athaikādaśo 'dhyāyaḥ |

AS.Sū.11.1 athāto mātrāśitīyaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti hasmāhurāttreyādayo maharṣayaḥ ||

AS.Sū.11.2 mātrāśī syāt |

mātrā punaragnibalāhāradravyāpekṣiṇī |

kukṣerapratipīḍanamāhāreṇa hṛdayasyāsaṃrodhaḥ pārśvayoravipāṭanamanatigauravamudarasya prīṇanamindriyāṇāṃ kṣutpipāsoparatiḥ sthānāsanaśayanagamanocchvāsapraśvāsabhāṣyasaṅkathāsu sukhānuvṛttiḥ sāyaṃ prātaśca sukhena pariṇamanaṃ balavarṇopacayakaratvaṃ ceti mātrāyā lakṣaṇam ||

AS.Sū.11.3 tribhāgasauhityamarddhasauhityaṃ vā gurūṇāmupadiśyate |

laghūnāmapi nātisauhityam |

anilānalaguṇabahulāni hi laghūni tulyaguṇatvādagnisandhukṣaṇānyavidhinā cālpadoṣāṇi |

itarāṇi tu pṛthivīsalilaguṇabahulānyasāmānyādviparītānyanyatra vyāyāmāgnibalāt |

amātrā punaraśanasya hīnatādhikyaṃ ca |

tatra hīnamātramaśanaṃ balavarṇopacayamanobuddhīndriyopaghātakaraṃ vibandhakṛdavṛṣyamanaujasyaṃ sāravidhmāpanamalakṣmījananamaśīteśca vātavikārāṇāmāyatanam |

atimātraṃ punaḥ sarvadoṣaprakopanamāhuḥ |

tena hi prapīḍyamānā vātādayo yugapatprakupitāḥ kukṣyaikadeśasthāstadevāparipakvamāviśya viṣṭambhayanto 'lasakamabhinirvartayanti |

sahasā vādharottarābhyāṃ mārgābhyāṃ prattyāvayanto viṣūcikām ||

AS.Sū.11.4 api ca |

prayāti nordhvaṃ nādhastādāhāro na ca pacyate |

āmāśaye 'lasībhūtastena so 'lasakaḥ smṛtaḥ ||

AS.Sū.11.5 vividhairvedanodbhedairvāyvādibhṛśakopataḥ |

sūcībhiriva gātrāṇi vidhyatīti viṣūcikā ||

AS.Sū.11.6 tatra vātaḥ śūlānāhāṅgamardamukhaśoṣapralāpakampamūrcchabhramajṛmbhodveṣṭanākṣipraveśaśirohṛdayātiruksirā kuñcanastambhanāni karoti |

pittaṃ punarjvarātisārāntardāhavaivarṇyatṛṣṇāmadabhramapralayāni |

śleṣmā tu chardyarocakaprasekāṅgasādāvipākaśītajvaragātragauravāṇi viśeṣatastu durbalasyālpavahnerbahuśleṣmaṇovātamūtrapurīṣavegavidhāriṇo 'nnapānamanilaprapīḍitaṃ śleṣmaṇāvibaddhamārgamalasatvādabahirmukhībhavat chardyatīsāravarjyāni yathoktāni śūlādīnyupajanayatyatimātrāṇi |

so 'lasaḥ |

atimātraduṣṭāstu doṣāḥ śarīraṃ daṇḍavat stambhayanti tatastamalasakamasādhyaṃ bruvate ||

AS.Sū.11.7 viruddhādhyaśanājīrṇaśīlinaḥ punarāmadoṣamāmaviṣamāmananti |

viṣasadṛśaliṅgatvāt |

tatparamasādhyānām |

aśukāritayā viruddhopakramatvācca |

na ca kevalaṃ mātrayaiva kṛtsnamāhāraphalamavāptuṃ śakyaṃ svabhāvādīnāṃ bhinnaphalatvāt ||

AS.Sū.11.8 tathā hi |

gururūkṣaśuṣkaśītadviṣṭaviṣṭambhividāahyaśuciviruddhātyambupānadravamakāle kāle vā kāmakrodhalobherṣyādvrīśokodvegabhayakṣudupataptena vā yadannapānamupayujyate tadapyāmameva pradūṣayati ||

