atha prathamo 'dhyāyaḥ |

AS.Utt.1.1 athāto bālopacaraṇīyaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.1.2 atha khalu jātamātrameva bālamulbāt saindhavasarpiṣā mārjayet ||

AS.Utt.1.3 tato 'syātiprabalamohajvaraparītasarvagātrasya krośitumapi rujānurūpamasamarthasyānavasthitāśeṣadehadhātorasambhāvyayauvanādyavasthasya krakacasparśamiva karavasanaśayanasaṃsargaṃ manyamānasyāvikalpitamaṅgāni vikṣipataḥ punariva maraṇamanubhavato līyamānasaṃjñasyātisambādhayonipuṭāvapīḍitaprāṇapratyānayanāya balātailena pariṣekaṃ kuryāt |

karṇamūle cāśmanoḥ saṅghaṭṭanam ||

AS.Utt.1.4 yadi vāceṣṭa eva syāttataḥ kṛṣṇakapālikayā śūrpeṇa cainamabhiniṣpunīyāt |

dakṣiṇakarṇamūle ca mantrasyoccārayet ||

AS.Utt.1.5 aṅgādaṅgāt sambhavasi hṛdayādabhijāyase |

ātmā vai putranāmāsi sa jīva śaradāṃ śatam ||

AS.Utt.1.6 śatāyuḥ śatavarṣo 'si dīrghamāyuravāpnuhi |

nakṣatrāṇi diśo rātrirahaśca tvābhirakṣatu ||

AS.Utt.1.7 pratyāgataprāṇasya ca prakṛtibhūtasya nābhinālaṃ nālābhibandhanāccaturaṅgulasyordhvaṃ kṣaumasūtreṇa badhvā tīkṣṇena śastreṇa vardhayet |

grīvāyāṃ cainamāsajjet |

nābhiṃ ca kuṣṭhatailena secayet ||

AS.Utt.1.8 tataḥ kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā taptatapanīyarajatanirvāpaṇakavoṣṇena kapitthapatrakaṣāyeṇa vā tadvidhena snāpayet ||

AS.Utt.1.9 tato 'sya suparilikhitanakhayā suprakṣālitopavānayā kārpāsapicvavaguṇṭhitayā dakṣiṇapradeśinyā jihvauṣṭhakaṇṭhamanusukhaṃ pramṛjyāt |

tālu connāmya snehapicunopariṣṭādavaguṇṭhayet ||

AS.Utt.1.10 tataścaindrībrāhmīśaṅkhapuṣpīvacākalkaṃ madhughṛtopetaṃ hareṇumātraṃ kuśāgrābhimantritaṃ sauvarṇenāśvatthapatreṇa medhāyurbalajananaṃ prāśayet |

tadvat brāhmībalānantāśatāvaryanyatamacūrṇaṃ vā ||

AS.Utt.1.11 tataḥ saindhavopahitena sarpiṣā gabhādakāni vāmayet |

tathāsyoraḥkaṇṭhaviśudhyā lāghavamabhilāṣaśca jāyate ||

AS.Utt.1.12 athāsya jātakarma prājāpatyena vidhinā kuryāt |

api ca ||

AS.Utt.1.13 sirāṇāṃ hṛdayasthānāṃ vivṛtatvāt prasūtitaḥ |

tṛtīye 'hni caturthe vā strīṇāṃ stanyaṃ pravartate ||

AS.Utt.1.14 tasmāt prathame 'hanyanantāmiśrite madhusarpiṣī mantrapūte trikālaṃ prāśayet |

dvitīye lakṣmaṇāsiddhaṃ sarpistṛtīye ca ||

AS.Utt.1.15 tataḥ prāṅnivāritastanyasya svapāṇitalasammitaṃ sarpirdvikālaṃ dāpayedanantaraṃ ca stanyamiṣṭataḥ ||

AS.Utt.1.16 aharahaścāsya śrotraśṛṅgāṭakaṃ snehāplutena plotena pracchādayet ||

AS.Utt.1.17 prākśirasaṃ cainaṃ kṣaumanicaye saṃveśayeducchīrṣake cāsyābhimantritamudakumbhaṃ sthāpayet dvārapakṣayośca ||

