athāṣṭamo 'dhyāyaḥ

AS.Sū.8.1 athāto 'nnarakṣāvidhimadhyāyaṃ vyākhyāsyāmaḥ iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Sū.8.2 īśvarāṇāṃ vasumatāṃ viśeṣeṇa tu bhūbhujāṃ prāyeṇa mitrebhyo 'pyamitrā bhūyāṃso bhavanti |

tatastatprayuktāḥ samāsannavartino 'nnapānādiṣu viṣaṃ prayacchanti |

striyaśca tatprāṇidhiprayuktāḥ saubhāgyalobhena |

tasmādrājā kulīnaṃ snigdhamāptamāstikarmāyarmāyaparigrahaṃ dakṣaṃ dakṣiṇaṃ nibhṛtaṃ śucimanuddhatamanalasamavyasaninamanahaṅkṛtamakopanamasāhasikaṃ vākyārthāvabodhakuśalaṃ niṣṇātamaṣṭāṅge yathāmrāyamāryuvede suvihitayogakṣemaṃ sannihitāgadādiyogaṃ sātmyajñaṃ ca prāṇācāryaṃ parigṛhṇīyāt |

tamarthamānābhyāṃ yathākālaṃ gurumiva śiṣayaḥ pitaramiva putraḥ pūjayet |

pratikūlamapi tadvacaḥ sāmprataṃ matamiti pratimanyeta |

na hi bhadro 'pi gajapatirniraṅkuśaḥ ślāghanīyo janasya |

tasmāttadāyattamāhāravihāraṃ prati cātmānaṃ kuryāt |

upāttamapi khalu jīvitamupāyabalena svayamadhitiṣṭhati ||

AS.Sū.8.3 api ca bahuparigrahā narapatayaḥ |

santi cāśukāriṇaḥ śūlasanyāsādayaḥ |

pratikṣaṇaṃ pratyavekṣaṇīyāvasthāśca rogiṇo viśeṣeṇa rājānaḥ |

te hi pramādaparigatā duḥkhāsahiṣṇavaśca svayamapyapathyarucayaḥ sannihitāhitapriyavacanaprāyaparicārakāśca tasmādbhiṣajo rājā rājagṛhāsanne niveśanaṃ kārayet |

tathā hi sarvopakaraṇeṣu nṛpatiśarīropayogiṣvaparokṣavṛttirbhavati ||

AS.Sū.8.4 sa samyaksampannamannaṃ suparīkṣitaṃ viśuddhamagnyādiṣu prāgupanītaṃ śikhinā dṛṣṭamabhiprokṣitaṃ prokṣāṇaiḥ puraḥsthito rājānaṃ hastabaddhauṣadhiratnaṃ bhojayet ||

AS.Sū.8.5 bhuñjānasya cāsya dundubhīnagadapraliptān vādayet ||

AS.Sū.8.6 tatra saviṣamannaṃ srāvyamāṇamavisrāvyaṃ bhavati

cireṇa pacyate

pakvaṃ ca sadyaḥ paryuṣitamiva nirūṣma stabdhaṃ ca jāyate

yathāsvavarṇagandharasairvyāpadyate

praklidyate

candrakācitaṃ ca bhavati ||

AS.Sū.8.7 vyañjanānāmāśu śuṣkatvaṃ bhavati |

kvāthaḥ dhyāmatā śyāmatā hīnātiriktavikṛtānāṃ cātracchāyānāṃ darśanamadarśanameva vā

