ṣaṣṭho 'dhyāyaḥ

AS.Sū.6.1 athātodravadravyavijñānīyaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti hasmāhurātreyādayo maharṣayaḥ ||

AS.Sū.6.2 jīvanaṃ tarpaṇaṃ hṛdyaṃ hlādi buddhiprabodhanam |

tanvavyaktarasaṃ mṛṣṭaṃ śītaṃ śucyamṛtopamam ||

AS.Sū.6.3 sūryodhdṛtapramuktatvāllaghu vātakaṃphāpaham |

śaityajīvanasaumyatvaiḥ pittaraktaviṣārtijit ||

AS.Sū.6.4 gaṅgāmbu nabhaso bhraṣṭaṃ tvarkendumārutaiḥ |

hitāhitatve tat bhūyo deśakālāvapekṣate ||

AS.Sū.6.5 yenābhivṛṣṭamamalaṃ śālyannaṃ rājatasthitam |

aklinnamavivarṇaṃ vā tat peyaṃ gāṅgamanyathā ||

AS.Sū.6.6 sāmudraṃ tanna pātavyaṃ māsādāśvayujādvinā |

khātadhautaśilāpṛṣṭhavastrādibhyaścyutaṃ jalam ||

AS.Sū.6.7 hemamṛnmayapātrasthamavipannaṃ sadā pibet |

tadabhāve ca bhūmiṣṭhamāntarikṣānukāri yat ||

AS.Sū.6.8 śvete kaṣāyaṃ tatsvādu kṛṣṇe tiktaṃ ca pāṇḍure |

nīle kaṣāyamadhuraṃ deśe lavaṇamūṣare ||

AS.Sū.6.9 sakṣāraṃ kapile miśraṃ miśre 'thāmbuguṇādhike |

madhuraṃ lavaṇāmlaṃ tu bhavetbhūmiguṇādhike ||

AS.Sū.6.10 tejodhike tiktakaṭu kaṣāyaṃ pavanādhike |

divyānukāri tvavyaktarasatvāt khaguṇādhike ||

AS.Sū.6.11 śucipṛthvasitaśvete deśe cārkānilāhatam |

kaupasārasatāṭākacauṇḍaprāsravaṇaudbhidam ||

AS.Sū.6.12 vāpīnadītoyamiti tat punaḥ smṛtamaṣṭadhā |

sakṣāraṃ pittakṛt kaupaṃ dīpanānnātivātalam ||

AS.Sū.6.13 sārasaṃ svādu laghu ca tāṭākaṃ guru vātalam |

cauṇḍaṃ tu pittalaṃ doṣaharaṃ prāsravaṇodakam ||

AS.Sū.6.14 audbhidaṃ svādu pittaghnaṃ svādu vāpījalaṃ gaghu |

nādeyaṃ vātalaṃ rūkṣaṃ kaṭukaṃ ca tadādiśet ||

AS.Sū.6.15 dhanvānūpamahīdhrāṇāṃ sāmīpyāt gurulāghavam |

paścimodadhigāḥ śīghravahā yāścāmalodakāḥ ||

AS.Sū.6.16 pathyāḥ samāsāttā nadyo viparītāstato 'nyathā |

upalāsphālanākṣepavicchedaiḥ kheditodakāḥ ||

AS.Sū.6.17 himavanmalayodbhūtāḥ pathyāstā eva ca sthitāḥ |

krimiślīpadahṛtkaṇṭhaśirorogān prakurvate ||

AS.Sū.6.18 prācyāvantyaparāntotthā durnāmāni mahendrajāḥ |

udaraślīpadātaṅkān sahyavindhyabhavāḥ punaḥ ||

AS.Sū.6.19 kuṣṭhapāṇḍuśirorogān doṣaghnyaḥ pāriyātrajāḥ |

balapauruṣakāriṇyaḥ sāgarāmbhastridoṣakṛt ||

AS.Sū.6.20 kīṭāhimūtraviṭkothatṛṇajālotkarāvilam |

paṅkapaṅkajaśaivālahaṭhaparṇādisaṃstṛtam ||

AS.Sū.6.21 sūryendupavanādṛṣṭaṃ juṣṭaṃ ca kṣudrajantubhiḥ |

