇe rūḍhe kṛṣṇabhāṃge same sthite ||

AS.Utt.14.47 snehāñjanaṃ ca kartavyaṃ nasyaṃ ca kṣīrasarpiṣā |

tathāpi punarādhmāte bhedacchedādikāṃ kriyām |

yuktyā kuryādyathā nāticchedena syānnimajjanam ||

AS.Utt.14.48 nityaṃ ca śukreṣu śṛtaṃ yathāsvaṃ pāne ca marśe ca ghṛtaṃ vidadhyāt |

na hīyate labdhabalā tathāntastīkṣṇāñjanairdṛk pratataṃ prayuktaiḥ ||

iti caturdaśo 'dhyāyaḥ ||