atha ekatriṃśo 'dhyāyaḥ |

AS.Utt.31.1 athātaḥ sadyovraṇapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.31.2 āgantorvraṇasya prāgupadiṣṭaḥ sambhavaḥ |

tatra tatra yathāyathaṃ pratīkāraśca |

vividhābhighātajanitaistu subahvākṛtibhirapi sadyovraṇairadhiṣṭhitamaṅgaṃ samāsāt trividhaṃ bhavati chinnaṃ viddhaṃ piccitaṃ ca |

trividhamapi caitattvagādikṣaṇanāt kṣatamityucyate ||

AS.Utt.31.3 tatra chinnaṃ pañcadhā bhidyate |

tadyathā tvakchede ghṛṣṭam |

kiñcinmāṃsasyāpyavakṛttam |

tasyaivāvagāḍhasya viśeṣeṇa viśālamāyataṃ ca vicchinnam |

kiñciccheṣeṣvasthisnāyvādiṣu vilambitam |

aśeṣāṅgachede pātitam ||

AS.Utt.31.4 viddhaṃ tvaṣṭavidham |

tatra māṃsamanuprāpte śalye 'nuviddham |

dvitīye pārśve tvacamunnāmyottuṇḍitam |

kiñcinnissṛte 'tividdham |

sarvathā nissṛte nirviddham |

etadeva caturvidhaṃ koṣṭhe pṛthumukhairvā praharaṇaiḥ kuntādibhirviddhamanubhinnaṃ bhinnottuṇḍitamatibhinnaṃ nirbhinnamiti ca saṃjñāṃ labhate ||

AS.Utt.31.5 yat punaḥ prahāreṇa pīḍanena vā gātramasthiyuktamasṛṅmajjaplutaṃ pṛthutāmāpadyate tat piccitam |