phenapaṭalasīmantordhvavividharājitantubudbudaprādurbhāvo

viśeṣeṇa lavaṇolbaṇeṣu phenamālā rasasya madhye nīlā rājiḥ

payasastāmrā

madyatoyayoḥ kālī

dadhnaḥ śyāvā

takrasya nīlapītā

mastunaḥ kapotābhā

dhānyāmlasya kṛṣṇā

dravauṣadhasya kapilā

ghṛtasya kapilābhā

kṣaudrasya haritā

tailasyāruṇā

vasāgandhaśca ||

AS.Sū.8.8 phalānāmāmānāṃ pākaḥ

pakvānāṃ prakothaḥ

davyāṇāmārdrāṇāṃ sahasā mlānatvamutpakvabhāvaḥ

śuṣkāṇāṃ śyāvatā vaivarṇyaṃ vā

kaṭhinānāṃ mṛdutā

mṛdūnāṃ kaṭhinatvaṃ

mālyasya mlānatā gandhanāśaḥ sphuṭitāgratvaṃ

āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca

lohamaṇimayānāṃ paṅkamalopadehaḥ

sneharāgagauravaprabhāvarṇasparśanāśaśca ||

AS.Sū.8.9 viṣadastu svadoṣaśaṅkayā trasto

bhītaḥ

svedavepathumān

śuṣkaśyāvavaktraḥ

samantāt sodvegaṃ vilakṣo 'bhivīkṣate |

yatra cānena viṣaṃ prayuktaṃ tadviśeṣeṇa |

tathā srastottarīyaḥ stambhakuḍyādibhirātmānamantardhatte |

skhalitagatirdīno lajjāvānasthānahāsī pṛṣṭo 'pyasambandhamuttaraṃ dadāti |

naivavā vivakṣurmuhyati

aṅgulīḥ sphoṭayati

grīvāmālabhate

śiraḥ kaṇḍūyati

auṣṭhau parileḍhi

jṛmbhate

bhuvaṃ vilikhati

kriyāsu tvarate

viparītamācarati

svabhūmau ca nāvatiṣṭhate ||

AS.Sū.8.10 nṛpājñātvarayāpi kecidaparādhāntarādvā 'navasthitasattvāḥ samācarantyevam |

tasmādagnyādipvapi parīkṣeta |

vahnistu saviṣamannaṃ prāpyaikāvarto rūkṣamandārcirindrāyudhavadanekavarṇajvālo bhṛśaṃ caṭacaṭāyate |

kuṇapagandhī dhūmaścāsya mūrcchāprasekaromaharṣaśirovedanāpīnasadṛṣṭyākulatāṃ janayati ||

AS.Sū.8.11 tatra naladakuṣṭhalāmajjakaiḥ kṣaudradrutairnasyamañjanaṃ ca kuryāt |

dhūmameva vāpāmārgaviḍaṅgabalādvayacitrakameṣaśṛṅgipuṣpasumanaḥkṣārakadrākṣāghṛtaguḍakṛtaṃ pibet ||

AS.Sū.8.12 snehalavaṇayogādapi cāgniritthaṃ syāt |

ato vayobhiḥ parīkṣeta |

tatra viṣajuṣṭāhārābhyavahārātkākāḥ kṣāmasvarā bhavanti |

makṣikāḥ saviṣānne na nilīyante |

nilīnāśca vyāpadyante |

dṛṣṭa eva cāsmiṃstu cakorasyākṣiṇī virajyete |

kokilasya svaro vikṛtimeti |

haṃsasya gatiḥ skhalati |

kūjati bhṛṅgarājaḥ |

mādyati krauñcaḥ |

virauti kṛkavākuḥ |

vikrośati śukaḥ śārikā ca |

chardayati cāmīkaraḥ |

anyato yāti kāraṇḍavaḥ |

mriyate jīvañjīvako

glāyati vā |

hṛṣṭaromā bhavati nakulaḥ |

śakṛdvisrjati vānaraḥ |

roditi pṛṣataḥ |

hṛṣyati mayūraḥ |

darśanādeva cāsya viṣaṃ mandatāmupaiti ||

AS.Sū.8.13 viṣadūṣitasya punarāhārasyoṣmā mayūrakaṇṭhābho 'bhyudeti |

tadvāṣpeṇāpi dhūmavanmūrchādayaḥ |

teṣāṃ tadvadeva sādhanam |

hastena spṛṣṭamannaṃ viṣavaddāhaśophasvāpanakhaśātān karoti |

tasya śyāmendragopasomotpalairlepaḥ ||

AS.Sū.8.14 abhyavahriyamāṇaṃ tvoṣṭhacimicimāntarvaktradāhajihvāmūlagauravahanustambhadantaharṣalālāḥ karoti rasāparijñānaṃ ca |

tatra dhūmoktaṃ dantakāṣṭhoktaṃ ca karma |

āmāśayagataṃ svedamadamūrchachardivaivarṇyādhmānaromaharṣadāhārucidṛṣṭihṛdayoparodhān bindubhiścācayamaṅgānāṃ karoti ||

AS.Sū.8.15 tatra madamaphalālabubimbīkośātakīphalairdādhimadhuyuktamāśu vamanaṃ dadyāt

niṣpāvāmbubhirvā |

tataḥ snigdhaśarīraṃ virecayat |

triphalātrikaṭunāgapuṣpamadhukabarhiṇaparṇībṛhatīdvayacūrṇaṃ siṃhavyāghravṛkatarakṣudvīpimārjārasṛgālamṛgagodhānāmanyatamapittarasasaṃyuktaṃ sakṣaudraṃ pānameṣa jīvano nāmāgadaḥ paraṃ sarvaviṣauṣadham |

tasmin jīrṇe śyāmāvyoṣātiviṣāsiddhena payasā ghṛtena vopastambhitāṃ mudgayūṣeṇa kiṃcillavaṇena sasarpiṣkeṇa mṛdvodanaṃ bhojayet |

