atha saptaviṃśo 'dhyāyaḥ |

AS.Utt.27.1 athātaḥ śirorogavijñānīyaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.27.2 dhūmātapatuṣārāmbukrīḍātisvapnajāgaraiḥ |

utsvedādhipurovātabāṣpanigraharodanaiḥ ||

AS.Utt.27.3 atyambumadyapānena kṛmibhirvegadhāraṇaiḥ |

upadhānamṛjābhyaṅgadveṣādhaḥ pratatekṣaṇaiḥ ||

AS.Utt.27.4 asātmyagandhaduṣṭāmabhāṣyādyaiśca śirogatāḥ |

janayantyāmayān doṣāḥ #

AS.Utt.27.5 tatra mārutakopataḥ ||

nistudyete bhṛśaṃ śaṅkhau ghāṭā sambhidyate tathā |

bhruvormadhyaṃ lalāṭaṃ ca patatīvātivedanam ||

AS.Utt.27.6 bādhyete svanataḥ śrotre niṣkṛṣyeta ivākṣiṇī |

ghūrṇatīva śiraḥ sarvaṃ sandhibhya iva mucyate ||

AS.Utt.27.7 sphuratyati sirājālaṃ kandharāhanusaṅgrahaḥ |

prakāśāsahatā ghrāṇasrāvo 'kasmādvyathāśamau ||

AS.Utt.27.8 mārdavaṃ mardanasnehasvedabandhaiśca jāyate |

śirastāpo 'yam #

AS.Utt.27.9 ardhe tu mūrdhnaḥ so 'rdhāvabhedakaḥ |

pakṣāt kupyati māsādvā svayamevopaśāmyati |

ativṛddhastu nayanaṃ śravaṇaṃ vā vināśayet ||

AS.Utt.27.10 śirobhitāpe pittotthe śirodhūmāyanaṃ jvaraḥ |

svedo 'kṣidahanaṃ mūrcchā niśi śītaiśca mārdavam ||

AS.Utt.27.11 aruciḥ kaphaje mūrdhno gurustimitaśītatā |

sirāniṣpandatālasyaṃ ruṅmandāhnyadhikā niśi |

tandrā śūnākṣikūṭatvaṃ karṇakaṇḍūyanaṃ vamiḥ ||

AS.Utt.27.12 raktātpittādhikarujaḥ sarvaiḥ syāt sarvalakṣaṇaḥ |

saṅkīrṇairbhojanairmūrdhni kledite rudhirāmiṣe |

kopite sannipāte ca jāyante mūrdhni jantavaḥ ||

AS.Utt.27.13 śirasaste pibanto 'sraṃ ghorāḥ kurvanti vedanāḥ |

cittavibhraṃśajananīrjvaraḥ kāso balakṣayaḥ ||

AS.Utt.27.14 raukṣyaśophavyathacchedadāhasphuraṇapūtitāḥ |

kapāle tāluśirasoḥ kaṇḍūḥ śophaḥ pramīlakaḥ |

tāmrācchasiṅghāṇakatā karṇanādaśca jantuje ||

AS.Utt.27.15 vātolbaṇāḥ śiraḥkampaṃ tatsaṃjñaṃ kurvate malāḥ ||

AS.Utt.27.16 pittapradhānairvātādyaiḥ śaṅkhe śophaḥ saśoṇitaiḥ |

tīvradāharujārāgapralāpajvaratṛṅbhramāḥ ||

AS.Utt.27.17 tiktāsyaḥ pītavadanaḥ kṣiprakārī sa śaṅkhakaḥ |

trirātrājjīvitaṃ hanti sidhyatyapyāśu sādhitaḥ ||

AS.Utt.27.18 pittānubandhaḥ śaṅkhākṣibhrūlalāṭeṣu mārutaḥ |

rujāṃ saspandanāṃ kuryādanusūryodayodayām ||

AS.Utt.27.19 āmādhyāhnaṃ vivarddhiṣṇuḥ kṣudvataḥ sā viśeṣataḥ |

avyavasthitaśītoṣṇasukhā śāmyatyataḥ prama |

sūryāvartaḥ saḥ #

AS.Utt.27.20 ityuktā daśa rogāḥ śirogatāḥ ||

AS.Utt.27.21 śirasyeva ca vakṣyante kapāle vyādhayo nava ||

AS.Utt.27.22 kapāle pavane duṣṭe garbhasthasyāpi jāyate |

savarṇo nīrujaḥ śophastaṃ vidyādupaśīrṣakam ||

AS.Utt.27.23 yathādoṣodayaṃ brūyāt piṭakārbudavidradhīn ||

AS.Utt.27.24 kapāle kledabahulāḥ pittāsṛkśleṣmajantubhiḥ |

kaṅgusiddhārthakanibhāḥ piṭakāḥ syurarūṃṣikāḥ ||

AS.Utt.27.25 kaṇḍūkeśacyutisvāparaukṣyakṛt sphuṭanaṃ tvacaḥ |

susūkṣmaṃ kaphavātābhyāṃ vidyāddāraṇakaṃ tu tat ||

AS.Utt.27.26 romakūpānugaṃ pittaṃ vātena saha mūrcchitam |

pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ ||

AS.Utt.27.27 romakūpān ruṇadhdyasya tenānyeṣāmasambhavaḥ |

tadindraluptaṃ rujjā ca prāhuścāceti cāpare ||

AS.Utt.27.28 khalaterapi janmaivaṃ śātanaṃ tatra tu kramāt ||

AS.Utt.27.29 sā vātādagnidagdhābhā pittātsvedasirāvṛtā |

kaphāt ghanatvagvarṇāṃśca yathāsvaṃ nirdiśettvaci ||

AS.Utt.27.30 doṣaiḥ sarvākṛtiḥ sarvairasādhyā sā nakhaprabhā |

dagdhāgnineva nirlomā sadāhā yā ca jāyate ||

AS.Utt.27.31 śokaśramakrodhakṛtaḥ śarīroṣmā śirogataḥ |

keśān sadoṣaḥ pacati pālitaṃ sambhavatyataḥ ||

AS.Utt.27.32 tadvātāt sphuṭitaṃ śyāvaṃ kharaṃ rūkṣaṃ jvalatprabham |

pittāt sadāhaṃ pītābhaṃ kaphātsnigdhaṃ vivṛddhimat ||

AS.Utt.27.33 sthūlaṃ suśuklaṃ sarvestu vidyādvyāmiśralakṣaṇam |

śirorujodbhavaṃ cānyadvivarṇaṃ sparśanāsaham ||

AS.Utt.27.34 asādhyā sannipātena khalatiḥ palitāni ca |

śarīrapariṇāmotthānyapekṣante rasāyanam ||

iti saptaviṃśo 'dhyāyaḥ ||