atha dvātriṃśo 'dhyāyaḥ |

AS.Utt.32.1 athāto bhaṅgapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.32.2 patanapīḍanaprahārākṣepaṇavyāladaṃśanaprabhṛtibhirabhighātaviśeṣairanekavidhamasthibhaṅgamupadiśanti ||

AS.Utt.32.3 tattubhaṅgajātaṃ dvyadhiṣṭhānaṃ sandhāvasandhau ca |

tatra sandhimuktaṃ ṣaḍvidhamutpiṣṭaṃ viśliṣṭamavakṣiptamatikṣiptaṃ tiryakkṣiptaṃ vivartitamiti ||

AS.Utt.32.4 tasya sāmānyalakṣaṇaṃ prasāraṇākuñcana vivartanākṣepaṇāśaktirugrarujatā sparśāsahiṣṇutvaṃ ca ||

AS.Utt.32.5 athotpiṣṭe svasthāna eva sandhāvubhayataḥ śopho vedanā viśeṣataśca rātrau bhavati |

viśliṣṭelpaśopho vedanāsātatyaṃ sandhivikriyā ca |

avakṣipte sandhiviśleṣastīvrā ca ruk |

atikṣipte dvayorapi sandhyasthnoratikrāntatā vedanā ca |

tiryak kṣiptetvekasyāsthnaḥ pārśvato gamanamatyarthaṃ vedanā ca |

vivartite sandhipārśvagamanādviṣamāṅgatā vedanā ca ||

AS.Utt.32.6 asandhibhagnaṃ punardvādaśavidham |

tadyathā |

karkaṭakaṃ vakraṃ sthuṭitaṃ vellitamasthicchallikāśvakarṇaṃ piccitaṃ dāritaṃ cūrṇitamatipātitaṃ śeṣitaṃ majjānugatamiti ||

AS.Utt.32.7 śvayathubāhulyaṃ spandanaṃ vivartanaṃ sparśāsahiṣṇutā ca pīḍyamāne śabdaḥ srastāṅgatā vedanātipravṛttiḥ sarvāsu cāvasthāsu śarma na labhata iti sādhāraṇamasandhibhagnarūpam ||

AS.Utt.32.8 vaiśeṣikaṃ tu saṃvyūḍhamubhayatosthimadhyabhagnaṃ granthirivonnataṃ karkaṭakānukāri karkaṭakam ||

AS.Utt.32.9 ābhugnamavimuktamasthi vakram |

śūkapūrṇamivādhmātaṃ vipulaikadāri sphuṭitam ||

AS.Utt.32.10 dvidhābhūtaṃ vellate prakampamānaṃ vellitakam ||

AS.Utt.32.11 pārśvato 'sthi hīnamudgatamasthicchallikā ||

AS.Utt.32.12 aśvakarṇavadudgatamaśvakarṇam ||

AS.Utt.32.13 pṛthutāṃ gatamanalpaśophaṃ piccitam ||

AS.Utt.32.14 aṇubahuvidāri vedanāvacca dāritam ||

AS.Utt.32.15 spṛśyamānaṃ śabdavaccūrṇitam ||

AS.Utt.32.16 asthyavayavosthimadhyamanupraviśannatipātitam ||

AS.Utt.32.17 anyatarapārśvāvaśiṣṭaṃ śeṣitam ||

AS.Utt.32.18 kṣataṃ bhagnamunnamyamānaṃ majñi majjati majjānugatam ||

AS.Utt.32.19 eṣāmantyāni pañca kṛcchrasādhyāni kṛśātibālavṛddhāsahānāmatyāśināṃ vātātmakānāṃ kuṣṭhināmupadravavatāṃ ca ||

AS.Utt.32.20 asādhyaṃ tu bhinnaṃ kaṭīkapālaṃ sandhimuktaṃ vā jaghanamutpiṣṭaṃ kūrparo vivartitastathā lalāṭaṃ cūrṇitamasaṃśliṣṭakapālaṃ ca śiraḥ śaṃkhapṛṣṭhastanāntarabhaṅgaṃ ceti |