madhukaśirīṣacandanaiścainamālimpet ||

AS.Sū.8.16 pakvāśayagataṃ tṛḍdāhamūrcchātīsārāṭopatandrendriyavikṛtibalabhraṃśakārśyapāṇḍutvodarāṇi janayati |

tatra nīlinīphalayuktena sarpiṣā virecanaṃ samākṣikaṃ ca dūṣīviṣāriṃ dadhnā pāyayet |

dantakāṣṭhaprayukte tu viṣe kūrcakaviśaraṇamauṣadhagandho rūkṣatā tāludantajihvoṣṭhamāṃsaśophaśca tatra pracchāya dhātakīpuṣpajāmbavāsthiharītakīcūrṇaiḥ sakṣaudraiḥ saptacchadakalkena vā pratisāraṇaṃ kuryāt |

dāḍimakaramadarbhavyāmrātakakolabadararasakṣaudrayuktaṃ gaṇḍūṣam |

anena jihvānirlekhanakavalagaṇḍūṣā vyākhyātāḥ ||

AS.Sū.8.17 añjanaprayukte 'śrudūṣikopadeharāgavedanādṛṣṭivibhramā bhavantyāndhyaṃ ca |

tatra sarpiṣpānaṃ yojyam |

śṛtena payasā saptakṛtvaḥ pippalīrbhāvayet |

tatastatkalkena sarpirvipakvaṃ netratarpaṇam |

kapitthameṣaśṛṅgībhallātakānāṃ puṣpairvaraṇaniryāsena vāñjanaṃ bṛhatīśirīṣabījaprapauṇḍarīkanāgabalācūrṇaṃ saptakṛtvo madhunā bhāvayet |

tacca sroto 'ñjanasuvarṇacūrṇayuktamañjanaṃ deyam |

nasyadhūmaprayukte śirorukkāphāsrāvaḥ khebhyo rudhirāgamanamindriyavaikṛtaṃ ca |

tatrātiviṣāśvetākākamācīmadayantikākalke kṣīrasiddhaṃ sarpirnnasye pāne ca vidadhyāt ||

abhyaṅgaprayukte tvagdāhasvedapākasphoṭāvadaraṇāni |

tatra śītāmbupariṣiktasya candanatagarośīrakuṣṭhaveṇupatrikāmṛtāsomavallīśvetāpadmakāleyakairanulepanam |

etānyeva ca sakapittharasagomūtrāṇi pānam |

girikarṇikāśvetamūlapriyaṅgusārivāmadhukasarpasugandhāmṛgorvārukatakamūlāni śelukvāthapiṣṭāni pralepaḥ |

anenodvarttanagharṣaṇapariṣekānulepanabhūṣaṇayānaśayyāstaraṇavastrakavacapādukopānatpādapīṭhā vyākhyātāḥ ||

AS.Sū.8.18 viśeṣatastvābharaṇakṛte vikāre 'śvagandhāpāmārgakiṇihīkhadiraśirīṣakalkairgopittayuktaiḥ pradehaḥ |

pādapīṭhakṛte śleṣmātakasarpasugandhāmrakalko madhuyuktaḥ |

chatraprayukte vedanāsphoṭānāṃ kṣiprapākānāṃ pakvajāmbavaprakāśānāṃ prādurbhāvaḥ |

tatra madhukapāṭalākaśerukalodhrāñjanakuṣṭhasarpasugandhākhadiraśirīṣakalkaiḥ sarvagātrapradehaḥ |

anena cāmaravyajane vyākhyāte ||

AS.Sū.8.19 śiro 'bhyaṅgaprayukte śirovedanā granthijanma keśacyavanaṃ ca |

tatra śyāmāpālindītaṇḍulīyakacūrṇa ghṛtarkṣapittaiḥ subhāvitayā kṛṣṇamṛdā pralepaḥ |

gomayamālatīmūṣikakarṇyanyatamaraso vāgāradhūmo vā śleṣmātakatvakpāṭalāśirīṣamadhukaharidrādvayairajākṣīrāloḍitaiḥ pariṣekaḥ |

anena śiraḥsnānodakakaṅkatasraguṣṇīṣā vyākhyātāḥ ||

AS.Sū.8.20 karṇapūraṇaprayukte śophaśūlapākāḥ śrotravaiguṇyaṃ ca |

tatra bahupatrāsvaraso ghṛtakṣaudrasaṃyuktaḥ pratipūraṇaṃ somavalkaraso vā suśītaḥ |

