atha daśamo 'dhyāyaḥ |

AS.Sū.10.1 athāto 'nnapānavidhimadhyāyaṃ vyākhyāsyāmaḥ |

itihasmāhurātreyādayo maharṣayaḥ ||

AS.Sū.10.2 vidhivihitamannapānamiṣṭendriyārthamāyatanamāyuṣo bruvate |

yadāyattāni hyojastejodhātvindriyabalatuṣṭipuṣṭipratibhārogyādīni |

tadindhanā cāntarāgneḥ sthitiḥ |

agnimūlaṃ ca dehadhāraṇamiti ||

AS.Sū.10.3 athātmavān svabhāvasaṃyogasaṃskāramātrādeśakālopayogavyavasthāḥ saptāhārakalpanāviśeṣāṇāṃ svāsthyāsvāsthyaphalānāṃ hetubhūtāḥ samīkṣya hitameva anurudhyeta |

tatra svabhāvato divyodakaraktaśāliṣaṣṭikamudgaiṇalāvādayo laghavaḥ |

kṣīrekṣuvrīhimāṣānūpāmiṣādayo gurava iti |

te khalvapi saṃyogādiviśeṣairanyathātvaṃ pratipadyante ||

AS.Sū.10.4 tatra saṃyogo nāma dvayorbahūnāṃ vādravyāṇāṃ saṃhatībhāvaḥ |

sa viśeṣamārabhate yannaikaikaśo dravyāṇi |

saṃskārastu toyāgnisannikarṣaśaucamanthanadeśakālabhāvanābhājanādibhirupajanyate |

mātrā punaḥ piṇḍaparimāṇataḥ samudāyena pratidravyāpekṣayā cāhārarāśiḥ |

deśo dravyasyopayoktuścotpatyavasthāne |

tatra punarupayoktāsvasthāturatvataḥ prakṛtibhedataśca parīkṣyaḥ ||

AS.Sū.10.5 kālastu ṛtuvyādhyapekṣo jīrṇājīrṇalakṣaṇaśca |

ajīrṇe 'pi pūrvasyāhārasyāpariṇato rasa uttareṇopasaṃsṛjyamānaḥ sarvān doṣān prakopayatyāśu |

jīrṇe tu svasthānastheṣu doṣeṣu vātānulomyādutsṛṣṭeṣu mūtrapurīṣavegeṣu viśuddheṣūdgārahṛdayasrotomukheṣu viśadakaraṇe laghuni śarīre 'gnāvudīrṇe jātāyā bubhukṣāyāmabhyavahṛtamannamapradūṣayaddoṣānāyurbalavarṇānabhivarddhayati |

kevalamayameva kālo bhojanasya ||

AS.Sū.10.6 atītakālaṃ punastadvātaviṣṭabdhaṃ kṛcchrādvipacyate karśayatyannaruciṃ ca punarupahanti |

upayogavyavasthā tu nāsnāto na digvāsā naikavastradhṛk na malinavasano nāhutvā na japitvā nānirūpya devatābhyo na pitṛbhyo na datvāgramannamagnaye na gurubhyo nātithaye nābhyāgatebhyo na śvavayaḥśvapacebhyaḥ pratyavekṣya cāśritopāśitānapi tiraśco 'pi svaparigṛhītān praśastadeśakālopakaraṇayuktaḥ sragvī vibhūṣitaḥ surandhirārdrapāṇipādaḥ suviśuddhavadano 'bhimatasahāyaḥ keśamakṣikādyanupajuṣṭamanindyamanindannaninditamapunaruṣṇīkṛtaṃ nātyuṣṇamanupadagdhaṃ susiddhamalolo nāsātmyaṃ nāviditaṃ nāviditāgamaṃ nātisāyaṃ nātiprage nākāśe nātape nāndhakāre nādho vṛkṣasya na śyyāstho nonnamya pradeśinīṃ na pātre bhinne nāsaṃvṛte na maline bhāvadūṣite vā na cāsanasthite na hastasthe na haste prāṅmukhaḥ sumanāḥ śucibhaktākṣudhitānukūlajanopahitaṃ hitamannamaśrīyāt |

na paryuṣitamanyatra māṃsopadaṃśabhakṣyebhyaḥ |

nāśeṣamanyatra dadhimadhughṛtasalilasaktuśuktapāyasebhyo 'pi ca |

snigdhaṃ laghūṣṇamavilambita manatidrutamajalpannahasaṃstanmanāḥ samīkṣya samyagātmānam ||