abhivṛṣṭaṃ vivarṇaṃ ca kaluṣaṃ sthūlaphenilam ||

AS.Sū.6.22 virasaṃ gandhavattaptaṃ dantagrāhyatiśaityataḥ |

anārtavaṃ ca yaddivyamārtavaṃ prathamaṃ ca yat ||

AS.Sū.6.23 lūtāditantuviṇmūtraviṣasaṃśleṣadūṣitam |

tat kuryāt snānapānābhyāṃ tṛṣṇādhmānodarajvarān ||

AS.Sū.6.24 kāsāgnisādābhiṣyandakaṇḍūgaṇḍādikānataḥ |

tadvarjayedabhave vā toyasyānyasya śasyate ||

AS.Sū.6.25 ghanavastraparisrāvaiḥ kṣudrajantvabhirakṣaṇam |

vyāpannasyāsya tapanamagnyarkāyasapiṇḍakaiḥ ||

AS.Sū.6.26 parṇīmūlabisagranthimuktākatakaśaivalaiḥ |

vastragomedakābhyāṃ vā kārayettatprasādanam ||

AS.Sū.6.27 pāṭalākaravīrādikusumairgandhanāśanam |

pānīyaṃ na tu pānīyaṃ pānīye 'nyapradeśaje ||

AS.Sū.6.28 ajīrṇe kvathitaṃ cā++āme pakve jīrṇe 'pi netarat |

śīte vidhirayaṃ tapte tvajīrṇe śiśiraṃ tyajet ||

AS.Sū.6.29 pānīyaṃ prāṇināṃ prāṇā viśvameva ca tanmayam |

ato 'tyantaniṣedhena na kvacidvāri vāryate ||

AS.Sū.6.30 āsyaśoṣāṅgasādādyā mṛtyurvā tadalābhataḥ |

na hi toyādvinā vṛttiḥ svasthasya vyādhitasya vā ||

AS.Sū.6.31 kevalaṃ sauṣadhaṃ pakvamāmamuṣṇaṃ hitaṃ ca tat |

samīkṣya mātrayā yuktamamṛtaṃ viṣamanyayā ||

AS.Sū.6.32 atiyogena salilaṃ tṛṣyato 'pi prayojitam |

prayāti śleṣmapittatvaṃ jvaritasya viśeṣataḥ ||

AS.Sū.6.33 vardhayatyāmatṛṇnidrātandrādhmānāṅgagauravam |

kāsāgnisādahṛllāsaprasekaśvāsapīnasān ||

AS.Sū.6.34 pāke svādu himaṃ vīrye taduṣṇamapi yojitam |

tasmādayogapānena lāghavānna viyojayet ||

AS.Sū.6.35 āmaviṣṭabdhayoḥ koṣṇaṃ niṣpipāso 'pyapaḥ pibet |

yāvatyaḥ kledayantyannamatikledo 'gnināśanaḥ ||

AS.Sū.6.36 vibaddhaḥ kaphavātābhyāṃ muktāmāśayabandhanaḥ |

pacyate kṣipramāhāraḥ koṣṇatoyadravīkṛtaḥ ||

AS.Sū.6.37 anavbasthitadoṣāgnervyādhikṣīṇabalasya ca |

nālpamapyāmamudakaṃ hitaṃ taddhi tridoṣakṛt ||

AS.Sū.6.38 tejasaḥ pratipakṣatvānmandāgnirvarjayejjalam |

sarvameva tathā syandaplīhavidradhigulminaḥ ||

AS.Sū.6.39 pāṇḍūdarātisārārśograhaṇīśoṣaśophinaḥ |

kāmamalpamaśaktau tu peyamauṣadhasaṃskṛtam ||

AS.Sū.6.40 ṛte śarannidāghābhyāṃ pibetsvastho 'pi cālpaśaḥ |

bhaktasyādau jalaṃ pītamagnisādaṃ kṛśāṅgatām ||

AS.Sū.6.41 ante karoti sthūlatvamūrdhvaṃ cāmāśayāt kapham |

madhye madhyāṅgatāṃ sāmyaṃ dhātūnāṃ jaraṇaṃ sukham ||

AS.Sū.6.42 śītaṃ madātyayaglānimūrchāchardiśramabhramān |