tat dvividham |

savraṇamavraṇaṃ ca |

tatra savraṇamuktam |

avraṇaṃ punarbhaṅgeṣūpadekṣyate |

bhavati cātra ||

AS.Utt.31.6 sadyaḥ sadyovraṇaṃ siñcedyaṣṭīmadhukasarpiṣā |

tīvravyathaṃ kavoṣṇena balātailena vā punaḥ ||

AS.Utt.31.7 kṣatoṣmāṇo nigrahārthaṃ tatkālavisṛtasya ca |

kaṣāyaśītamadhurasnigdhā lepādayo hitāḥ ||

AS.Utt.31.8 sadyovraṇeṣvāyateṣu sandhānārthaṃ viśeṣataḥ |

madhusarpiḥprayuñjīta pittaghnīśca himāḥ kriyāḥ ||

AS.Utt.31.9 sasaṃrambheṣu kartavyamūrdhvaṃ cādhaśca śodhanam |

upavāso hitaṃ bhaktaṃ pratataṃ raktamokṣaṇam ||

AS.Utt.31.10 ghṛṣṭapiccitayoreṣa sutarāmiṣyate vidhiḥ |

tayorhyalpaṃ sravatyasraṃ pākastenāśu jāyate ||

AS.Utt.31.11 atyarthamasraṃ sravati prāyaśo 'nyatra vikṣate |

tato raktakṣayādgvāyau kupite 'tirujākare ||

AS.Utt.31.12 snehapānaparīṣekasvedalepopanāhanam |

snehabastiṃ ca kurvīta vātaghnauṣadhasādhitam ||

AS.Utt.31.13 iti sāptāhikaḥ proktaḥ sadyovraṇahito vidhiḥ |

saptāhāt gatavege tu pūrvoktaṃ vidhimācret ||

AS.Utt.31.14 kṣālanābhyaṅgalepeṣu tasmin duṣṭe prayojayet |

āragdvadhādikaṃ vargaṃ surasādiṃ ca śodhanam ||

AS.Utt.31.15 kalkastrivṛttilairaṇḍapatrairyojyaḥ sasaindhavaiḥ |

vātike paittike kumbhayaṣṭyāhvarajanītilaiḥ |

ślaiṣmike tilatejohvānikumbhasvarjikāgnikaiḥ ||

AS.Utt.31.16 eṣa duṣṭavraṇavidhiḥ kuṣṭhamehavraṇeṣvapi ||

AS.Utt.31.17 prāyaḥ sāmānyakarmedaṃ vakṣyate tu pṛthak pṛthak ||

AS.Utt.31.18 ghṛṣṭe rujaṃ nigṛhyāśu varṇe cūrṇāni nikṣipet |

kalkādīnyavakṛtte tu vicchinnapravilambinoḥ |

sīvanaṃ vidhinoktena bandhanaṃ cānupīḍanam ||

AS.Utt.31.19 asādhyaṃ sphuṭitaṃ netramudīrṇaṃ lambate tu yat |

sanniveśya yathāsthānamavyāviddhasiraṃ bhiṣak ||

AS.Utt.31.20 pīḍayet pāṇinā padmapatravyavahitena tat |

tato 'sya secane nasye tarpaṇe ca hitaṃ haviḥ ||

AS.Utt.31.21 vipakvamājaṃ yaṣṭyāhvajīvakarṣabhakotpalaiḥ |

sapayaskaiḥ paraṃ taddhi sarvanetrābhighātajit ||

AS.Utt.31.22 galapīḍāvasannekṣṇi vamano 'tkāsanakṣavāḥ |

prāṇāyāmo 'thavā kāryaḥ kriyā ca kṣatanetravat ||

AS.Utt.31.23 karṇe sthānātucyute syūte srotastailena pūrayet ||

AS.Utt.31.24 kṛkāṭikāyāṃ chinnāyāṃ nirgacchatyapi mārute |

samaṃ niveśya badhnīyāt syūtva śīghraṃ nirantaram ||

AS.Utt.31.25 ājena sarpiṣā cātra pariṣekaḥ praśasyate |

uttānonnāni bhuñjīta śayīta ca suyantritaḥ ||

AS.Utt.31.26 ghātaṃ śākhāsu tiryaksthaṃ gātre samyaṅniveśite |

syūtvā vellitabandhena badhnīyāt ghanavāsasā |

carmaṇā goṣphaṇābandhaḥ kāryaścāsaṅgate vraṇe ||

AS.Utt.31.27 pādau vilambimuṣkasya prokṣya netre ca vāriṇā |

praveśya vṛṣaṇau sīvyet sīvanyā tunnasaṃjñayā ||

AS.Utt.31.28 kāryaśca goṣphaṇābandhaḥ kaṭyāmāveśya paṭṭakam |

snehasekaṃ na kurvīta tena klidyati hi vraṇaḥ ||

AS.Utt.31.29 kālānusāryagurvelājātīcandanaparpaṭaiḥ |

śilādārvyamṛtātutthaiḥ siddhaṃ tailaṃ ca ropaṇam ||

AS.Utt.31.30 chinnāṃ niśśeṣataḥ śākhāṃ dagdhvā teilena yuktitaḥ |

badhnīyāt kośabandhena tato vraṇavadācaret ||

AS.Utt.31.31 kāryaḥ śalyāhṛte viddhe kramo bhaṅgāttu piccite ||

AS.Utt.31.32 śiraso 'pahṛte śalye bālavartiṃ praveśayet |

mastuluṅgasruteḥ kruddho hanyādenaṃ calo 'nyathā |

vraṇe rohati caikeikaṃ śanairapanayet kacam ||

AS.Utt.31.33 mastuluṅgastrutau khādenmastiṣkānanyajīvajān |

śalye hṛteṅgādanyasmāt snehavartiṃ nidhāpayet ||

AS.Utt.31.34 dūrāvagāḍhāḥ sūkṣmāsyā ye vraṇāḥ srutaśoṇitāḥ |