mukhālepaprayukte mukhaśyāvatā padmakaṇṭakā bhavantyabhyaṅgajāśca vikārāḥ |

tatra madhukapayasyābandhujīvabhañjīpunarnavacandanaiḥ saghṛtairlepo

madhusarpiṣī pānam |

saviṣapuṣpāghrāṇācchirovyathā sāśrunetratvaṃ gandhājñānaṃ ca |

tatrānantarokto vidhirbāṣpoditaśceti ||

AS.Sū.8.21 bhavati cātra |

phalamūlacchadādīnāṃ dadyātprakṣālanodakam |

bhājanavyañjanānāṃ ca tathā kuryādatandritaḥ ||

AS.Sū.8.22 ghreyāṇi ghrāpayitvā tu spṛśyān saṃspṛśya tānapi |

pratīvāpaṃ tato datvā pratīkṣyaivaikanāḍikām ||

AS.Sū.8.23 tato vijñāya śuddhiṃ ca bhājanasyodakasya ca |

āhāramupayuñjīta yathāvadvasudhādhipaḥ ||

AS.Sū.8.24 mandaṃ tīkṣṇaviṣābhyāsādviṣamutkṣīyate bhṛśam |

tasmāttīkṣṇaviṣaṃ haste badhnīyātkuśalo bhiṣak ||

AS.Sū.8.25 viṣasaṃdhāraṇaṃ dhanyaṃ rakṣoghnaṃ prītivardhanam |

api ca sāpidhānaghaṭīmūṭaphalakasthāpitauṣadham ||

AS.Sū.8.26 prāgudīcyordiśorguptaṃ bheṣajāgāramiṣyate |

uccaiḥ praśastadigdeśaṃ bahuvātāyanaṃ mahat ||

AS.Sū.8.27 mahānasaṃ susaṃmṛṣṭaṃ viśvāsyajanasevitam |

saddvāssthādhiṣṭhitadvāraṃ kakṣyāvatsuvitānakam ||

AS.Sū.8.28 sudhautadṛṭhakumbhādi pariśuddhajalendhanam |

svakarmakuśalā dakṣāḥ sūdāstatrāpramādinaḥ ||

AS.Sū.8.29 kLptakeśanakhāḥ pitryā rājñaḥ kṛtyairasaṅgatāḥ |

teṣāmadhipatirvipraḥ kulajaḥ suparīkṣitaḥ ||

AS.Sū.8.30 saṃvibhaktaśca bhaktaśca śucirvaidyavaśūnugaḥ |

sarve 'pi bhūbhṛdāsannāḥ śastāḥ satatamīdṛśāḥ ||

AS.Sū.8.31 mitho vigrahasaṅghātarahitā bhūbhṛte hitāḥ |

tān vaidyo guṇavāneko manasā pratijāgṛyāt ||

AS.Sū.8.32 bhūbhṛddehopakaraṇasaṃrakṣaṇasamudyataḥ ||

AS.Sū.8.33 athābhyamitraṃ vrajato jigīṣorvaidyaḥ susajjauṣadhaśastrayantraḥ |

tuṅgadhvajākhyātanivāsabhūmiryuddhāgataṃ yodhajanaṃ cikitset ||

AS.Sū.8.34 panthānamudakaṃ chāyāṃ bhaktaṃ yavasamindhanam |

dūṣayantyarayo yasmāttān vidyācchodhayeta ca ||

AS.Sū.8.35 prasthānaṃ vā niveśaṃ vā nāvijñāya prayojayet |

bhūvāritṛṇakāṣṭhāśmamārgonmārgavanaspatīn ||

AS.Sū.8.36 viṣeṇopahatā bhūmiḥ kvaciddagdheva lakṣyate |

pramlānatṛṇagulmādimṛtakīṭasarīsṛpā ||

AS.Sū.8.37 viśīryante khuranakhā dāhakaṇḍūrujānvitāḥ |

chardirmūrchā jvaro mohaḥ śiroduḥkhaṃ ca jāyate ||

AS.Sū.8.38 tatra saubhañjanānmūlaṃ somavallīmuśīrakam |

mātuluṅgarasaṃ hiṅguṃ pāyayeddadhimātrayā ||

AS.Sū.8.39 mūtrāṇyajāvihastibhyo māṃsāni rudhirāṇi ca |

sarvagandhaiḥ samaṃ yojya pacetpakve ca nikṣipet ||

AS.Sū.8.40 somarājīṃ sunandākhyāṃ saralaṃ gandhanākulīm |

cāraṭīṃ trāyamāṇāṃ ca prokṣayettena tāṃ bhuvam ||

AS.Sū.8.41 saviṣaṃ virasaṃ toyaṃ kavoṣṇaṃ rājibhiścitam |

phenilaṃ guru vicchinnaṃ khagairanābhinanditam ||

AS.Sū.8.42 mṛtākulitamatsyaṃ ca sparśādrukśophakaṇḍumat |

audanaḥ sādhitastena bhuktamātro 'pi dahyate ||