bhavanti cātra ||

AS.Utt.32.21 athāvanatamunnāmyamunnataṃ cāvapīḍayet |

āñchedadhikṣiptamadhogataṃ copari vartayet |

āñchanotpaḍinonnāmacarmasaṅkṣepabandhanaiḥ ||

AS.Utt.32.22 sandhīn śarīragān sarvāṃścalānapyacalānapi |

ityetaiḥ sthāpanopāyaiḥ samyaksaṃsthāpya niścalam |

paṭṭaiḥ prabhūtasarpirbhirveṣṭayitvā sukhaistataḥ ||

AS.Utt.32.23 kadambodumbarāśvathasarjārjunapalāśajaiḥ |

vaṃśodbhavairvā pṛthubhistanubhiḥ suniveśitaiḥ ||

AS.Utt.32.24 suślakṣṇaiḥ sapratiṣṭambhairvalkalaiḥ śakalairapi |

kuśāhvayaiḥ samaṃ bandhaṃ paṭṭasyopari yojayet ||

AS.Utt.32.25 śithilena hi hi bandhena sandhisthairyaṃ na jāyate |

gāḍhenātirujādāhapākaśvayathusambhavaḥ ||

AS.Utt.32.26 tryahāttryahādṛtau gharme saptāhanmokṣayeddhime |

sādhāraṇe tu pañcāhāt bhaṅgadoṣavaśena vā ||

AS.Utt.32.27 nyagrodhādikaṣāyeṇa tataḥ śītena secayet |

taṃ pañcamūlapakvena payasā tu savedanam ||

AS.Utt.32.28 sukhoṣṇaṃ cāvacāryaṃ syāccakratailaṃ vijānatā |

vibhajya deśaṃ kālaṃ ca vātaghnauṣadhasaṃyutam ||

AS.Utt.32.29 pratataṃ lepasekāṃśca vidadhyāt bhṛśaśītalān |

gṛṣṭikṣīraṃ sasarpiṣkaṃ madhurauṣadhasādhitam |

prātaḥ prātaḥ pibet bhagnaḥ śītalaṃ lākṣayāyutam ||

AS.Utt.32.30 savraṇasya tu bhagnasya vraṇo madhughṛtottaraiḥ |

kaṣāyaiḥ pratisāryo 'tha śeṣo bhaṅgoditaḥ kramaḥ ||

AS.Utt.32.31 lambāni vraṇamāṃsāni pralipya madhusarpiṣā |

sandadhīta vraṇān vaidyo bandhanaiścopapādayet ||

AS.Utt.32.32 tānsamānsusthitānjñātvā phalinīlodhrakaṭphalaiḥ |

samaṅgādhātakīyuktaiścūrṇitairavacūrṇayet ||

AS.Utt.32.33 pañcavalkalacūrṇairvā madhuśuktasamanvitaiḥ |

dhātakīlodhracūrṇairvā rohantyāśu tathā vraṇāḥ ||

AS.Utt.32.34 viśliṣṭotpiṣṭayoḥ sandhimevamevāvighaṭṭayan |

upācaredyathāsvaṃ ca visarpādīnupadravān ||

AS.Utt.32.35 iti bhaṅga upakrāntaḥ sthiradhātorṛtau hime |

māṃsalasyālpadoṣasya susādho dāruṇo 'nyathā ||

AS.Utt.32.36 pūrvamadhyāntavayasāmekadvitriguṇaiḥ kramāt |

māsaiḥ sthairyaṃ bhavet sandheryathoktaṃ bhajatāṃ vidhim ||

AS.Utt.32.37 sāmānyaṃ sādhanamidaṃ viśeṣo vakṣyatetvataḥ ||

AS.Utt.32.38 nakhasandhiṃ samutpiṣṭaṃ raktānugatamārayā |

avamathya srute rakte śālipiṣṭena lepayet ||

AS.Utt.32.39 bhagnān sandhivimuktāṃśca kṛtvā pūrvavadaṅgulīn |

tanunāveṣṭya paṭṭena ghṛtasekaṃ pradāpayet ||

AS.Utt.32.40 cakrayogena matimānāñchedūrvāsthi nirgatam ||

AS.Utt.32.41 āñcchedūrdhvamadhastācca kaṭībhagnaṃ cikitsakaḥ ||

AS.Utt.32.42 musalenotkṣipet kakṣamaṃsasandhau visaṅgate |

sthānasthitaṃ ca badhnīyāt svastikena samāhitaḥ ||

AS.Utt.32.43 kaurparaṃ tu bhiṣaksadhimaṃguṣṭhenānumārjayet |

anumṛjya tataḥ sandhiṃ pīḍayet kūrparāccyutam |

prasāryākuñcayeccainaṃ snehasakaṃ ca kārayet ||

AS.Utt.32.44 maṇibandhe ca jānau ca gulphe caiṣaḥ kriyākramaḥ ||

AS.Utt.32.45 ubhe tale same kṛtvā talabhagnasya dohinaḥ |

badhnīyādāmatailena pariṣekaṃ ca kārayet ||

AS.Utt.32.46 prāggomayamayaṃ piṇḍaṃ dhārayenmṛnmayaṃ tataḥ |

haste jātabale kāryaṃ kramāt pāṣāṇadhāraṇam ||

AS.Utt.32.47 sannamunnāmayet svinnamakṣakaṃ musalena tu |

tathonnataṃ pīḍayeta badhnīyānnibiḍaṃ tataḥ ||

AS.Utt.32.48 ūruvacca vidhātavyaṃ bāhubhaṅge prasādhanam ||

AS.Utt.32.49 grīvāyāṃ tu vivṛttāyāṃ praviṣṭāyāmadhopi vā |

