atha ekacatvāriṃśo 'dhyāyaḥ |

AS.Utt.41.1 athātaḥ sarpaviṣavijñānīyaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.41.2 divyabhaumavibhāgena dvividhāḥ pannagāḥ smṛtāḥ |

vāsukistakṣakonantaḥ sagaraḥ sāgarālayaḥ ||

AS.Utt.41.3 tathā nandopanandādyāḥ samiddhāgnisamaprabhāḥ |

divyā garjanti varṣanti dyotante dyotayanti te ||

AS.Utt.41.4 dhārayanti jagatkṛtsnaṃ kuryuḥkruddhāśca bhasmasāt |

dṛṅniśvāsairnamastebhyo nateṣvasti cikitsitam ||

AS.Utt.41.5 darvīkarā maṇḍalino rājīmantaśca pannagāḥ |

tridhā samāsato bhaumā bhidyante tetvanekadhā |

vyāsato yonibhedena nocyante 'nupayogataḥ ||

AS.Utt.41.6 viśeṣādrūkṣakaṭukamamloṣṇaṃ svādu śītalam |

viṣaṃ darvīkarādīnāṃ kramādvātādikopanam ||

AS.Utt.41.7 tāruṇyamadhyavṛddhatve vṛṣṭiśītātapeṣu ca |

viṣolbaṇā bhavantyete vyantarā ṛtusandhiṣu ||

AS.Utt.41.8 rathāṅgalāṅgalacchatrasvastikāṅkuśadhāriṇaḥ |

phaṇinaḥ śīghragatayaḥ sarpā darvīkarāḥ smṛtāḥ ||

AS.Utt.41.9 jñeyā maṇḍalino 'bhogā maṇḍalairvividhaiścitāḥ |

prāṃśavo mandagamanāḥ rājīmantastu rājibhiḥ |

snigdhā vicitravarṇābhistiryagūrdhvaṃ ca citritāḥ ||

AS.Utt.41.10 godhāsutastu gaudhero viṣe darvīkaraiḥ samaḥ ||

AS.Utt.41.11 catuṣpāt vyantarān vidyodateṣāmeva saṅkarāt |

vyāmiśralakṣaṇāste hi sannipātaprakopaṇāḥ ||

AS.Utt.41.12 divyakojagaraḥ sarpaḥ patāko vṛkṣaśāyikaḥ |

śakalī puṣpakaḥ kṣīrī lāsinī sārasāhikaḥ ||

AS.Utt.41.13 varṣāhiko jyotirathaḥ śukavaktro balāhakaḥ |

gajabhakṣaḥplavodvāhī nirviṣāḥ ṣoḍaśāhayaḥ ||

AS.Utt.41.14 prāyeṇartumatī māsaṃ jyeṣṭhaṃ tiṣṭhati pannagī |

āṣāḍhe sarpasaṃyogādaṇḍānāṃ māsi kārtike ||

AS.Utt.41.15 dveśate viṃśatī dve ca sā sūte tatra jāyate |

karketanasavarṇe 'ṇḍe samudbhinne bhujaṅgamaḥ ||

AS.Utt.41.16 dīrghalohitarājībhiścitre yoṣinnapuṃsakam |

śirīṣapuṣpasadṛśe daṃṣṭrāḥ sarpasya saptame |

catasraḥ sambhavantyahni viṣaṃ tāsu caturdaśe ||

AS.Utt.41.17 vāmādharāsitā pītā tadūrdhvā dakṣiṇātvadhaḥ |

raktā śyāvottaraikadvitricaturviṣabindukāḥ ||

AS.Utt.41.18 tāḥ kramānmudgamātrotrabinduḥ eṣa hi bhoginām |

viṣe vikalpo nānyeṣāṃ vidyāṃddaṣṭrāstathāparāḥ |

catvāriṃśad bhujaṅgasya virviṣāścaturuttarāḥ ||

AS.Utt.41.19 āyurvarṣaśataṃ viṃśaṃ pañcavarṣaśatāyuṣaḥ |

gonasā gharmataptānāṃ gavāṃ nāsāsamudbhavāḥ ||

AS.Utt.41.20 tatrordhvadṛṅmahākāyanetrajihvāśiraḥsvaraḥ |

vyaktabhogaḥ punāndhīraḥ strī syāttasmādviparyaye ||

AS.Utt.41.21 āyatā capalā klībaḥ sukumāro jaḍākṛtiḥ |

mandavegasvanakrodhaḥ sitābhastiryaśīrṣakaḥ ||