AS.Sū.8.43 vidagdhaḥ pacyate kṛcchrātpakvo mūrchājvarapradaḥ |

darśayetsarvato nīlapītakarburalohitam ||

AS.Sū.8.44 tatra śigrevādimagadaṃ bhūmidoṣoditaṃ pibet |

ajaśṛṅgīṃ viśālākhyāṃ viṣaghnīmuttamāraṇīm ||

AS.Sū.8.45 phaṇijjakaṃ prativiṣāṃ dagdhvā tadbhasma gālayet |

bahuśo gālitaṃ tacca pācayettatra ca kṣipet ||

AS.Sū.8.46 kalkayitvā pratīvāpaṃ saralaṃ rajanīdvayam |

elāmudīcyaṃ mañjiṣṭhāṃ sunandāṃ bākucīapi ||

AS.Sū.8.47 pātyante bindavastasmādyatra tannirviṣībhavet |

pāṭalāpāribhadrāśvakarṇaśamyākasidhrakān ||

AS.Sū.8.48 kalaśāntargatān dagdhvā prakṣipetsaviṣe 'mbhasi |

śīte gharmo himaścoṣṇe māruto viṣasaṃyutaḥ ||

AS.Sū.8.49 bhramamūrchādikārī ca śigrvādistatra ceṣyate |

devadārunatānantāmadhukārjunagairikam ||

AS.Sū.8.50 vajrakandaṃ latāṃ lodhnaṃ vikirecchlakṣṇacūrṇitam |

vṛkṣāgreṣu patākāsu dūṣyeṣu sumahatsu ca ||

AS.Sū.8.51 sarvataścūrṇasaṃparkānnirviṣo jāyate 'nilaḥ |

vikṛtā bhavati chāyā pādape viṣadūṣite ||

AS.Sū.8.52 nirgandhamatigandhaṃ vā tatpuṣpaṃ hṛcchirorujam |

kuryāt phalapalaśādi kaṇḍūpākātisārakṛt ||

AS.Sū.8.53 bhūmimuddiśya yatproktaṃ tatsarvaṃ tatra ceṣyate |

na ca kanyāmaviditāṃ saṃspṛśedaparīkṣitām ||

AS.Sū.8.54 vividhān kurvate yogān kuśalāḥ khalu mānavāḥ |

ājanmaviṣasaṃyogāt kanyā viṣamayīkṛtā ||

AS.Sū.8.55 sparśocchvāsādibhirhanti tasyāstvetatparīkṣaṇam |

taddhastakeśasaṃsparśānmlāyate puṣpapallavaiḥ ||

AS.Sū.8.56 śayyāyāṃ matkuṇairvastre yūkābhiḥ snānavāriṇi |

jantubhirmriyate jñātvā tāmevaṃ dūratastyajet ||

AS.Sū.8.57 nāprokṣitaṃ nāviditaṃ bhiṣajā nānavekṣitam |

nāprāśitaṃ ca sūdādyaiḥ kiñcidapyāharennṛpaḥ ||

AS.Sū.8.58 dhanyaṃ sarvārthasiddhākhyaṃ pāparakṣoviṣāpaham |

paraṃ cakṣuṣyamāyuṣyaṃ śatrughnaṃ vakṣyate 'ñjanam ||

AS.Sū.8.59 atha śuklapakṣe puṇye 'hani puṣyapunarvasuhastacitrāmṛgaśiraḥśravaṇarevatīśatabhiṣakprājāpatyottarāṇāmanyatamena nakṣatreṇa yogamupagate bhagavatyauṣadhipatau praśaste muhūrte sindhusrotaḥsamutthaṃsnigdhaṃ saprabhaṃ gandhavarṇacchadairnīlotpalābhamañjanamāharet |

tasyāṣṭau bhāgāḥ kanakarajatodumbarāṇāmekaiko bhāgaḥ |

tatsarvaṃ mūṣāyāṃ prakṣipya balimaṅgalapūrvakamagnimupasāmādhāya khadirakadaradhavasyandanānāmanyatamadārubhigomayairvā prajvālayet |

tataścāryāvalokiteśvaramāryatārāṃ brahmadakṣāśvirudrendradityasomavaruṇavaiśvānaravāyuviṣṇujanakabharadvājadhanvantarisuśrutabhavyasukanyāskandaścyavanavainateyānanyāṃśca yathāvidhyuktadevatāḥ sumano 'kṣatalājasvastikasaṃyāvanistuṣayavasaṃskṛtaguḍaghṛtamiśrapāyasairarcayitvāvṛddhavaidyabrahmaṇāṃśca śuklavāsaso mahatībhirdakṣiṇābhiḥ pūjayitvā tasminnagnau tadañjanaṃ dhmātaṃ dhmātamāvṛtya pṛthakpṛthaṅniṣecayet |