AS.Utt.1.18 ādārīvidārībadarīkhadiranimbapīluparūṣakaśākhābhirenaṃ vījayet |

tābhiśca samantataḥ sūttikāgāraṃ parivārayet |

sarṣapātasīkaṇakaṇikāścāntarbahiḥ prakiret |

sāyaṃ prātaśca balim ||

AS.Utt.1.19 vraṇoktaiśca guggulvādibhirdhūpaṃ kurvīta |

tathā brāhmaṇotharvavedaviddaśāhaṃ śāntikarma kuryāt |

māyūrīṃ mahāmāyūrīmāryāratnaketudhāriṇīṃ cobhayakālaṃ vācayet ||

AS.Utt.1.20 hiṅguvacāturuṣkarakṣoghnaiḥ poṭalikāmuttaradehalyāmāsajjet |

kumārasya ca saha mātrā kaṇṭhe ucchīrṣake ca |

tadvadāryāparṇaśabarīmāryāparājitāṃ ca gorocanābhilikhitām ||

AS.Utt.1.21 dvāre ca dehalīmanutiryaṅmusalaṃ nidhāpayet |

kaṇakaṇḍakatindukendhanāgniṃ naktaṃ divaṃ ca jāgṛyāt |

tathānuraktāḥ striyaḥ suhṛdaśca |

prahṛṣṭajanasampūrṇaṃ ca tadveśma kāryam ||

AS.Utt.1.22 athāsya samānavarṇā madhyamavayāḥ śuciralolupā nibhṛtānāturā jīvadvatsā vatsalā dakṣiṇā brahmacāriṇyavyaṅgā bahukṣīrā śuklāmbarācarā dīrghadrasvādidehadoṣāṣṭakarahitā alambordhvacucūkātipīnahanistanadoṣamuktā yuktacūcukā dhātrī syāttasyā eva stanyaṃ pibet ||

AS.Utt.1.23 taccodakapātre duhyamānamekatāṃ yadudakena saha gacchati vakṣyamāṇadoṣarahitaṃ ca tacchuddhamārogyabalajananam ||

AS.Utt.1.24 atha dhātrī snātānuliptā nityamahatavāsāḥ sumanāḥ prajāsthāpanauṣadhīḥ śirasā bibhrāṇā prāṅmukhī stanaṃ prāgdakṣiṇaṃ dhautamīṣatparisrutaṃ pāyayet ||

AS.Utt.1.25 nānāstanyasya hyasātmyatvānnānāvidhā vyāpado bhavanti |

aparisrute cātistanyapūrṇastanapānenotsnehanāt kāsaśvāsajvaracchardiṣāṃ sambhavaḥ ||

AS.Utt.1.26 rukṣānnapānakarśanakrodhaśokakāmādibhiḥ stanyanāśaḥ |

stanyajananāni tu madyāni śīdhuvarjyānyānūpamāṃsāni dravāḥ svādvamlalavaṇaprāyāścāhārāḥ kṣīriṇyaścauṣadhayaḥ kṣīrapānamanāyāsaḥ saumanasyaṃ ca ||

AS.Utt.1.27 na tu kṣudhitaśokārtaśrāntakruddhapraduṣṭadhātuṃgarbhiṇīviruddhāhārabhuktānāṃ stanyaṃ pāyayennājīrṇauṣadhaṃ ca bālamiti |