AS.Sū.10.7 snigdhalaghūṣṇāni hi vahnimaudaryamudīrayanti koṣṭhaṃ pariśodhayānti dhātūnna vikurvate kṣipraṃ jarayanti anilamanulomayanti |

tathā snigdhaṃ dṛḍhīkarotīndriyāṇyupacinoti śarīramapacinoti jarasaṃ balamabhivarddhayati varṇaprasādamabhinirvarttayati |

laghu ca punaḥ svabhāvādibhirannamapratipīḍayaddoṣānavyathamānaṃ pariṇāmameti |

vipannamapi cālpadoṣaṃ bhavati |

uṣṇaṃ ca punarjanayati rucimupaśoṣayati śleṣmāṇam |

vilambitaṃ tu bhuñjāno na tṛptimadhigacchati bahu ca bhuṅkte śītībhavati cānnajātaṃ viṣamapākaṃ ca bhavati |

atidrutaṃ tu bhuñjānasya jalpato hasto 'nyamanaso vā bhavedutsnehanamavasādanaṃ bhojanasyāpratiṣṭhānaṃ guṇadoṣāvibhāvanaṃ ca ||

AS.Sū.10.8 samīkṣya samyagātmānamiti mamedaṃ sātmyamidamasātmyamiti nityamapramattaḥ pratyavekṣeta |

tatra sātmyaṃ nāma sahātmanā bhavatyabhyastaṃ tadaucityādupaśeta ityeke |

sātmyaviparītamanupaśayādasātmyam |

anye punaḥ prakṛtivayodeśartudoṣavyādhivaśena sātmyaṃ bahuvidhamicchanti |

te hyupaśayamātramaṅgīkṛtya viparītaguṇamapyupacāreṇa sātmyamācakṣate |

tulyaguṇaṃ cānupaśayādasātmyam |

sātmyaṃ tu pravarāvaramadhyavibhāgena trividham |

tatra sarvarasaṃ pravaramekarasamavaraṃ madhyaṃ tu madhyamameva |

teṣu pravaraṃ samadoṣasyopadiśantīti |

itareṣāmapi krameṇa sātmyamapi cāhitaṃ pādena vā vivarjayedityuktaṃ prāk |

tatra yadāhārajātaṃ samadhātūnanuvarttayati viṣamāṃśca samīkaroti tatsamāsato hitam |

viparītamahitam |

tat punarmātrāyogādivaicitryādaniyatamapi yathopadeśaṃ yathābhūyiṣṭhaṃ ca śīlayet pariharecca ||

AS.Sū.10.9 tathā viśeṣataḥ samaśanamadhyaśanamamātraśanaṃ viṣamāśanaṃ ca varjayet |

tatra pathyāpathyemakatrabhuktaṃ samaśanam |

bhuktasyopari bhuktamadhyaśanam |

amātrāśanaṃ punaḥ pṛthagevopadekṣyate |

aprāptātītakālaṃ tu bhuktaṃ viṣamāśanamiti |

bhuñjānastu peyāyūṣarasān vyañjanāni rājateṣu pātreṣu nidadhyāt |

pariśuṣkapradigdhānatyuṣṇaṃ ca payaḥ sauvarṇeṣu |

khalakhaṭvarakāmbalikān kāṃsyeṣu |

rāgaṣāḍavasaṭṭakān vajravaiḍūrya vicitreṣu |

ghṛtamāyase payaḥ suśītaṃ tāmramaye pānīya pānakāni ca mṛddhemasphaṭikakācamayeṣu audanaṃ ca vistīrṇe manorame sthāne |