AS.Sū.11.9 tatra sādhyamānaṃ duṣṭamalasībhūtamullikhet pāyayitvā salavaṇamuṣṇaṃ vāri |

tathātvacchardayantamatilīnadoṣaṃ kṛṣṇānāgadantīkalkayuktaṃ pāyayet |

madanaphalakaṣāyaṃ vā pippalīsiddhārthakalkayuktam |

dantīmāgadhikāvacūrṇitaṃ vā kośātakīrasam |

avasthāpekṣī vā vamanakalpoktāni tīkṣṇavamanāni |

tataḥ svedavarttipraṇidhānābhyāmupācaret ||

AS.Sū.11.10 api ca |

sadyaḥ samyagviśuddhasya śāmyanti tadupadravāḥ |

śūle nirannakoṣṭhe 'dbhiḥ koṣṇābhiścūrṇitāḥ pibet ||

AS.Sū.11.11 hiṅguprativiṣāvyoṣasauvarcalavacābhayāḥ |

athavā pippalīmūlaṃ trivṛtādārusaindhavam ||

AS.Sū.11.12 śuṇṭhīḥ sakṣīralavaṇapippalīmaricāni ca |

pāṭhāmlavetasakṣārayavānīpauṣkarāṇi vā ||

AS.Sū.11.13 dviruttaraṃ hiṅguvacāgnikuṣṭha suvarcikākṣārabiḍājamojam |

śūlodarānāhaviṣūcikārśohṛdrogagulmordhvasamīraṇaghnam ||

AS.Sū.11.14 mustājamojapūjīkavacāśuṇṭhyagnidhānyakaiḥ |

savālakaśaṭhībilvaiḥ kvāthaṃ tṛṭcchūlavān pibet ||

AS.Sū.11.15 rāsnākaṭphalaṣaṅgranthābṛhatīdvayajoṅgakaiḥ |

guggulvativiṣākuṣṭhapatratryāghranakhāmbudaiḥ |

kuryācchuṣkaiḥ samūtrairvā lepodvarttanadhūpanam ||

AS.Sū.11.16 sarukcānaddhamudaramamlapiṣṭaiḥ pralepayet |

dāruhaimavatīkuṣṭhaśatāhvāhiṅgusaindhavaiḥ ||

AS.Sū.11.17 yavacūrṇaśca sakṣāratakraḥ koṣṭhārtijit param |

yojayetsaindhavāntaiśca vartiṃ viṇmūtrasaṅgrahe ||

AS.Sū.11.18 nāmyamānāni cāṅgāni bhṛśaṃ svinnāni veṣṭayet |

viṣūcyāmativṛddhāyāṃ pārṣṇyordāhaḥ praśasyate ||

AS.Sū.11.19 dvikṣārajīrṇapiṇyākakuṣṭhāruṣkaracitrakaiḥ |

saśuktasaindhavaistailaṃ pakvamabhyañjane hitam ||

AS.Sū.11.20 succharditaviriktasya gātrāyāme 'tidāruṇe |

bhallātakamadhūcchiṣṭajīrṇapiṇyākanāgaraiḥ |

ghṛtatailaṃ pacetsāmlaistacca khallīghnamuttamam ||

AS.Sū.11.21 tvakpatrarāsnāgaruśigrukuṣṭhairamlaprapiṣṭaiḥ savacāśatāhvaiḥ |

udvarttanaṃ khalliviṣūcikāghnaṃ tailaṃ vipakvaṃ ca tadarthakāri ||

AS.Sū.11.22 tadahaścopavāsyainaṃ viriktavadupācaret |

sāmānyeneti siddhoktā viṣūcyalasakakriyā ||

AS.Sū.11.23 āmadoṣeṣu tvannakāle jīrṇāhāraṃ doṣopaliptāmāśayaṃ stimitagurukoṣṭhamanannābhilāṣiṇamabhisamīkṣya pāyayeddoṣaśeṣapācanārthamauṣadhaṃ vahnisandhukṣaṇārthaṃ ca |

ajīrṇāhāraṃ punarna pāyayet |

yata āmadoṣadurbalo hyagniryugapadāmadoṣamauṣadhamāhārajātaṃ cāśaktaḥ paktum ||

AS.Sū.11.24 api caiṣā vibhramo 'tibalatvāduparatānalabalamāturaṃ sahasaivātipātatyet |

āmadoṣajānāṃ punarvikārāṇāmapatarpaṇenaivopaśamo bhavati ||

AS.Sū.11.25 tattu trividham |

laṅghanaṃ laṅghanapācanamavasecanaṃ ca |

tatra laṅghanamalpadoṣāṇām |

tena hyanilānalavṛdhyā vātātapaparīta ivālpaḥ salilāśayo 'lpadoṣaḥ praśoṣamāpadyate |

laṅghanapācanābhyāṃ madhyadoṣe vātātapābhyāṃ pāṃsubhasmāvakiraṇairiva cānatimahān salilāśayaḥ |

bahudoṣāṇāṃ punardoṣāvasecanameva kāryam |

na hyasrāvite palvalodakaughe śālyādipuṣṭirbhavati ||

AS.Sū.11.26 tasmātsantarpaṇanimittānāṃ nāntareṇāpatarpaṇamasti śāntiḥ |

apatarpaṇanimittānāṃ ca nāntareṇa santarpaṇamiti |

evamanyeṣāmapi vyādhīnāṃ yathāsvaṃ nidānaviparītamauṣadhamevāvacārayet |

sati tvanubandhe nidānaviparītamapāsya vyādhiviparītameva tadarthakāri vā |

vimuktāmadoṣasya punaḥ paripakvāmadoṣaśeṣasya dīpte cāgnāvabhyaṅgāsthāpanānuvāsanaṃ vividhasnehapānaṃ ca yuktyā prayojyam |