tṛṣṇoṣṇadāhapittāsṛgviṣāṇi ca nihanti tat ||

AS.Sū.6.43 kṣīṇapādatribhāgārdhaṃ deśartugurulāghavāt |

kvathitaṃ phenarahitamavegamamalaṃ hitam ||

AS.Sū.6.44 hidhmādhmānānilaśleṣmatṛṭkāsaśvāsapīnase |

pārśvaśūlāmamedassu sadyaḥśuddhau navajvare ||

AS.Sū.6.45 dīpanaṃ pācanaṃ kaṇṭhyaṃ laghu bastiviśodhanam |

pāṣāṇarūpyamṛddhemajatutāpārkatāpitam ||

AS.Sū.6.46 pānīyamuṣṇaṃ śītaṃ vā tridoṣaghnaṃ tṛḍaritijit |

laghvarūkṣaṃ klamaghnañca toyaṃkvathitaśītalam ||

AS.Sū.6.47 saṃsarge pittakaphayoḥ sannipāte ca śasyate |

toyaṃ vanhiguṇabhraṣṭaṃ pāke 'mlaṃ sarvadoṣakṛt ||

AS.Sū.6.48 bhavet paryuṣitaṃ tacca toyaṃ himakarodbhavam |

atiśaityagurusthairyaṅghātaiḥ kaphavātakṛt ||

AS.Sū.6.49 candrakāntabhavaṃ rakṣoviṣapittajvarāpaham |

dṛṣṭimedhāvapusthairyakaraṃ svādu himaṃ laghu ||

AS.Sū.6.50 nālikerodakaṃ snigdhaṃ svādu vṛṣyaṃ himaṃ laghu |

tṛṣṇāpittānilaharaṃ dīpanaṃ bastiśodhanam |

divyaṃ vāri varaṃ varṣe nādeyamavaraṃ ||

iti toyavargaḥ |

AS.Sū.6.51 svādupākarasaṃ snigdhamojasyaṃ dhātuvardhanam |

vātapittaharaṃ vṛṣyaṃ śleṣmalaṃ guru śītalaṃ ||

AS.Sū.6.52 prāyaḥ payaḥ atra gavyaṃ tu jīvanīyaṃ rasāyanam |

kṣatakṣīṇahitaṃ medhyaṃ balyaṃ stanyakaraṃ saram ||

AS.Sū.6.53 śramabhramamadālakṣmīśvāsakāsātitṛṭkṣudhaḥ |

jīrṇajvaraṃ mūtrakṛcchraṃ raktapittaṃ ca nāśayet ||

AS.Sū.6.54 hitamatyagnyanidrebhyo garīyo māhiṣaṃ himam |

alpāmbupānavyāyāmakaṭutiktāśanairlaghu ||

AS.Sū.6.55 ājaṃ śoṣajvaraśvāsaraktapittātisārajit |

īṣadrūkṣoṣṇalavaṇamauṣṭrakaṃ dīpanaṃ laghu ||

AS.Sū.6.56 śastaṃ vātakaphānāhakrimiśophodarārśasām |

mānuṣaṃ vātapittāsṛgbhighātākṣirogajit ||

AS.Sū.6.57 tarpaṇāścyotanairnasyaiḥ ahṛdyaṃ tūṣṇamāvikam |

vātavyādhiharaṃ hidhmāśvāsapittakaphapradam ||

AS.Sū.6.58 hastinyāḥ sthairyakṛt bāḍhaṃ uṣṇaṃ tvaikaśaphaṃ laghu |

śākhāvātaharaṃ sāmlalavaṇaṃ jaḍatākaram ||

AS.Sū.6.59 payo 'bhiṣyandi gurvāmaṃ yuktyā śṛtamato 'nyathā |

bhavet garīyo 'tiśṛtaṃ dhāroṣṇamamṛtopamam ||

AS.Sū.6.60 piṇyākāmlāśinīnāṃ tu gurvabhiṣyandi tat bhṛśam |

aceṣṭayā ca prādoṣāt garīyaḥ smṛtamauṣasam ||

AS.Sū.6.61 vyākhyātastena laghimā ceṣṭāvatprakṛtiṣvapi |

hrasveṣu cātidehebhyo māṃseṣvapyevamādiśet ||

AS.Sū.6.62 amlapākarasaṃ grāhi gurūṣṇaṃ dadhi vātajit |