AS.Utt.41.22 dinatriyāmāsandhyāsu prabalāste yathākramam |

tadaiva cāparādhyanti sarvadaiva tu pannagī ||

AS.Utt.41.23 brāhmaṇāḥ krodhanā nīlakapilāḥ śvetalohitāḥ |

raktāsyāḥ piṅganayanā medhyadeśavicāriṇaḥ ||

AS.Utt.41.24 bhoge yajñopavītādidvijacihnopacihnitāḥ |

bilvapuṣpahimośīrapadmaguggulugandhayaḥ ||

AS.Utt.41.25 kṣatriyā mānino dhīrā raktākṣā bhṛśakopanāḥ |

pakvajāmbavakharjūradrākṣābhinnāñjanaprabhāḥ ||

AS.Utt.41.26 bhogerddha candraśrīvatsaśaṅkhacakrahalāṅkitāḥ |

jātīcampakapunnāgapatrajoṅgakagandhayaḥ ||

AS.Utt.41.27 vaiśyāḥ pārāvatābhāsā vajragomedakaprabhāḥ |

bindumaṇḍalacitrāṅgā dhūmrapāṭalalohitāḥ |

bastakuṣṭhavikakṣīrasarpiṣāṃ gandhataḥ samāḥ ||

AS.Utt.41.28 śūdrāḥ savarṇā godhūmamahiṣadvipakardamaiḥ |

bindurekhācitā rūkṣāḥ surāśoṇitagandhayaḥ ||

AS.Utt.41.29 pūrvamadhyāparāhṇeṣu caranti brāhmaṇādayaḥ |

astaṃgate ravau śūdrāḥ daśanti brāhmaṇāḥ puraḥ |

saṃsthitā dakṣiṇe pārśve kṣatriyā vāmato viśaḥ ||

AS.Utt.41.30 śūdrāstu pṛṣṭhato viprāstrīnapyanilapūrvakān |

kopayanti kramāddoṣāṃstrīṃstrayaḥ kṣatriyādayaḥ ||

AS.Utt.41.31 daṃśagandhoṅgagandhena jñeyasteṣāṃ yathāyatham ||

AS.Utt.41.32 vāyumūṣikamaṇḍūkasarvabhakṣāḥ krameṇa te ||

AS.Utt.41.33 āhārārthaṃ bhayāt pādasparśādativiṣāt krudhaḥ |

pāpavṛttatayā vairāddevarṣiyamacodanāt |

daśanti sarpāsteṣūktaṃ viṣādhikyaṃ yathottaram ||

AS.Utt.41.34 āviṣṭāt kāraṇaṃ jñātvā pratikuryādyathāyatham ||

AS.Utt.41.35 vyantaraḥ pāpaśīlatvānmārgamāvṛtya tiṣṭhati ||

AS.Utt.41.36 yatra lālāparikledamātraṃ gātre pradṛśyate |

na tu daṃṣṭrākṛtaṃ daṃśaṃ tattuṇḍāhatamādiśet ||

AS.Utt.41.37 ekaṃ daṃṣṭrāpadaṃ dve vā vyālīḍhākhyamaśoṇitam |

daṃṣṭrāpade sarakte dve vyāluptaṃ trīṇi tāni tu ||

AS.Utt.41.38 māṃsacchedādavicchinnaraktavāhīni daṣṭakam |

daṃṣṭrāpadāni catvāri tadvaddaṣṭanipīḍitam ||

AS.Utt.41.39 nirviṣaṃ dvayamatrādyamasādhyaṃ paścimaṃ vadet ||

AS.Utt.41.40 viṣaṃ nāheyamaprāpya raktaṃ dūṣayate vapuḥ |

raktamaṇvapi tu prāptaṃ vardhate tailabinduvat ||

AS.Utt.41.41 bhīroḥ sarpāṅgasaṃsparśād bhayena kupitonilaḥ |

kadācit kurute śophaṃ sarpāṅgābhihataṃ tu tat ||

AS.Utt.41.42 durgāndhakāre viddhasya kenaciddaṣṭaśaṅkayā |

viṣodvego jvaraścharddirmūrcchā dāhopi vā bhavet |

glānirmohotisāro vā tacchaṅkāviṣamucyate ||

AS.Utt.41.43 daṃāstu saviṣaḥ sarvaḥ saśopho vedanānvitaḥ |

tudyate grathitaḥ kiñcit kaṇḍūmān dahyate bhṛśam |

nirviṣo viparītosmāt # ||

AS.Utt.41.44 tatra daṃśaḥ phaṇāvatām |