gośakṛdrasamūtraghṛtadadhikṣaudravasāmajjatailamadyasarvagandhāmbuśarkarodakekṣuraseṣu tathā harītakyāmalakabibhītakakāśmaryamṛdvīkāśṛṅgāṭakakaśerukotpalanalinasaugandhikamṛṇālikakvātheṣu tathā lāvakapiñjalaiṇaśaśahariṇakulīraraseṣu tathā madhukacandanakālānusāryanaladapadmakośīramañjiṣṭhānantāgairikakuṅkumodakeṣu |

tataḥ śukle vāsasi badhvā dvādaśarātra māntarikṣe 'mbhāsi vāsayet |

tataśchāyāyāṃ viśoṣya sphaṭikamuktāpravālakālanusāryāpratīvāpaṃ punarapi balimaṅgalapūrvakamahatavāsasā kanyayā dṛṣadi peṣayitvāsuvarṇarajatatāmraśaṅkhaśailadviradaradanagavayaśṛṅgavaiḍūryasphaṭikameṣaśṛṅgyasanasārānyatamaghaṭṭitāyāmañjanikāyāṃ nidhāpayet |

atha pūrvavatpunarapi kṛtasvastyayanaṃ sāvitreṇa karmaṇā sarvavit dvijanmā vidhivattadabhisaṃskuryāt |

tato gajaskandhamāropya pāṇḍuracchatracāmarabālavyajanairanugataṃ tathā śaṅkhadundubhisvanairdvijātivaraprayuktaiśca vedavādamiśraiḥ puṇyāhaghoṣaiḥ kṛtapuṣpopahāraṃ vaidyagṛhānnāyakagṛhamanupraveśayet |

anantaraṃ ca tena videhādhipopadiṣṭena sarvārtheṣu siddhenāñjanena yathoktānāmevāñjanabhājanadravyāṇāmanyatamayā śalākayā gobrāhmaṇapūjāpūrvakaṃ śuciḥ saniyamo bhūtvā dhāraṇīmimāṃ vidyāmadhīyānaḥ pūtaḥ pūrvamakṣi dakṣiṇamañjayet ||

AS.Sū.8.60 atha mantraḥ namaścakṣuḥpariśodhanarājāya tathāgatāyarhate samyaksambuddhāya tadyathā auṃ cakṣuḥ prajñācakṣurjñānacakṣurvijñānacakṣurviśodhaya svāhā ||

AS.Sū.8.61 tataḥ paraṃ ca tāmeva dhāriṇīmanusmaran sāyamprātaḥ patyahametatparamaṃ pavitramārogyakaramūrjaskaraṃ sarvaviṣaghnamañjanamaśvibhyāmindrasya vṛtravadhābhyudyatasya prākprakalpitam |

tasmodatadrājñāṃ rājamahāmātrāṇāṃ ca mahīṃ vijagīṣamāṇānāṃ ca brāhmaṇānāṃ ca vedādhyayanamanyadvā mahacchāstramavagāhamānānāṃ prasannamanā bhiṣakprakalpayediti |