medaḥśukrabalaśleṣmapittaraktāgniśophakṛt ||

AS.Sū.6.63 rociṣṇu śastamarucau śītake viṣamajvare |

pīnase mūtrakuchre ca rūkṣaṃ tu grahaṇīgade ||

AS.Sū.6.64 naivādyānniśi naivoṣṇaṃ vasantoṣṇaśaratsu na |

nāmudgasūpaṃ nākṣaudraṃ nāghṛtaṃ nāsitopalam ||

AS.Sū.6.65a na cānāmalakaṃ nāpi nityaṃ no mandamanyathā |

jvarāsṛkpittavīsarpakuṣṭhapāṇḍvāmayapradam ||

AS.Sū.6.65b takraṃ laghu kaṣāyāmlaṃ dīpanaṃ kaphavātajit |

śophodarārśograhaṇīdoṣamūtragrahārucīḥ ||

AS.Sū.6.66 gulmaplīhaghṛtavyāpadgarapāṇḍvāmayān jayet |

tadvanmastu saraṃ srotaśśodhi viṣṭambhajillaghu ||

AS.Sū.6.67 śītaṃ svādu kaṣāyāmlaṃ navanītaṃ navoddhṛtaṃ |

yakṣmārśordditapittāsṛgvātajid grāhi dīpanam ||

AS.Sū.6.68 kṣīrodbhavaṃ tu saṅgrāhi raktapittākṣirogajit |

śastaṃ dhīsmṛtimedhāgnibalāyuḥśukracakṣuṣām ||

AS.Sū.6.69 bālavṛddhaprajākāntisaukumāryasvarārthinām |

kṣatakṣīṇaparīsarpaśastrāgniglapitātmanām ||

AS.Sū.6.70 vātapittaviṣonmādaśoṣālakṣmījvarāpaham |

snehānāmuttamaṃ śītaṃ vayasaḥ sthāpanaṃ ghṛtam ||

AS.Sū.6.71 sahasravīryaṃ vidhibhiḥ śṛtaṃ karmasahasrakṛt |

madāpasmāramūrchāyaśiraḥkarṇākṣiyonijān ||

AS.Sū.6.72 purāṇaṃ jayati vyādhīn vraṇaśodhanaropaṇam |

pūrvoktāṃścādhikān kuryāt guṇāṃstadamṛtopamam ||

AS.Sū.6.73 tadvacca ghṛtamaṇḍo 'pi rukṣastīkṣṇastanuśca saḥ |

kīlāṭadadhikūcīkātakrapiṇḍakamoraṭāḥ ||

AS.Sū.6.74 sakṣīraśākapīyūṣā rocanā vahnisādanāḥ |

śukranidrākaphakarā viṣṭambhigurudoṣalāḥ ||

AS.Sū.6.75 vidyāddadhighṛtādīnāṃ guṇadoṣān yathā payaḥ |

gavye kṣīraghṛte śreṣṭhe nindite cāvisambhave ||

iti kṣīravargaḥ |

AS.Sū.6.76 ikṣoḥ saro guruḥ snigdho vṛṃhaṇaḥ kaphamūtrakṛt ||

AS.Sū.6.77 vṛṣyaḥ śītaḥ pavanajit bhukte vātaprakopanaḥ |

raktapittapraśamanaḥ svādupākaraso rasaḥ ||

AS.Sū.6.78 so 'gre salavaṇo dantapīḍitaḥ śarkarāsamaḥ |

mūlāgrajantujagdhādipīḍanānmalasaṅkarāt ||

AS.Sū.6.79 kiñcit kālavidhṛtyā ca vikṛtiṃ yāti yāntrikaḥ |

vidāhī guru viṣṭambhī tenāsautatra pauṇḍrakaḥ |

śaityaprasādamādhuryādvarastamanuvāṃśikaḥ ||

AS.Sū.6.80 śātaparvakakāntāranaipālādyāstataḥ kramāt |

sakṣārāḥ sakaṣāyāśca soṣṇāḥ kiñcidvidāhinaḥ ||

AS.Sū.6.81 phāṇitaṃ gurvabhiṣyandi cayakṛnmūtraśodhanam |

nātiśleṣmakaro dhautaḥ sṛṣṭamūtraśakṛt guḍaḥ ||

AS.Sū.6.82 prabhūtakrimimajjāsṛṅbhedomāṃsakapho 'paraḥ |