avaṭāvatha hanvośca pragṛhyonnamayecchiraḥ |

samaṃ kuśābhirbadhnīyāduttānaṃ śāyayecca tam ||

AS.Utt.32.50 hanvasthinī samānīya hanusandhau visaṅgate |

svedayitvā sthitesamyak pañcāṅgībandhamācaret |

ghṛtaṃ vātaghnamadhuraiḥ siddhaṃ nasyaṃ ca pūjitam ||

AS.Utt.32.51 dantānabhagnāṃścalitān saraktānavapīḍayet |

vayasthasyāmbubhiḥ śītaiḥ pariṣicya pralepayet ||

AS.Utt.32.52 bahirnirvāpaṇairantaḥ sandhānīyairupācaret |

lādvayaśṛte kṣīre padmakādiśṛtaṃ ghṛtam ||

AS.Utt.32.53 nasyagaṇḍūṣayoryojyaṃ caladvijahitāni ca |

kalkitaistaddhitaiścāsya dantamāṃsāni lepayet |

trīnmāsānmṛdu bhuñjīta rasānnaṃ kaṭhināṃstyajet ||

AS.Utt.32.54 nāsāṃ vivṛttāṃ sannaṃ vā ṛjūkṛtya śalākayā |

pratyekaṃ nastato nāḍīṃ dvimukhīṃ sampraveśayet |

tataḥ paṭṭena saṃveṣtya ghṛtasekaṃ pradāpayet ||

AS.Utt.32.55 bhagnaṃ karṇaṃ ghṛtābhyaktaṃ nyasya bandhena yojayet |

sadyaḥkṣatavidhānaṃ ca tataḥ paścāt samācaret ||

AS.Utt.32.56 kaṭījaṅghorubhagnānāṃ kavāṭaśayanaṃ hitam |

yantraṇārthaṃ tataḥ kīlāḥ pañca kāryā nibandhanāḥ |

jaṅgo rupārśvayordvau dvau tala ekaśca kīlakaḥ ||

AS.Utt.32.57 śroṇyāṃ vā pṛṣṭvaṃśe vā vakṣasyakṣakayostathā |

vimokṣe bhagnasandhīnāṃ vidhimenaṃ samācaret ||

AS.Utt.32.58 sandhīṃściravimuktāṃstu snigdhasvinnān mṛdūkṛtān |

ūktairvidhānairbudhyā ca yathāsvaṃ sthānamānayet ||

AS.Utt.32.59 asandhibhagne rūḍhe tu viṣamolbaṇasādhite |

āpothya bhagnaṃ yamayettatto bhagnavadācaret ||

AS.Utt.32.60 bhaṅgo naiti yathā pākaṃ prayateta tathā bhiṣak |

pakvamāṃsasirāsnāyuḥ sandhiḥ śleṣaṃ na gacchati ||

AS.Utt.32.61 vātavyādhivinirdiṣṭān snehān bhagnasya yojayet |

catuṣprayogān balyāṃśca bastikarma ca śīlayet ||

AS.Utt.32.62 śālikṣīrarasājyādyaiḥ pauṣṭikairavidāhibhiḥ |

mātrayopacaret bhagnaṃ sandhisaṃśleṣakāribhiḥ ||

AS.Utt.32.63 glānirna śasyate tasya sandhiviśleṣakṛddhi sā ||

AS.Utt.32.64 lavaṇaṃ kaṭukaṃ kṣāramamlaṃ maithunamātapam |

vyāyāmaṃ ca na seveta bhagno rūkṣaṃ ca bheṣajam ||

AS.Utt.32.65 samyagyamitamapyasthi durnyāsāddurnibandhanāt |

saṅkṣobhādapi yat gacchedvikriyāṃ tadvivarjayet |

ādito yacca durjātamasthi sandhirathāpi vā ||

AS.Utt.32.66 taruṇāsthīni bhujyante bhajyante nalakāni tu |

kapālāni vibhidyante sphuṭantyanyāni bhūyasā ||

AS.Utt.32.67 anulbaṇamanāviddhaṃ svasthāne paryavasthitam |

avedanaṃ ca ceṣṭāyāṃ bhagnaṃ vidyāt susādhitam ||

AS.Utt.32.68 kṛṣṇāstilānvirajaso dṛḍhavastrabaddhān saptakṣapā bahati vāriṇi vāsayet |

saṃśoṣayedanudinaṃ pratisārya cainān kṣīre tathaiva madhukakvathite ca toye ||

AS.Utt.32.69 punarapi pītapayaskāṃstān pūrvavadeva śoṣitān bāḍham |

vigatatuṣānarajaskān saṃcūrṇya vicūrṇitairyuñjyāt ||

AS.Utt.32.70 naladavālakalohitayaṣṭikā nakhamisiplavakuṣṭhabalātrayaiḥ |

agarukuṅkumacandanasārivā saralasarjarasāmaradārubhiḥ ||

AS.Utt.32.71 padmakādigaṇopetaistilapiṣṭaṃ tataśca tat |

samastagandhabhaiṣajyasiddhadugdhena pīḍayet ||

AS.Utt.32.72 śaileyarāsnāśumatīkaśerukālānusārīnatapatralodhraiḥ |

sakṣīraśuklaiḥ sapayaḥ sadūrvaistailaṃ pacettannaladādibiśca ||

AS.Utt.32.73 gandhatailamidamuttamamasthisthairyakṛjjayati cāśu vikārān |

vātapittajanitānativīryaṃ vyāpino 'pivividhairupayogaiḥ ||

iti dvātriṃśo 'dhyāyaḥ ||