kūrmapṛṣṭhonnato rūkṣaḥ sūkṣmadaṃṣṭrāpadānvitaḥ ||

AS.Utt.41.45 vikārāḥ śyāvatā vaktranakhamūtrākṣiviṭtvacām |

śītajvaraḥ sandhirujā nidrānāśo vijṛmbhikā ||

AS.Utt.41.46 manyāstabhbhaḥsirādhmānaṃ pṛṣṭhakaṭyasthivāggrahāḥ |

śirogurutvamaruciḥ kāsaśvāsau hanugrahaḥ ||

AS.Utt.41.47 śūlamudveṣṭanaṃ koṣṭhe śoṣarodhau malāśrayau |

sandigdhavāktvaṃ naiśceṣṭyaṃ mṛtasyeva visaṃjñatā ||

AS.Utt.41.48 phenalālodgamau hidhmā kaṇṭhe ghurughurāyaṇam |

śuṣkodgāro muhuste te vātajāścāpare gadāḥ ||

AS.Utt.41.49 daṃśo maṇḍalināṃ soṣmā saśoṣaḥ pītalohitaḥ |

pṛthurvisarpadāhoṣākledakothairviśīryate ||

AS.Utt.41.50 vikārā vaktradantādipītatā tṛṭśramo bhramaḥ |

dāho mūrcchā jvarastiktavaktratvaṃ pītadarśanam ||

AS.Utt.41.51 raktāgamanamūrdhvādhaḥśītecchā dhūmako madaḥ |

āśusarvāṅgavisṛtirgadāste te ca pittajāḥ ||

AS.Utt.41.52 daṃśo rājīmatāṃ snigdhaḥsthirapicchilaśophakṛt |

sāndrāsraḥśiśiraḥ pāṇḍustadvikārāḥśirovyathā ||

AS.Utt.41.53 aruciśchardirālasyaṃ hṛllāso madhurāsyatā |

kaṇṭhe ghurughuraḥ pāko kaṇḍūrakṣṇorhimo jvaraḥ ||

AS.Utt.41.54 kṛcchrāducchravasanaṃ nidrā kāsaḥ śvetanakhāditā |

stambho gurutvaṃ cāṅgānāṃ nāsikākṣimukhasrutiḥ |

romaharṣastamaśvāso rogāścānye kaphodbhavāḥ ||

AS.Utt.41.55 vyantare miśraliṅgatvaṃ daṣṭaḥ puṃsordhvamīkṣate |

prakṣipeddakṣiṇaṃ pādaṃ pūrvakāyasamudyataḥ ||

AS.Utt.41.56 dhīrolpavegaḥ śarvaryāṃ viparītastu yoṣitā |

hīnasvarotisārārtaḥ kampate trasyate jvarī ||

AS.Utt.41.57 napuṃsakena tiryagdṛgadhīraḥ priyamaithunaḥ |

bahuvādī ca vṛddhena cirānmandāśca vedanāḥ ||

AS.Utt.41.58 bālena śīghraṃ tīkṣṇāśca kumāreṇākṣṇi dakṣiṇe |

rogī kumāryā vāme tu garbhiṇyā kṛṣṇajihvadṛk ||

AS.Utt.41.59 jṛmbhā krodhopajihvārtaḥ sa śūnoṣṭhaḥ sitānanaḥ |

gurūdaraḥ śirorogī sūtādaṣṭastu mehati |

śoṇitaṃ kṛcchraśūlārtaḥ sūcībhiriva bhidyate ||

AS.Utt.41.60 vegānāṃ raktamāṃsādyāḥ saptoktāḥ pūrvamāśrayāḥ ||

AS.Utt.41.61 darvīkṛtātha daṣṭasya duṣṭaṃ śyāvībhavatyasṛk |

śyāvatā tena vaktrādau sarpantīva ca kīṭakāḥ ||

AS.Utt.41.62 dvitīye granthayo vege tṛtīye mūrddhagauravam |

dṛgrodho daṃśavikledaścaturthe ṣṭhīvanaṃ vamiḥ ||

AS.Utt.41.63 sandhiviśleṣaṇaṃ tandrā pañcame parvabhedanam |

dāho hidhmā ca ṣaṣṭhe tu hṛtpīḍā gātragauravam ||

AS.Utt.41.64 mūrcchāvipāko 'tīsāraḥ prāpya śukrantu saptame |

skandhapṛṣṭhakaṭībhaṅgaḥ sarvaceṣṭānivartanam ||

AS.Utt.41.65 atha maṇḍalidaṣṭasya duṣṭaṃ pītībhavatyasṛk |