hṛdyaḥ purāṇaḥ pathyaśca navaḥ śleṣmāgnisādakṛt ||

AS.Sū.6.83 vṛṣyāḥ kṣīṇakṣatahitā raktapittānilāpahāḥ |

matsyaṇḍikākhaṇḍasitāḥ krameṇa guṇavattamāḥ ||

AS.Sū.6.84 tadguṇā tiktamadhurā kaṣāyā yāṣaśarkarā |

tridoṣaghnī sitā kāśeṣudarbhacchadasambhavā ||

AS.Sū.6.85 dāhatṛṭcchardimūrcchāsṛktipattaghnaḥ sarvaśarkarāḥ |

śarkarekṣuvikārāṇāṃ phāṇitaṃ ca varāvare ||

AS.Sū.6.86 cakṣuṣyaṃ cchedi tṛṭśleṣmaviṣahidhmāsrapittanut |

kuṣṭhamehakṛmicchardiśvāsakāsātisārajit ||

AS.Sū.6.87 vraṇaśodhanasandhānaropaṇaṃ vātalaṃ madhu |

rūkṣaṃ kaṣāyamadhuram tattulyā madhuśarkarā ||

AS.Sū.6.88 uṣṇamuṣṇārtamuṣṇe ca yuktaṃ coṣṇairnihanti tat |

viṣānvayatvena viṣapuṣpebhyo 'pi yato madhu ||

AS.Sū.6.89 kurvate te svayaṃ yacca saviṣā bhramarādayaḥ |

pracchardane nirūhe ca madhūṣṇaṃ na nivāryate ||

AS.Sū.6.90 alabdhapākamāśveva tayoryasmānnivartate |

gururūkṣakaṣāyatvācchaityāccālpaṃ hitaṃ madhu ||

AS.Sū.6.91 na hi kaṣṭatamaṃ kiñcittadajīrṇādyato naram |

upakramavirodhitvāt sadyo hanyādyathā viṣam ||

AS.Sū.6.92 nānādravyātmakatvāccca yogavāhi paraṃ madhu |

vṛṣyayogairato yuktaṃ vṛṣatāmanuvartate ||

AS.Sū.6.93 bhrāmaraṃ pauṣpikaṃ kṣaudraṃ mākṣikaṃ ca yathottaram |

varaṃ jīrṇaṃ ca teṣvantye dve eva hyupayojayet ||

iti ikṣu vargaḥ |

AS.Sū.6.94 tailaṃ svayonivattatra mukhyaṃ tīkṣṇaṃ vyavāyi ca |

tvagdoṣakṛdacakṣuṣyaṃ sūkṣmoṣṇaṃ kaphakṛnna ca ||

AS.Sū.6.95 kṛśānāṃ bṛṃhaṇāyālaṃ sthūlānāṃ karśanāya ca |

baddhaviṭkaṃ krimighnaṃ ca saṃskārātsarvarogajit ||

AS.Sū.6.96 tailaprayogādajarā nirvikārā jitaśramāḥ |

āsannatibalā yuddhe daityādhipatayaḥ purā ||

AS.Sū.6.97 satiktoṣaṇamairaṇḍaṃ tailaṃ svādu saraṃ guru |

vardhmagulmānilakaphānudaraṃ viṣamajvaram ||

AS.Sū.6.98 rukchophau ca kaṭīguhyakoṣṭhapṛṣṭhāśrayau jayet |

tīkṣṇoṣṇaṃ picchilaṃ visraṃ raktairaṇḍodbhavaṃ tvati ||

AS.Sū.6.99 umākusumbhajaṃ coṣṇaṃ tvagdoṣakaphapittakṛt |

dantīmūlakarakṣoghnakarañjāriṣṭaśigrujam ||

AS.Sū.6.100 suvarcaleḍgudīpīluśāṅkhinīnīpasambhavam |

saralāgarudevāhvaśiṃśapāsārajanma ca ||

AS.Sū.6.101 tuvarāruṣkarotthaṃ ca tīkṣṇaṃ kaṭvasrapittakṛt |

arśaḥkuṣṭhakrimiśleṣmaśukramedonilāpaham ||

AS.Sū.6.102 karañjanimbaje tikte nātyuṣṇe tatra nirdiśet |