secayeccakratailena sūkṣmanetrārpitena tān ||

AS.Utt.31.35 bhinne koṣṭhe 'sṛjā pūrṇe mūrcchā hṛtpārśvavedanāḥ |

jvaro dāhastṛḍādhmānaṃ bhaktasyānabhinandanam ||

AS.Utt.31.36 saṅgo viṇmūtramarutāṃ śvāsaḥ svedokṣiraktatā |

lohagandhitvamāsye 'sya syāt gātre ca vigandhitā ||

AS.Utt.31.37 āmāśayasthe rudhire rudhiraṃ chardayatyapi |

ādhmānenātimātreṇa śūlena ca viśasyate ||

AS.Utt.31.38 pakvāśayasthe rudhire saśūlaṃ gauravaṃ bhavet |

nābheradhastācchītatvaṃ khebhyo raktasya cāgamaḥ ||

AS.Utt.31.39 abhinnopyāśayaḥ sūkṣmaiḥ srotobhirabhipūryate |

asṛjā syandamānena pārśvairmūtreṇa bastivat ||

AS.Utt.31.40 tatrāntarlohitaṃ śītapādocchvāsakarānanam |

raktākṣaṃ paṇḍuvadanamānaddhaṃ ca vivarjayet ||

AS.Utt.31.41 āmāśayasthe vamanaṃ hitaṃ pakvāśayāśrite |

virecanaṃ nirūhaśca niḥsnehoṣṇairviśodhanaiḥ ||

AS.Utt.31.42 yavakolakulatthānāṃ rasaiḥ snehavivarjitaiḥ |

bhuñjītānnaṃyavāgūṃ vā pibet saindhavasaṃyutām ||

AS.Utt.31.43 atinissṛtaraktastu bhinnakoṣṭhaḥ pibedasṛk ||

AS.Utt.31.44 kliṣṭacchinnāntrabhedena koṣṭhabhedo dvidhā smṛtaḥ |

mūrcchādayo 'lpāḥ prathame dvitīyetvatibādhakāḥ |

kliṣṭāntraḥ saṃśaye dehī chinnāntro naiva jīvati ||

AS.Utt.31.45 yathāsvaṃ mārgamāpannā yasya viṇmūtramārutāḥ |

vyupadravaḥ sabhinne 'pi koṣṭhe jīvatyasaṃśayam ||

AS.Utt.31.46 abhinnamāntraṃ niṣkrāntaṃ praveśyaṃ natvatonyathā |

uluṅgilaśirograstaṃ tadapyeke vadanti tu ||

AS.Utt.31.47 prakṣālya payasā digdhaṃ tṛṇa śoṇita pāṃsubhiḥ |

praveśayet klṛptanakho ghṛtenāktaṃ śanaiḥ śanaiḥ |

kṣīreṇārdrīkṛtaṃ śuṣkaṃ bhūrisarpiḥ pariplutam ||

AS.Utt.31.48 aṅgulyā pramṛśet kaṇṭhaṃ jalenodvejayecca tam |

tathāntrāṇi viśantyantastatkālaṃ pīḍayeta ca ||

AS.Utt.31.49 vraṇasaukṣmyāt bahutvādvā koṣṭhamāntramanāviśat |

tatpramāṇena jaṭharaṃ pāṭayitvā praveśayet |

AS.Utt.31.50 yathāsthānasthite samyagāntre sīvyedanu vraṇam |

sthānādapetamādatte jīvitaṃ gupitaṃ ca tat ||

AS.Utt.31.51 veṣṭayitvānupaṭṭena ghṛtena pariṣecayet |

pāyayeta tataḥ koṣṇaṃ citrātailayutaṃ payaḥ |

mṛdukriyārthaṃ śakṛto vāyoścādhaḥ pravṛttaye ||

AS.Utt.31.52 tvagaśvakarṇakakubhabadarīsallakīdhavāt |

tatkalkasādhitaṃ tailaṃ pradhānaṃ vraṇaropaṇam ||

AS.Utt.31.53 anuvarteta varṣaṃ ca yathoktāṃ vraṇayantraṇām ||

AS.Utt.31.54 udarānmedaso vartiṃ nirgatāṃ bhasmanā mṛdā |

avakīrya kaṣāyairvā ślakṣṇairmūle tataḥ samam ||

AS.Utt.31.55 dṛḍhaṃ ca badhvā sūtreṇa varddhayet kuśalo bhiṣak |

tīkṣṇenāgniprataptena śastreṇa sakṛdeva tu ||

AS.Utt.31.56 syādatyathā rugāṭopo mṛtyurvā chidyamānayā ||

AS.Utt.31.57 sakṣaudre ca vraṇe baddhe sujīrṇenne ghṛtaṃ pibet |

kṣīraṃ vā śarkarācitrālākṣāgokṣurakaiḥ śṛtam |

rugdāhajit sayaṣṭyāhvaiḥ paraṃ pūrvodito vidhiḥ ||

AS.Utt.31.58 medogranthyuditaṃ cātra tailamabhyañjane hitam ||

AS.Utt.31.59 tālīsaṃ padmakaṃ māṃsī hareṇvagarucandanam |

haridre padmabījāni sośīraṃ madhukaṃ ca taiḥ |

pakvaṃ sadyovraṇeṣūktaṃ tailaṃ ropaṇamuttamam ||

AS.Utt.31.60 mūḍhaprahārābhihate patite viṣamoccakaiḥ |

kāryaṃ vātāsrajittṛptimardanābhyaṅgasecanam ||

AS.Utt.31.61 viśliṣṭadehaṃ mathitaṃ kṣīṇaṃ marmahataṃ hatam |

vāsayettailapūrṇāyāṃ droṇyāṃ māṃsarasāśinam ||

AS.Utt.31.62 prahartṛyatnāyudhaghātagātraiḥ sadyovraṇāḥ kāmamanantarūpāḥ |

tathāpi na tritvamatikramante cayādibhedairiva mārutādyāḥ ||

iti ekatriṃśo 'dhyāyaḥ ||