bhavati cātra ||

AS.Utt.1.28 ṣaṣṭīṃ niśāṃ viśeṣeṇa kṛtarakṣābalikriyāḥ |

jāgṛyurbāndhavāstasya dadhataḥ paramāṃ mudam ||

AS.Utt.1.29 daśame dvādaśe vāhni gotrācāraiḥ śubhaiḥ śubhe |

sūtā snānotsavaṃ kuryāt pitāpatyasya nāma ca ||

AS.Utt.1.30 dine śatatame vākhyāṃ pūrṇe saṃvatsare 'thavā |

bibhrato 'ṅgairmanohvālarocanāgarucandanam ||

AS.Utt.1.31 pūjyaṃ tripuruṣānūkamādau ghoṣavadakṣaram |

avṛddhaṃ kṛtamūṣmāntamanarātipratiṣṭhitam ||

AS.Utt.1.32 nakṣatradevatāyuktaṃ tadeva tu na kevalam |

maṅgalyamantarantasthaṃ na duṣṭaṃ na ca taddhitam ||

AS.Utt.1.33 puṃso visarjanīyāntaṃ samavarṇaṃ striyāḥ punaḥ |

viṣamākṣaramakrūraṃ vispaṣṭārthaṃ manoramam |

sukhodyaṃ dīrghavarṇāntamāśīrvādābhidhānavat ||

AS.Utt.1.34 tataḥ prakṛtibhedoktarūpairāyuḥparīkṣaṇam |

prāgudakśirasaḥkuryāt bālasyajñānavānbhiṣak ||

AS.Utt.1.35 praśastavāstuśaraṇaṃ sajjopakaraṇaṃ śuci |

nirvātaṃ ca pravātaṃ ca vṛddhastrīvaidyasevitam ||

AS.Utt.1.36 nirmatkuṇākhumaśakamatamaskaṃ ca śasyate |

śucidhautopavānāni nirvalīni mṛdūni ca ||

AS.Utt.1.37 śayyāstaraṇavāsāṃsi rakṣoghnairdhūpitāni ca |

kāko 'viśastaḥ śastaśca dhūpane trivṛtānvitaḥ |

vacājyakuṣṭhaśrīveṣṭasarṣapairdhūpayet sadā ||

AS.Utt.1.38 bodhayet sahasā suptaṃ no na cainaṃ samutkṣipet |

tathāhyasya samutrāso vegarodhaśca jāyate ||

AS.Utt.1.39 mākṣikāmalakavyoṣabṛhatīmūlasaindhavaiḥ |

lālāpanodarucyarthaṃ mukhamantaḥ parāmṛśet ||

AS.Utt.1.40 jīvatkhaḍgādiśṛṅgeṣu samāsaktāñchubhān maṇīn |

dhārayeddaśa caindryādīñjīvakarṣabhakāvapi ||

AS.Utt.1.41 hastābhyāṃ grīvayā mūrdhnā viśeṣāt satataṃ vacām |

āyurmedhāsmṛtisvāsthyakarīṃ rakṣobhirakṣaṇīm ||

AS.Utt.1.42 stanyadoṣāt gadāstasya yathoktaṃ tat pibedyataḥ |

pīno 'tikandharāstambhaṃ kuryādūrdhvākṣamūrdhvagaḥ ||

AS.Utt.1.43 ucchvāsarodhāt laṃbo 'tistano jīvitasaṃśayam |

na garbhiṇyāḥ pibet stanyaṃ pārigarbhikakṛddhi tat ||

AS.Utt.1.44 stanyābhāve payaśchāgaṃ gavyaṃ vā tadguṇaṃ pibet |

mūlaiḥsiddhaṃ bṛhatyādyaiḥ sthirābhyāṃ vā sitāyutam ||

AS.Utt.1.45 caturthe sūtikāgārādagniskandapurogamān |

māse niṣkrāmayeddevān namaskartuṃ svalaṅkṛtam ||

AS.Utt.1.46 pañcame māsi puṇye 'hni dharaṇyāmupaveśayet |

dvikiṣkumātraṃ liptāyāṃ baliṃ datvā caturdiśam ||