bhavanti cātra ślokāḥ ||

AS.Sū.8.62 atha yogāḥ pravakṣyante bṛhaspatikṛtāḥ śivāḥ |

yān sevamāno nṛpatiḥ śatrubhyo naiti pajcatām ||

AS.Sū.8.63 bilvāḍhakīyavakṣārapāṭalībālhikoṣaṇāḥ |

śrīparṇīsallakīyuktā niṣkvāthaḥ prokṣaṇaḥ param ||

AS.Sū.8.64 saviṣaṃ prokṣitaṃ tena sadyo bhavati nirvisam |

yavasendhanapānīyaśastraśayyāsanodakam ||

AS.Sū.8.65 kavacābharaṇacchatrabālavyajanaveśma ca |

śelupāṭalyativiṣāśigrugopīpunarnavam ||

AS.Sū.8.66 samaṅgāvṛṣamūlatvakkapitthavṛṣaśoṇitam |

sahadantaśaṭhaṃ tadvat prokṣaṇaṃ viṣanāśanam ||

AS.Sū.8.67 lākṣāpriyaṅgumañjiṣṭhāsamaṅgālahareṇukāḥ |

yaṣṭyāhvamadhusaṃyuktā babrupittena kalkitāḥ ||

AS.Sū.8.68 nikhanedgoviṣāṇasthāḥ saptarātraṃ mahītale |

tataḥ kṛtvā maṇiṃ hemnā baddhaṃ hastena dhārayet ||

AS.Sū.8.69 saṃspṛṣṭaṃ saviṣaṃ tena sadyo bhavati nirviṣam |

manohvālaśamīpuṣpatvaṅniśāśvetasarṣapāḥ ||

AS.Sū.8.70 kapitthakuṣṭhamañjiṣṭhāḥ pittena ślakṣṇakalkitāḥ |

śuno goḥkapilāyāśca saumyākhyo 'yaṃ varo 'gadaḥ ||

AS.Sū.8.71 viṣajitparamaṃ kāryo maṇiratnaṃ ca pūrvavat |

mūṣikājaruhā vāpi hastabaddhā viṣāpahāḥ ||

AS.Sū.8.72 hareṇumāṃsīmañjiṣṭhārajanīmadhukaṃ madhu |

akṣatvaksurasṃ lākṣā śvapittaṃ pūrvavanmaṇiḥ ||

AS.Sū.8.73 vāditrāṇi patākāśca piṣṭairobhiśca lekhitāḥ |

śrutvā dṛṣṭvā samāghrāya sadyo bhavati nirviṣam ||

AS.Sū.8.74 tryūṣaṇaṃ pañcalavaṇaṃ mañjiṣṭhāṃ rajanīdvayam |

sūkṣmailāṃ trivṛtāṃ patraṃ viḍaṅgānīndravāruṇīm ||

AS.Sū.8.75 madhukaṃ ceti sakṣaudraṃ goviṣāṇe nidhāpayet |

tasmāduṣṇāmbunā mātrāṃ prāgbhaktaṃ viniyojayet ||

AS.Sū.8.76 viṣaṃ bhuktaṃ jarāṃ yāti nirviṣe 'pi na doṣakṛt |

jatusarjarasośīrasarṣapā patravālakaiḥ ||

AS.Sū.8.77 savellāruṣkarapuraiḥ kusumairarjunasya ca |

dhūpo vāsagṛhe hanti viṣaṃ sthāvarajaṅgamam ||

AS.Sū.8.78 na tatra kīṭāḥ saviṣā nondurā na sarīsṛpāḥ |

na kṛtyā karṣaṇā(kārmaṇā)dyāśca dhūpo 'yaṃ yatra dahyate ||

AS.Sū.8.79 śikhipiñchaṃ balākāsthi sarṣapāścandanaṃ ghṛtam |

dhūpo viṣaghnaḥ śayanavasanāsanagehagaḥ ||

AS.Sū.8.80 viśālāvyoṣamañjiṣṭhāyaṣṭīlavaṇapañcakam |

dviniśāpatravellailātrivṛccūrṇaṃ samākṣikam ||

AS.Sū.8.81 gośṛṅge nihitaṃ yojyaṃ snānīye 'mbhasi bhūpateḥ |

pūrvokatatryūṣaṇādiṃ ca snānīye 'mbhasi yojayet ||

AS.Sū.8.82 kvātho 'thavārkakusumaśvetāpāmārgasarṣapaiḥ |

sadadhyājyaḥ kṛto yuktaiḥ katakānākulīdvayaiḥ ||

AS.Sū.8.83 kalko vā candanakṣīripalāśadrumavalkalaiḥ |

mūrvailāvālusurasanākulītaṇḍulīyakaiḥ ||

AS.Sū.8.84 kvāthaḥ sarvodakārtheṣu kākamācīyutairhitaḥ |

rocanāpatnanaipālīkuṅkumaistilakān vahan ||

AS.Sū.8.85 viṣairna bādhyate syācca nārīnaranṛpapriyaḥ |

cūrṇairharidrāmañjiṣṭhākiṇihīkaṇanimbajaiḥ ||

AS.Sū.8.86 digdhaṃ nirviṣatāmeti gātramityāha gautamaḥ |

nasyapānāñjanālepairyuñjyāt sañjīvanātmakān ||

AS.Sū.8.87 agadān viṣabhuktasya tīkṣṇāni vamanāni ca |

pippalīmadhukakṣaudraśarkarekṣurasaiḥ saha ||

AS.Sū.8.88 dviniśāpatravellailātrivṛccūrṇaṃ samākṣikam |

virecanaṃ sirāmokṣaṃ prāptaṃ visrāvaṇaṃ yadi ||

AS.Sū.8.89 hṛdayāvaraṇaṃ kāryaṃ prāgevāmitramadhyataḥ |

pibedghṛtamajeyākhyamamṛtaṃ vāpyabhuktavān ||