prasamīkṣya doṣauṣadhādīnāmavasthāntarāṇi |

bhavanti cātra ||

AS.Sū.11.27 yaḥ śyāvadantauṣṭhanakho 'lpasaṃjñaḥ chardyardito 'ntargatatāmranetraḥ |

kṣāmasvaraḥ srastasamastasandhiryāyānnaro 'sau punarāgamāya ||

AS.Sū.11.28 vyoṣaṃ karañjasya phalaṃ haridre mūlaṃ samāvāpya ca mātuluṅgyāḥ |

chayāviśuṣkā gulikāḥ kṛtāstā hanyurviṣūcīṃ nayanāñjanena ||

AS.Sū.11.29 śirīṣanaktāhvaphaṇijjabījatrāyantyapāmāargaphalaiśca varttiḥ |

bastasya mūtreṇa viṣūcikāghnī pralepadhūpāñjananasyayogaiḥ ||

AS.Sū.11.30 ajīrṇaṃ ca kaphādāmaṃ viṣṭabdhamanilādbhavet |

vidagdhaṃ pittakopena triprakāramiti smṛtam ||

AS.Sū.11.31 tatrāme gurutotkledaḥ śopho gaṇḍākṣikūṭayoḥ |

udgāraśca yathābhuktamavidagdhaḥ pravarttate ||

AS.Sū.11.32 viṣṭabdhe śūlamādhmānaṃ vividhā vātavedanāḥ |

malavātāpravṛttiśca stambho moho 'ṅgapīḍanam ||

AS.Sū.11.33 vidagdhe bhramatṛṇmūrchāḥ pittacca vividhā rujāḥ |

udgāraśca sādhūmāmlaḥ svedo dāhaśca jāyate ||

AS.Sū.11.34 laṅghanaṃ kāryamāme tu viṣṭabdhe svedanaṃ bhṛśam |

vidagdhe vamanaṃ yadvā yathāvasthaṃ hitaṃ bhavet ||

AS.Sū.11.35 ragīyaso bhavellīnādāmādeva vilambikā |

kaphavātānuviddhāmaliṅgā tatsamasādhanā ||

AS.Sū.11.36 rasaśeṣe 'nnavidveṣo hṛdayāśuddhigaurave |

tatrābhuktvā divasvapyāt kṣudvānadyāllaghuprati ||

AS.Sū.11.37 yāmaiścaturbhirdvābhyāṃ ca bhojyabhaiṣajyayoḥ same |

pāko 'gnauyuktayordrākca tīkṣṇe mande punaścirāt ||

AS.Sū.11.38 sabhaktamauṣadhaṃ tasmānmandāgneravacārayet |

pūrvāhṇe bhojanaṃ sātmyaṃ laghu dīpanabṛṃhaṇam ||

AS.Sū.11.39 prātarāśe tvajīrṇe 'pi sāyamāśo na duṣyati |

ajīrṇe sāyamāśe tu prātarāśo hi duṣyati ||

AS.Sū.11.40 divā prabodhyate 'rkeṇa hṛdayaṃ puṇḍarīkavat |

tasminvibuddhe srotāṃsi sphuṭatvaṃ yānti sarvaśaḥ ||

AS.Sū.11.41 vyāyāmācca vicārācca vikṣiptatvācca cetasaḥ |

na kledamupagacchanti divā tenāsya dhātavaḥ ||

AS.Sū.11.42 aklinneṣvannamāsiktamatyantena na duṣyati |

avidagdheṣviva payassvanyatsaṃmiśritaṃ payaḥ ||

AS.Sū.11.43 rātrau tu hṛdaye mlāne saṃvṛteṣvayaneṣu ca |

yānti koṣṭhe parikledaṃ saṃvṛte sarvadhātavaḥ ||

AS.Sū.11.44 klinneṣvanyadapakveṣu teṣvāsiktaṃ praduṣyati |

vidagdheṣu payassvanyāt payastapteṣvivāpitam |

naiśe tasmādajīrṇe 'nne nānyadbhuñjīta bhojanam ||

AS.Sū.11.45 udgāraśuddhirutsāho vegotsargo yathocitaḥ |

laghutā kṣutpipāsa ca jīrṇāhārasya lakṣaṇam ||

AS.Sū.11.46 prāyaḥ prajñāparādhena rogagrāmaḥ prajāyate |

nṛṇāmaśanalubdhānāṃ viśeṣeṇa viṣūcikā ||

AS.Sū.11.47 doṣopanaddhaṃ yadi līnamannaṃ pittolbaṇarayāvṛṇuyānna vahnim |

jāyeta duṣṭā tu tato budhukṣā yā mandabuddhīn viṣavannihanti ||

iti ekādaśo 'dhyāyaḥ ||