AS.Utt.1.47 dharaṇyaśeṣabhūtānāṃ mātā tvamasi kāmadhuk |

ajarā cāprameyā ca sarvabhūtanamaskṛtā ||

AS.Utt.1.48 carācarāṇāṃ lokānāṃ pratiṣṭhāsyavyayāsi ca |

kumāraṃ pāhi māteva brahmā tadanumanyatām ||

AS.Utt.1.49 svāheti mantreṇānena pratyahaṃ ca tataḥ param |

sāśrayaṃ sāvalambaṃ ca kaṭyādīn mardayedanu ||

AS.Utt.1.50 ṣaṣṭhe 'nnaprāśanaṃ māsi kramāttacca prayojayet |

cirānniṣevamāṇo 'nnaṃ bālo nāturyamaśnute ||

AS.Utt.1.51 bhajedyathā yathācānnaṃ stanyaṃ tyājyaṃ tathā tathā |

ṣaṭsaptāṣṭamamāseṣu nīrujasya śubhe 'hani |

karṇau himāgame vighyeddhātryaṅkasthasya sāntvayan ||

AS.Utt.1.52 prāgdakṣiṇaṃ kumārasya bhiṣagvāmaṃ tu yoṣitaḥ |

dakṣiṇena dadhat sūcīṃ pālīmanyena pāṇinā ||

AS.Utt.1.53 madhyataḥ karṇapīṭhasya kiñcit gaṇḍāśayaṃ prati |

jarāyumātrapracchanne raviraśmyavabhāsite ||

AS.Utt.1.54 dhṛtasya niścalaṃ samyagalaktakarasāṅkite |

vidhyeddaivakṛte chidre sakṛdevarju lāghavāt ||

AS.Utt.1.55 nordhvaṃ na pārśvato nādhaḥ sirāstatra hi saṃśritāḥ ||

AS.Utt.1.56 kālikāmarmarīraktāstadvyadhādrāgarugjvarāḥ |

saśophadāhasaṃrambhamanyāstambhāpatānakāḥ |

teṣāṃ yathāmayaṃ kuryādvibhajyāśu cikitsitam ||

AS.Utt.1.57 sthānavyadhānna rudhiraṃ na rugrāgādisambhavaḥ |

snehāktaṃ sūcyanusyūtaṃ sūtra cānu nidhāpayet |

āmatailena siñcecca bahalāṃ tadvadārayā ||

AS.Utt.1.58 vidhyet pālīṃ hitabhujaḥ sañcāryātha sthavīyasī |

varti stryahāttato rūḍhaṃ vardhayeta śanaiḥ śanaiḥ |

sveditodvartiṃtaṃ karṇamabhyaktaṃ bṛṃhaṇaiḥ punaḥ ||

AS.Utt.1.59 nājīṇa na malodreke na cātyuṣṇe 'pi vardhayet |

sadā ca yuñjyādabhyaṅgānkarṇapālīgadoditān ||

AS.Utt.1.60 puṣṭinīruktvajananāniti saṃvardhite dṛḍhe |

kaladhautāvabaddhāni karṇe ratnāni nikṣipet ||

AS.Utt.1.61 bhindyādavṛddhau strīṇāntu pālīmantarapāṅgataḥ |

naiva cāpāṅgayorbāhyāṃ vyāpadaḥ syustato dhruvāḥ ||

AS.Utt.1.62 jihmasūcīvyadhādvartigāḍhatvādathavā malaiḥ |

jāte mahati saṃrambhe vartimāśvapanīya tat ||

AS.Utt.1.63 yavairaṇḍajaṭāyaṣṭīmañjiṣṭhajyaiḥ pralepayet |

surūḍhaṃ ca punarvidhyat tvarayā tu vivardhanāt ||

AS.Utt.1.64 chidyeta pālī śuddhasya śuddhāsrāṃ sandadhīta tām |

karṇāmayaniṣedhoktasandhānavidhinā bhiṣak ||

AS.Utt.1.65 varṣaṃ svavasaterbāhyaṃ kumārasya na darśayet |

dīpamātapamagniṃ ca rūpamanyacca bhāsuram ||