kaṣāyatiktakaṭukaṃ sāralaṃ vraṇaṇodhanam ||

AS.Sū.6.103 bhṛśoṣṇatīkṣṇakaṭuke tuvarāruṣkarodbhave |

viśeṣāt krimikuṣṭhaghne tathordhvādhovirecane ||

AS.Sū.6.104 akṣātimuktakākṣoḍanālikeramadhūkajam |

trapusorvārukūṣmāṇḍaśleṣmātakapriyālajam ||

AS.Sū.6.105 vātapittaharaṃ keśyaṃ śleṣmalaṃ guru śītalam |

pittaśleṣmapraśamanaṃ śrīparṇīkiṃśukodbhavam ||

AS.Sū.6.106 tilatailaṃ varaṃ teṣu kausumbhamavaraṃ param |

vasā majjā ca vātaghnau balapittakaphapradau ||

AS.Sū.6.107 māṃsānugasvarūpau ca vidyānmedopi tāviva |

baulūkī saukarī pākahaṃsajā kukkuṭodbhavā ||

AS.Sū.6.108 vasā śreṣṭhā svavargeṣu kumbhīramahiṣodbhavā |

kākamadgu vasā tadvat kāraṇḍotthā ca ninditā ||

AS.Sū.6.109 dīpanaṃ rocanaṃ madyaṃ tīkṣṇokṣṇaṃ tuṣṭipuṣṭidam |

satvādutiktakaṭukamamlapākarasaṃ saram ||

AS.Sū.6.110 sakaṣāyaṃ svarārogyapratibhāvarṇakṛllaghu |

naṣṭanidrātinidrebhyo hitaṃ pittāsradūṣaṇam ||

AS.Sū.6.111 kṛśasthūlahitaṃ rūkṣaṃ sūkṣmaṃ srotoviśodhanam |

vātaśleṣmaharaṃ yuktyā pītaṃ viṣavadanyathā ||

AS.Sū.6.112 guru taddoṣajananaṃ navaṃ jīrṇamato 'nyathā |

peyaṃ noṣṇopacareṇa na viriktakṣudhāturaiḥ ||

AS.Sū.6.113 nātitīkṣṇamṛdusvacchaghanaṃ vyāpannameva vā |

gulmodarārśograhaṇīśoṣahṛt snehanī guruḥ ||

AS.Sū.6.114 suranilaghnī medosṛkstanyamūtrakaphāvahā |

tadguṇā vāruṇī hṛdyā laghustīkṣṇā nihanti ca ||

AS.Sū.6.115 śūlakāsavamiśvāsavibandhādhmānapīnasān |

śūlapravāhikāṭopatṛṣṇāśophārśasāṃ hitaḥ ||

AS.Sū.6.116 jagalaḥ pācano grāhī rūkṣastadvacca medakaḥ |

bakkaso hṛtasāratvādviṣṭambhī doṣakopanaḥ ||

AS.Sū.6.117 nātitīvramadā laghvī pathyā baibhītakī surā |

vraṇe pāṇḍvāmaye kuṣṭhe na cātyarthaṃ virudhyate ||

AS.Sū.6.118 viṣṭambhinī yavasurā gurvī rūkṣā tridoṣalā |

kauhalī bṛṃhaṇī gurvī śleṣmalastu madhūlakaḥ ||

AS.Sū.6.119 yathādravyaguṇo 'riṣṭaḥ sarvamadyaguṇādhikaḥ |

grahaṇīpāṇḍukuṣṭhārśaḥ śoṣaśophodarajvarān ||

AS.Sū.6.120 hanti gulmākrimiphīhaḥ kaṣāyakaṭuvātalaḥ |

mārdvikaṃ lekhanaṃ hṛdyaṃ nātyuṣṇaṃ madhuraṃ saram ||

AS.Sū.6.121 alpapittānilaṃ pāṇḍumehārśaḥkrimināśanam |

asmādalpāntaraguṇaṃ khārjūraṃ vātalaṃ guru ||

AS.Sū.6.122 śārkaraḥ surabhiḥ tvādurhṛdyo nātimado maghuḥ |

sṛṣṭamūtraśakṛdvāto gauḍastarpaṇadīpanaḥ ||

AS.Sū.6.123 vātapittakaraḥ śīdhuḥ snehaśleṣmavikārahā |