tena pītāṅgatā dāho dvitīye śvayathūdbhavaḥ ||

AS.Utt.41.66 tṛtīye daṃśavikledaḥ svedastṛṣṇā ca jāyete |

caturthe jvaryate dāhaḥ pañcame sarvagātragaḥ ||

AS.Utt.41.67 dajṭasya rājilairduṣṭaṃ pāṇḍutāṃ yāti śoṇitam |

pāṇḍutā tena gātrāṇāṃ dvitīye gurutāti ca ||

AS.Utt.41.68 tṛtīye daṃśavikledanāsikākṣimukhasravāḥ |

caturthe garimā mūrdhno manyāstambhaśca pañcame |

vākyasaṅgo jvaraḥ śītaḥ śeṣayoḥ pūrvavadvadet ||

AS.Utt.41.69 kuryāt pañcasu vegeṣu cikitsāṃ na tataḥ param ||

AS.Utt.41.70 jalaplutā ratikṣīṇā bhītā nakulanirjitāḥ |

śītavātātapavyādhikṣuttṛṣṇāśramapīḍitāḥ ||

AS.Utt.41.71 tūrṇaṃ deśāntarāyātāṃ vimuktaviṣakañcukāḥ |

kuśauṣadhīkaṇṭakavadye caranti ca kānanam |

deśaṃ ca vidyādhyuṣitaṃ sarpāstelpaviṣā matāḥ ||

AS.Utt.41.72 śmaśānacaityavalmīkayajñāśrayasurālaye |

catuṣpathe jalasthāne jīrṇodyāneṣu koṭare ||

AS.Utt.41.73 kṣīridrume nimbatarau nirjhare girigahvare |

cakravajragadākuntatriśūlāṅkajaṭādharāḥ ||

AS.Utt.41.74 raktāsyanayanā ye ca te syurāśīviṣopamāḥ |

na teṣāṃ kālaniyamo na ca vegeṣvanukramaḥ ||

AS.Utt.41.75 mantratantrabalānnāpi prasahya vinivartanam |

upahāranamaskārajapaśāntiparāyaṇaḥ |

kaścijjīvati tairdaṣṭo virūpo vikalo 'pi vā ||

AS.Utt.41.76 śmaśānaciticaityādau pañcamīpakṣasandhiṣu |

aṣṭamīnavamīsandhyāmadhyarātridineṣu ca ||

AS.Utt.41.77 yāmyāgneyamaghāśleṣāviśākhāpūrvanairṛte |

nairṛtākhye muhūrte ca daṣṭaṃ marmasu ca tyajet ||

AS.Utt.41.78 daṣṭamātre sitāsyākṣaḥ śīryamāṇaśiroruhaḥ |

stabdhajihvo muhurmūrcchan śītocchvāso na jīvati ||

AS.Utt.41.79 hidhmā śvāso vamiḥ kāso daṣṭamātrasya dehinaḥ |

jāyate yugapadyasya sa hṛcchūlī na jīvati ||

AS.Utt.41.80 vepathurvedanāstīvrā grīvābhaṅgokṣiraktatā |

mūrcchā galagrahaśchardiḥ pretarājasyakiṅkarāḥ ||

AS.Utt.41.81 jāmbavapratimo daṃśaḥ kūrmapṛṣṭhavadunnataḥ |

raktaṃ khebhyaḥ samastebhyo vartate na tu daṃśataḥ ||

AS.Utt.41.82 romṇāṃ na śītalairharṣaḥ śvayathurlohitāsitaḥ |

hṛṣṭamehanatā vakravaktratvaṃ yasya taṃ tyajet ||

AS.Utt.41.83 phenaṃ vamati nissaṃjñaḥ śyāvapādakarānanaḥ |

nāsāvasādo bhaṅgoṅge viḍbhedaḥ ślathasandhitā ||

AS.Utt.41.84 viṣapītasya daṣṭasya digdhenābhihatasya ca |

bhavantyetāni rūpāṇi samprāpte jīvitakṣaye ||

AS.Utt.41.85 na nasyaiścetanā tīkṣṇairna kṣatāt kṣatajāgamaḥ |

daṇḍāhatasya no rājiḥ prayātasya yamāntikam ||

AS.Utt.41.86 atonyathā tu tvarayā pradīptāgāravad bhiṣak |

rakṣan kaṇṭhagatān prāṇān viṣamāśu śamaṃ nayet ||

| iti ekacatvāriṃśo 'dhyāyaḥ |