AS.Utt.1.66 athainaṃ jātadaśanaṃ kramaśo 'panayet stanāt |

pūrvoktaṃ yojayet kṣīramannaṃ ca laghu bṛṃhaṇam ||

AS.Utt.1.67 kuryādapastanaṃ snehasaṅkrāntyā stanalepanaiḥ |

bībhatsairyāvakāsekakṛtrimakṣatadarśanaiḥ ||

AS.Utt.1.68 priyālamajjamadhukamadhulājasitopalaiḥ |

apastanyasya saṃyojyaḥ prīṇano modakaḥ śiśoḥ ||

AS.Utt.1.69 dīpano bālabilvailāśarkarālājasaktubhiḥ |

saṅgrāhī dhātakīpuṣpaśarkarālājatarpaṇaiḥ ||

AS.Utt.1.70 bubhukṣā cet prabalatāmapastanyasya gacchati |

atyagnijiddhitaṃ tasya vidhānaṃ pārigarbhikam ||

AS.Utt.1.71 abhiyuktaḥ sadācāro nātisthūlo na lolupaḥ |

kumāradhāraḥ katavyastatrādyo bālacittavit ||

AS.Utt.1.72 aghārmikaṃ durācāraḥ sthūlo vikaṭagāminam |

karoti lolupo bālaṃ ghasmaratvena rogiṇam ||

AS.Utt.1.73 rogāṃścāsya jayet saumyairbheṣajairaviṣādakaiḥ |

anyatrātyayikādvyādhervirekaṃ sutarāṃ tyajet ||

AS.Utt.1.74 trāsayennāvidheyaṃ ca trastaṃ gṛhvanti hi grahāḥ |

vastrapātāt parasparśāt pālayellaṅghanācca tam ||

AS.Utt.1.75 krīḍābhūmiḥ samā kāryā niśśastropalaśarkarā |

velloṣaṇakaṇāmbhobhiḥ siktā nimbodakena vā ||

AS.Utt.1.76 jātuṣaṃ ghoṣavaccitramatrāsaṃ ramaṇaṃ bṛhat |

atīkṣṇāgraṃ gavāśvādimaṅgalyamatha vā phalam ||

AS.Utt.1.77 śaktimantaṃ yathāvarṇaṃ vidyāmadhyāpayettataḥ |

anuśiṣyāt sadā cainaṃ dharmāya vinayāya ca ||

AS.Utt.1.78 yathā nendriyaduṣṭāśvairdriyate yauvanāgame |

abhyaṅgodvartanaṃ snānaṃ pratyahaṃ ca samācaret |

sahadevāsthirākauntīkumudotpalacandanaiḥ ||

AS.Utt.1.79 bṛhatīphalatarkārīsarṣapākuṣṭhasaindhavaiḥ |

aśvagandhābalairaṇḍatilāpāmārgataṇḍulaiḥ ||

AS.Utt.1.80 sātmaguptāphalaistailaṃ sājakṣīraṃ vipācitam |

rakṣoghnaḥ puṣṭido 'bhyaṅgastadvadudvartanaṃ ca taiḥ ||

AS.Utt.1.81 dadhimākṣikasaṃyuktaistriguṇīkṛtacikkasaiḥ |

mūrvāmūladvirajanīyavaiścodvartanaṃ hitam ||

AS.Utt.1.82 kulatthacūrṇamekaṃ vā vājigandhārajo 'pi vā |

snāne sarvauṣadhīkalko jīvanīyāmbu ceṣyate ||

AS.Utt.1.83 āragvadhādiniryūhe śṛtaṃ śītavasantayoḥ |

vatsakādipratīvāpaṃ kumāraṃ prāśayet ghṛtam ||

AS.Utt.1.84 grīṣme vātātapasvedairbālaḥ klāmyatyato himam |

prātareva pibeddugdhaṃ jīvanīyagaṇaiḥ śṛtam ||

AS.Utt.1.85 sitāghṛtāḍhyān saktūṃśca lihyānnatveva pītakam |

nātyambupāyī lihyādvā ghṛtasātmyo ghṛtaṃ śṛtam ||