medaḥśophodarārśoghnastatra pakvaraso varaḥ ||

AS.Sū.6.124 cchedi madhvāsavastīkṣṇo mehapīnasakāsajit |

surāsavastīkṣṇamadaḥ svādustīkṣṇo 'nilāpahaḥ ||

AS.Sū.6.125 maireyo madhuro hṛṣyaḥ saraḥ santarpaṇo guruḥ |

dhātakyabhiṣuto jīrṇo rūkṣo rocanadīpanaḥ ||

AS.Sū.6.126 drākṣāsavo madhusamaḥ paramaṃ sa tu dīpanaḥ |

mārdvīkasadṛśaḥ prokto mṛdvīkekṣurasāsavaḥ ||

AS.Sū.6.127 samāsādāsavo hṛdyo vātalaḥ sauṣadhānugaḥ |

drākṣekṣumākṣikaṃ śāliruttamā vrīhipañcamāḥ ||

AS.Sū.6.128 madyākarā yattebhyo 'nyattanmadyapratirūpakam |

guṇairyathodbaṇairvidyānmadyamākarasaṅkarāt ||

AS.Sū.6.129 raktapittakaphotkledi śuktaṃ vātānulomanam |

vidāhi bhṛśatīkṣṇokṣṇaṃ hṛdyaṃ rucikaraṃ saram ||

AS.Sū.6.130 dīpanaṃ śiśirasparśaṃ pāṇḍudṛkkṛmināśanam |

guḍekṣumadyamārdvīkaśuktaṃ laghu yathottaram ||

AS.Sū.6.131 kandamūlaphalādyāṃśca tadvadvidyāttadāsutān |

śāṇḍākī cā 'sutaṃ cānyat kālāmlaṃ rocanaṃ laghu ||

AS.Sū.6.132 dhānyāmlaṃ bhedi tīkṣṇoṣṇaṃ pittakṛt sparśaśītalam |

śramaklamaharaṃ rucyaṃ dīpanaṃ bastiśūlanut ||

AS.Sū.6.133 śastamāsthāpane hṛdyaṃ laghu vātakaphāpaham |

ebhireva guṇairyukte sauvīrakatuṣodake ||

AS.Sū.6.134 krimihṛdrogagulmārśaḥpāṇḍuroganibarhaṇe |

te kramādvituṣairvidyātsatuṣaiśca yavaiḥ kṛte ||

iti madyavargaḥ |

AS.Sū.6.135 mūtraṃ gojāvimahiṣīgajāśvoṣṭrakharodbhavam |

pittalaṃ rūkṣatīkṣṇoṣṇaṃ lavaṇānurasaṃ kaṭu ||

AS.Sū.6.136 krimiśophodarānāhaśūlapāṇḍukaphānilān |

gulmāruciviṣaśvitrakuṣṭhārśāṃsi jayellaghu ||

AS.Sū.6.137 virekāsthāpanālepasvedādiṣu ca pūjitam |

dīpanaṃ pācanaṃ bhedi teṣu gomūtramuttamam ||

AS.Sū.6.138 śvāsakāsaharaṃ cchāgaṃ pūraṇāt karṇaśūlajit |

dadyāt kṣāre kilāse ca gajavājisamudbhavam ||

AS.Sū.6.139 hantyunmādamapasmāraṃ krimīnmehañca rāsabham |

kaṣāyatiktameteṣāṃ hidhmāśvāsaharaṃ śakṛt ||

AS.Sū.6.140 mārgamojaḥkṣayaharaṃ vaiṣkiraṃ vātaroganut |

prasahānāmapasmāramunmādañca niyacchati ||

AS.Sū.6.141 mahāmṛgasamudbhūtaṃ kuṣṭhahṛjjalacāriṇām |

netrarogaharaṃ pittaṃ pravṛddhaṃ ca niyacchati ||

AS.Sū.6.142 pittaṃ tiktaṃ viṣaharaṃ rocanā kaphavātajit |

tiktā pāpmāharāmūtraṃ mānuṣaṃ tu viṣāpaham ||

AS.Sū.6.143 toyakṣīrekṣutailānāṃ vargairmadyasya ca kramāt |

iti dravaikadeśo 'yaṃ yathāsthūlamudāhṛtaḥ ||

iti ṣaṣṭho 'dhyāyaḥ