atha pañcadaśo 'dhyāyaḥ |

AS.Utt.15.1 athāto dṛṣṭirogavijñānīyaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.15.2 sirānusāriṇi male prathamaṃ paṭalaṃ śrite |

avyaktamīkṣate rūpaṃ vyaktamapyanimittataḥ ||

AS.Utt.15.3 prāpte dvitīyaṃ paṭalamabhūtamapi paśyati |

bhūtaṃ tu yatnādāsannaṃ dūre sūkṣmañca nekṣate ||

AS.Utt.15.4 dūrāntikasthaṃ rūpañca viparyāsena manyate |

doṣe maṇḍalasaṃsthāne maṇḍalānīva paśyati ||

AS.Utt.15.5 dvidhaikaṃ dṛṣṭimadhyasthe bahudhā bahudhā sthite |

dṛṣṭerabhyantaragate drasvavaḍhraviparyayam ||

AS.Utt.15.6 nāntikasthamadhassaṃsthe dūragaṃ noparisthite |

pārśve paśyenna pārśvasthe timirākhyoyamāmayaḥ ||

AS.Utt.15.7 prāptoti kācatāṃ doṣe tṛtīyapaṭalāśrite |

tenordhvamīkṣate nādhastanucailāvṛtopamam |

yathāvarṇañca rajyeta dṛṣṭirhīyeta ca kramāt ||

AS.Utt.15.8 tathāpyupekṣamāṇasya caturthaṃ paṭalaṃ gataḥ |

liṅganāśaṃ malaḥ kurvan chādayeddṛṣṭimaṇḍalam ||

AS.Utt.15.9 tatra vātena timire vyāviddhamiva paśyati |

calāvilāruṇābhāsaṃ prasannañcekṣate muhuḥ ||

AS.Utt.15.10 jālāni keśān maśakānnaśmīṃścopokṣitetra ca |

kācībhūte dṛgaruṇā paśyatyāsyamanāsikam ||

AS.Utt.15.11 candradīpādyanekatvaṃ vakramṛjvapi manyate |

vṛddhaḥ kāco dṛśaṃ kuryādrajo dhūmāvṛtāmiva ||

AS.Utt.15.12 spaṣṭāruṇābhāṃ vistīrṇāṃ sūkṣmāṃ vā hatadarśanām |

saliṅganāśo vāte tu saṅkocayati dṛksirāḥ |

dṛṅmaṇḍalaṃ viśatyantargambhīrā dṛgasau smṛtā ||

AS.Utt.15.13 pittaje timire vidyutkhadyotodyotadīpitam |

śikhitittiripatrābhaṃ prāyo nīlañca paśyati ||

AS.Utt.15.14 kāce dṛkkāṃsyanīlābhā tādṛgeva ca paśyati |

arkendupariveṣāgnimarīcīndradhanūṃṣi ca ||

AS.Utt.15.15 bhṛṅganīlā nirālokā dṛksnigdhā liṅganāśataḥ |

dṛṣṭiḥ pittena drasvākhyā sā drasvā drasvadarśinī |

bhavet pittavidagdhākhyā pītā pītābhadarśanā ||

AS.Utt.15.16 kaphena timire prāyaḥ snigdhaṃ śvetañca paśyati |

śaṅkhendukundakusumaiḥ kumudairiva cācitam ||

AS.Utt.15.17 kāce tu niṣprabhendvarkapradīpādyairivācitam |

sitābhāsā ca dṛṣṭissyālliṅganāśe tu dṛśyate ||

AS.Utt.15.18 mūrtaḥ kapho dṛṣṭigataḥ snigdho darśananāśanaḥ |

bindurjalasyeva calaḥ padminīpuṭasaṃśritaḥ ||

AS.Utt.15.19 uṣṇe saṅkocamāyāti cchāyāyāṃ parisarpati |

śaṅkhakundedukumudasphaṭikopamaśuklimā ||

AS.Utt.15.20 raktena timire raktaṃ tamobhūtañca paśyati |

kācena raktā kṛṣṇā vā dṛṣṭistādṛk ca paśyati |

liṅganāśepi dṛk tādṛṅniṣprabhā hatadarśanā ||

AS.Utt.15.21 saṃsargasannipāteṣu vidyāt saṅkīrṇalakṣaṇān |

timirādīnakasmācca taiḥ syādvyaktākulekṣaṇaḥ |

timire śeṣayordṛṣṭau citro rāgaḥ prajāyate ||

AS.Utt.15.22 dyotate nakulasyeva yasya dṛṅnicitā malaiḥ |

nakulāndhaḥsa tatrāhni citraṃ paśyati no niśi ||

AS.Utt.15.23 arke 'stamastakanyastagabhastau stambhamāgatāḥ |

sthagayanti dṛśaṃ doṣā doṣāndhaḥ sa gadoparaḥ ||

AS.Utt.15.24 divākarakaraspṛṣṭā bhraṣṭā dṛṣṭipathānmalāḥ |

vilīnalīnā yacchanti vyaktamatrāhni darśanam ||

AS.Utt.15.25 uṣṇataptasya sahasā śītavārinimajjanāt |

tridoṣaraktasaṃpṛkto yātyūṣmordhvaṃ tatokṣiṇī |

dāhoṣe malinaṃ śukramahanyāviladarśanam ||

AS.Utt.15.26 rātrāvāndhyaṃ ca jāyeta vidagdhoṣṇena sā smṛtā ||

AS.Utt.15.27 bhṛśamamlāśanāddoṣaissāsrairyā dṛṣṭirācitā |

sakledakaṇḍūḥ kaluṣā vidagdhāmlena sā smṛtā ||

AS.Utt.15.28 śokajvaraśirorogasantaptasyānilādayaḥ |

dhūmāvilāṃ dhūmadṛśaṃ dṛśaṃ kuryuḥ sa dhūmaraḥ ||

AS.Utt.15.29 sahasaivālpasatvasya paśyato rūpamadbhutam |

bhāsvaraṃ bhāskarādiṃ vā vātādyā nayanāśritāḥ ||

AS.Utt.15.30 kurvanti tejaḥ saṃśoṣya dṛṣṭiṃ muṣitadarśanām |

vaiḍūryavarṇāṃ stimitāṃ prakṛtisthāmivāvyathām |

aupasargika ityeṣa liṅganāśaḥ atra varjayet ||

AS.Utt.15.31 vinā kaphālliṅganāśān gambhīrāṃ drasvajāmapi ||

AS.Utt.15.32 ṣaṭkācā nakulāndhaśca yāpyāśśeṣāṃstu sādhayet |

dvādaśeti gadā dṛṣṭau nirdiṣṭāḥ saptaviṃśatiḥ ||

iti pañcadaśo 'dhyāyaḥ ||