AS.Utt.1.86 kākolīśarkarāmedātugāyaṣṭyāhvajīvakaiḥ |

kaṭunnaṭena mūrdhānaṃ limpedanyaiśca śītalaiḥ ||

AS.Utt.1.87 rāsnāsaralavarṣābhūhiṅgusaindhavadārubhiḥ |

sarpirvidāryādijale sādhitaṃ lehayecchiśum ||

AS.Utt.1.88 prapauṇḍarīkaṃ madhukaṃ sūpyaparṇyau durālabhā |

priyālamajjākākolīvidārīkaṭphalāmṛtāḥ ||

AS.Utt.1.89 drākṣājaśṛṅgī dugdhīkā kṣīraśuklā hayāhvayā |

śṛṅgīmadhūkakusumamedarṣabhakajīvakam ||

AS.Utt.1.90 ebhiḥ kṣīraghṛtaṃ siddhaṃ lihyāt bālo ghanātyaye |

brāhmīsiddhārthakavacāsārivākuṣṭhasaindhavaiḥ ||

AS.Utt.1.91 sakaṇaiḥ sādhitaṃ pītaṃ vāṅmedhāsmṛtikṛt ghṛtam |

āyuṣyaṃ pāpmarakṣoghnaṃ bhūtonmādanibarhaṇam ||

AS.Utt.1.92 triphalā lakṣmaṇānantā samaṅgā sārivā vacā |

brāhmī pāṭhā dvibṛhatī dvisthirā dvipunarnavam ||

AS.Utt.1.93 sahadevā ravervallī payasyā girikarṇikā |

toyakumbhe pacedetat palāṃśaṃ pādaśeṣitam ||

AS.Utt.1.94 tena kauntīvacākuṣṭhakṛṣṇāsarṣapasaindhavaiḥ |

nīruksarūpavatsāyāḥ saṃyuktaṃ payasā ca goḥ ||

AS.Utt.1.95 puṣyayoge ghṛtaprasthaṃ sahemaśakalaṃ śṛtam |

pānābhyañjanato medhāsmṛtyāyuḥpuṣṭibuddhidam ||

AS.Utt.1.96 rakṣoghnaṃ ca viṣaghnaṃ ca sārasvatamidaṃ ghṛtam |

līḍhaṃ vā saghṛtakṣaudraṃ vacāhemarajo 'lpaśaḥ |

saṃvatsaraṃ paraṃ medhyaṃ rakṣoghnaṃ vāgvivardhanam ||

AS.Utt.1.97 vayasthā pippalī kuṣṭhaṃ haridrā sārivā vacā |

māṃsī kaiḍaryamityetaccūrṇaṃ brāhmīrajaḥsamam ||

AS.Utt.1.98 līḍhvājyena śiśurvarṣaṃ bhavatyapalito 'vyathaḥ |

balavān śrutasampannaḥ śatāyuḥ sthirayauvanaḥ |

prātaḥ prātarimaṃ lehaṃ dhātrīṃ cāsyāvalehayet ||

AS.Utt.1.99 brāhmīvadyojayeddūrvāṃ mūrvāṃ brahmasuvarcalām |

lakṣmaṇāṃ śvetatarkārīmavyaṇḍāṃ gaurasarṣapām ||

AS.Utt.1.100 sahasravīryāṃ phalinīṃ pakvaṃ ca bṛṃhatīphalam |

rohiṣaṃ cetyamīprāśāḥ pṛthagdvādaśa kīrtitāḥ ||

AS.Utt.1.101 mahatāpyupayoktavyā nareṇa niyatātmanā |

nityaṃ mṛdbhakṣaṇādrakṣettayā syurniyataṃ gadāḥ ||

AS.Utt.1.102 pāṇḍutvaśvayathuśvāsakāsātīsārajantavaḥ |

chardiṃmūrchāgnisadanastanyadveṣāṅgarugbhramāḥ ||

AS.Utt.1.103 bhakṣayeddantapavanaṃ nāsthiradvijabbandhanaḥ |

tasya tatghaṭṭanāt kruddhaḥ kuryāddantāmayānmarut ||

AS.Utt.1.104 śūrairāyudhibhirguptamadhṛṣyaṃ nagaraṃ paraiḥ |

yathā śiśorvapustadvadyathoktairvidhibhirgrahaiḥ ||

iti prathamo 'dhyāyaḥ ||