anyathā hi varṇagandharasānyatvādahitaṃ syāt ||

AS.Sū.10.10 api ca |

dakṣiṇapārśve bhakṣyaṃ sthāpayet |

savye peyaṃ lehyaṃ mukhodgharṣaṇapiṇḍīṃ ca madhye bhojyamiti |

yathāgnisātmyaṃ tu prāk dravamupaśuṣkaṃ vāśnīyāt |

prāgeva tu gurusvādusnigdhaṃ ca |

madhye 'mlalavaṇam |

ante rūkṣaṃ dravamitararasayuktaṃ ca |

tatra mandāgrerdravoṣṇena samuttejitoṣmaṇo 'nyadupayuktaṃ samyak pākameti ||

AS.Sū.10.11 anupāne tu salilameva śreṣṭhaṃ sarvarasayonitvātsarvabhūtasātmyatvājjīvanādiguṇayogācca |

tacchītaṃ dadhimadhuyavagodhūmamadyaviśeṣeṣu sarveṣu ca vidāhiṣu śarad grīṣmayośca |

uṣṇaṃ piṣṭamayeṣvanyeṣu ca durjareṣu hemante ca |

dravadravyavijñānīyaṃ cekṣeta |

kṣīraṃ śāliṣaṣṭikayoḥ tathaivopavāsādhvabhāṣyastrīvyāyāmaklāntabālavṛddheṣu |

māṃsarasaḥ śoṣādiṣu |

vāte tvamlāni ca |

pitte śarkarodakam |

triphalodakaṃ tu sakṣaudraṃ śleṣmaṇi prāthaścākṣigalarogeṣu |

mastveva vā dadhni kūcikākīlāṭayośca |

dhānyāmlaṃ mastu takraṃ vā śākāvarānneṣu |

madyaṃ māṃseṣu phalāmlamambu vāsavāṃśca vividhān vibhajya prayojayet |

viśeṣatastu madhvāsavān grāmyeṣu tīkṣṇān triphalāsavān vanyeṣu |

nyagrodhādiphalāsavān viṣkireṣu arkaśeluśirīṣakapitthāsavān bileśayeṣu digdhahateṣu ca |

amlaphalāsavān prasaheṣu kāśekṣupadmabījaśṛṅgāṭakakaśerukamṛdvīkākhadirāsavān kṣaudrayuktaṃ vā śītamudakamudaścidvā mahāmṛgeṣvaudakeṣu ca |

surāṃ pratudeṣu tathā śramārtteṣu kṛśeṣu ca |

madhūdakaṃ sthūleṣu |

madyaṃ madyamāṃsasātmyeṣvalpāgniṣu |

api ca |

samāsenānnaviparītamavirodhi ca ||

AS.Sū.10.12 anupānaṃ khalu tarpayati prīṇayatyūrjayati bṛṃhayati dehasya paryāptimabhinirvartayati bhuktamavasādayatyannasaṅghātaṃ bhinatti mārdavamāpādayati kledayati sukhapariṇāmitāmāśuvyavāyitāṃ cāhārasyopajanayati |

varjyaṃ tūrdhvajatrugadaśvāsakāsaprasekahidhmāsvarabhedoraḥkṣatibhirgītabhāṣyaprasaktaiśca |

teṣāṃ hi pradūṣyāmāśayamuraḥkaṇṭhasthitamāhārajaṃ snehamāsādya tadabhiṣyandāgnisādacchardyādīnāmayān vidadhyāt |

pītvā ca bhāṣyageyādhvasvapnānna śīlayet |

pānaṃ ca praklinnadehamedahaṇṭhākṣirogavraṇina iti ||

AS.Sū.10.13 tataḥ pāṇigatamannamanyenāpanīya dantāntarasthaṃ ca śanaiḥ śanaiḥ śodhanena viśodhya lepagandhasnehāpanodamācānto 'ṅgulyagragalitāmbupariṣiktanetrastāmbūlādikṛta vadanavaiśadyo dhūmapānādihṛtordhvakaphavegaḥ padaśatamātraṃ gatvā vāmapārśvena saṃviśet |