AS.Sū.8.90 sarpiḥ kṣaudraṃ dadhi kṣīramantataḥ śītalaṃ jalam |

sitāmadhukapālindīkalkavanmāṃsamiṣyate ||

AS.Sū.8.91 godhāhariṇababhrūṇāṃ sakaṇāśuṇṭhipārṣatam |

sanāgaraṃ sātiviṣaṃ śikhinaḥ sasitopalam ||

AS.Sū.8.92 suśītāḥ saghṛtāścaiṣāṃ yathāsvaṃ kalpitā rasāḥ |

viṣapītāya dadyācca śuddhāyordhvamadhastathā ||

AS.Sū.8.93 sūkṣmaṃ tāmrarajaḥ kāle sakṣaudraṃ hṛdviśodhanam |

śuddhe hṛdi tataḥ śāṇaṃ hemacūrṇasya dāpayet ||

AS.Sū.8.94 na sajjate hemapāṅge padmapatre 'mbuvadviṣam |

jāyate vipulaṃ cāyurgare 'pyeṣa vidhiḥ smṛtaḥ ||

AS.Sū.8.95 itthaṃ garaviṣādibhyo rakṣedvaidyo nareścaram |

syāducchedastaducchedātprajānāṃ sarvakarmaṇām ||

AS.Sū.8.96 ājñādhairyakṣamātyāgā mānuṣatve 'pyamānuṣāḥ |

yadrājñaḥ karmabhistasmādārādhyo 'sāvatīndriyaiḥ ||

AS.Sū.8.97 yatra sākṣannṛpastatra vijñātaḥ praviśodbhiṣak |

na sammato 'pyanucitaṃ yānasthānāsanaṃ bhajet ||

AS.Sū.8.98 ucite purato rājñastiṣṭhedvākyaṃ ca nākṣipet |

ahīnakālaṃ rājārthaṃ svārthaṃ priyahitaiḥ saha ||

AS.Sū.8.99 deśe kāle parārthaṃ ca vadeddharmārthasaṃhitam |

nānuśiṣyādapṛcchantaṃ mahadetaddhi sāhasam ||

AS.Sū.8.100 nācaredahitenainaṃ mūlacchedakaraṃ hi tat |

anukūlaṃ hitaṃ vācyamahitādvārayenmithaḥ ||

AS.Sū.8.101 udāraiḥ sāntvayan vākyairdoṣaścettadupekṣayā |

tūṣṇīṃ vā prativākye syādvarjayedveṣyasaṅkathām ||

AS.Sū.8.102 vipaścidapyacittajño bāliśo 'pi tu bhāvavit |

atipriyo 'pi dveṣyo 'pi yātyāśu viparītatām ||

AS.Sū.8.103 nivedya rājñe kurvīta kāryāṇi sulaghūnyapi |

na yāyānna ciraṃ tiṣṭhet kośasthānāvarodhayoḥ ||

AS.Sū.8.104 svalpe 'pi darśayettuṣṭiṃ lābhe 'nuddhatamānasaḥ |

mithaḥ kathanamanyena kaulīnaṃ dvandvavāditām ||

AS.Sū.8.105 vastrādi rājñā sadṛśaṃ rājalīlāṃ ca varjayet |

dattaṃ yattu nṛpeṇava taddhāryaṃ tuṣṭivṛddhaye ||

AS.Sū.8.106 hasitavye simataṃ kuryāt prabhorevānuvṛttitaḥ |

ucyamāne 'valambeta paramarmāṇi mūkatām ||

AS.Sū.8.107 svamarmaṇi tu bādhiryaṃ dhairyamādhuryasauṣṭhavān |

atyāyāsena nātmānaṃ kuryādatisamucchritam ||

AS.Sū.8.108 pāto yathā hi duḥkhāya nocchrāyaḥ sukhakṛttathā |

āsannasevā nṛpateḥ krīḍāśastrāhipāvakaiḥ ||

AS.Sū.8.109 kauśalenātimahatā vinītaiḥ sā nirudhyate |

prāpya duṣpnāpamaiśvaryaṃ bahumānaṃ ca bhūpateḥ ||

AS.Sū.8.110 yathopabhuñjīta ciraṃ tathā syādapramādavān |

vidadhyātparitaḥ śayyāṃ rakṣāmantrābhimantritām ||

AS.Sū.8.111 rātrau siddhārthakān bhūtimakṣatairanvitāṃ śucim |

rakṣāśaktiṃ tathocchīrṣe sayavāṅkurayāvakām ||

AS.Sū.8.112 sadūrvaṃ pūrṇakalaśaṃ sapuṣpaphalapallavam |

upahāraṃ ca sandhyāyāṃ bhuktvā cānte niśāsu ca ||

AS.Sū.8.113 etatsvastyayanaṃ karma kartavyaṃ śucinā śuceḥ |

āyusyaṃ pauṣṭikaṃ bhūtaviṣakārmaṇapāpmajit ||

AS.Sū.8.114 saṅkṣepa eṣa viṣapālanasādhanāya proktastu vistaravidhiḥ punaruttare tu |

ālocya samyagakhilaṃ matipūrvakārī yuñjīta taṃ parivikalpya vikāracihnam ||

AS.Sū.8.115 iti viṣagararakṣorakṣaṇāyopadeśaṃ bhajati narapatiryo nityamevāpramattaḥ |

nijapararipuvṛndairapradhṛṣyo mahātmā janayati janatāyāḥ kṣemayogau cirāya ||

iti aṣṭamo 'dhyāyaḥ |