dravottarabhojanastu śayyāṃ nātiseveta |

yānaplavanavāhanāgnyātapāṃśca bhuktavān varjayet |

āhārapariṇāmakarāḥ punarime bhāvāḥ |

tadyathā ūṣmā vāyuḥ snehaḥ kledaḥ kālaḥ samayogaśca |

tatroṣmā pacati vāyurapakarṣati sneho mārdavaṃ janayati klaidaḥ śaithilyamāpādayati kālaḥ sarvavapurvyāptimabhinirvarttayati |

samayogastveṣāmannapariṇāmadhātusāmyakaraḥ sampadyate |

samayogasya tu punaḥ kāraṇānyucito hitaśca dehasaṃskāro 'bhyavahāraśceṣṭā śayanaṃ saumanasyaṃ ca |

pariṇamatastvāhārasya guṇāḥ śarīraguṇabhāvamāpadyante yathāsvamaviruddhāḥ |

viruddhāstu vihatāśca virodhibhirvihanyuḥ śarīramiti |

bhavanti cātra ||

AS.Sū.10.14 aukulābhyoṣapṛthukān supiṣṭakṛtataṇḍulān |

na jātubhuktavānadyānmātrayādyātsukāṅkṣitaḥ ||

AS.Sū.10.15 śākāvarānnakaṭvamlakaṣāyalavaṇotkaṭam |

tyajedeharasāsātmyaṃ guru śuṣkaṃ ca bhojanam ||

AS.Sū.10.16 vakṣyate yannidānādau sarvadoṣaprakopaṇam |

atyabhiṣyandi viṣṭambhi vidāhi guru rūkṣaṇam ||

AS.Sū.10.17 kīlāṭadadhikūcīkāmatsyaśuṣkāmamūlakam |

kṣārapiṣṭavirūḍhādyaṃ tatsamastaṃ na śīlayet ||

AS.Sū.10.18 śīlayecchāligodhūmayavaṣaṣṭikajāṅgalam |

suniṣaṇṇakajīvantībālamūlakavāstukam ||

AS.Sū.10.19 pathyāmalakamṛddhīkāpaṭolīmudgaśarkarāḥ |

ghṛtaṃdivyodakakṣīrakṣaudradāḍimasaindhavam ||

AS.Sū.10.20 triphalāṃ madhusarpirbhyāṃ niśi netrabalāya ca |

svāsthyānuvṛttikṛdyacca rogocchedakaraṃ ca yat ||

AS.Sū.10.21 svabhāvamātrāyogādiparasparaviparyayaiḥ |

bhojanāni virudhyante tāni vidvān vivarjayet ||

AS.Sū.10.22 tyāgādviṣamahetūnāṃ samānāṃ copasevanāt |

viṣamā nānubadhnanti jāyante dhātavaḥ samāḥ ||

AS.Sū.10.23 annena kukṣerdvāvaṃśau pānenaikaṃ prapūrayet |

āśrayaṃ pavanādīnāṃ caturthamavaśeṣayet ||

AS.Sū.10.24 mandānalabalārogyanṛpeśvarasukhātmasu |

yojyaḥ kramo 'yaṃ satataṃ nāvaśyamitareṣu ca ||

AS.Sū.10.25 karoti rūkṣaṃ balavarṇanāśaṃ tvagrūkṣatāṃ vātaśakṛnnirodham |

snigdhaṃ tvatiśleṣmacayapraseka hṛdgauravālasyarucipraṇāśān ||

AS.Sū.10.26 atyuṣṇamannaṃ madadāhatṛṣṇābalapraṇāśabhramaraktapittam |

śītaṃ tu sādārucivahnisādahṛllāsaviṣṭambhanaromaharṣān ||

AS.Sū.10.27 atisthiraṃ mūtraśakṛdvibandhamatṛptimavyāptimaśīghrapaktim |

atidravaṃ pīnasamehakāsasyandān karotyagnibalaṃ ca hanti ||

AS.Sū.10.28 atimadhuramanalaśamanaṃ bhuktamasātmyaṃ na puṣṭaye vapuṣaḥ |

atilavaṇamacakṣuṣyaṃ tīkṣṇātyamalaṃ jarā sākṣāt ||

AS.Sū.10.29 tanumapi tanujāṃ rujāṃ tvanāpya vrajati naraḥ sa samāśatasya pāram ||

iti daśamo 'dhyāyaḥ ||