atha pañcadaśo 'dhyāyaḥ

AS.Sū.15.1 athāto mahākaṣāyasaṅgrahamadhyāyaṃ vyākhyāsyāmaḥ iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Sū.15.2 ānantyādauṣadhānāmāmayānāṃ cānantā eva kaṣāyāḥ |

ye tu sutarāmupayogavantaḥ prakarṣavartino vā te jīvanīyādisaṃjñāḥ |

pratyekaṃ daśakaṣāyasaṃyogāt pañcacatvāriṃśanmahākaṣāyā vakṣyante |

tatpratipatyarthameva mandabuddhīnām |

buddhimatāmudāharaṇāmātrapradarśanārtham |

śakyaṃ hi buddhimadbhiḥ svāduśītasnigdhādīn jīvantyādiṣu sādhāraṇān guṇānālocya kṣīrekṣudrākṣākṣoḍavidārīkandādiṣvapi tadguṇeṣu jīvanīyāditvamavadhārayitum |

yathoktānusaraṇameva tu śreyo mandabuddheriti |

vyastāśca te catvāri pañcāśadadhikāni tadabhidhānānyeva |

yadyapi tāni tānyeva dravyāṇīti dravyasaṅkaraḥ kaṣāyeṣu tathāpi na saṃjñāvirodhaḥ |

ekasyāpi bahukāryanirvartanāt |

tatra lavaṇavarjyā rasāḥ kalpanāyāṃ kaṣāyā ityucayante |

tadyonitvāt |

lavaṇasya yato niryāsādikalpanānāmasambhavaḥ |

pṛthagupayogopakārarahitatvācca nairathakyamiti ||

AS.Sū.15.3 bhavati cātra |

jīvantīkākolyau dve mede mudgamāṣaparṇyau ca |

ṛṣabhakajīvakamadhukaṃ ceti gaṇo jīvanīyākhyaḥ ||

AS.Sū.15.4 vāṭyā balā payasyākākolyāvikṣuvājigandhe ca |

kṣīriṇirājakṣavake bhāradvājī ca bṛṃhaṇīyo 'yam ||

AS.Sū.15.5 haimavatī ciribilvaṃ mustā kuṣṭhaṃ vacā haridre ca |

citrakakaṭukātiviṣā vargoyaṃ lekhanīyākhyaḥ ||

AS.Sū.15.6 arkairaṇḍau citrā citrakaciribilvaśaṅkhinīsaralā |

hemakṣīrī kaṭukā vahnimukhī bhedanīyo 'yam ||

AS.Sū.15.7 madhumadhukapṛśniparṇīkaṭphalalodhrapriyaṅgudhātakyaḥ |

ambaṣṭhakī samaṅgā mocarasaśceti sandhānaḥ ||

AS.Sū.15.8 hiṅgumaricāmlavetasa dīpyakabhallātakāsthisaṃyogāt |

vargaḥ sapañcakolo nirdiṣṭo dīpanīyo 'yam ||

AS.Sū.15.9 aindryatirasā payasyā ṛṣyaproktā sthirā balātibalā |

iti balyo daśako 'yaṃ hayagandhā rohiṇī ṛṣabhaḥ ||

AS.Sū.15.10 candanatuṅgapayasyā sitālatāmadhukapadmakośarim |

varṇyo gaṇoyamudito mañjiṣṭhāsārivāsahitaḥ ||

AS.Sū.15.11 haṃsapadībṛhatīdvayamṛdvīkāsārivekṣumūlāni |

kaiḍaryamadhukakṛṣṇāḥ savidāryaḥ kaṇṭhajananāni ||

AS.Sū.15.12 vṛkṣāmlabadaradāḍimakuvalāmrāmrātālikucakaramardam |

hṛdyaṃ samātuluṅgāmlavetasaṃ viddhi vargamimam ||

AS.Sū.15.13 nāgaracavikācitrakaviḍaṅgamūrvāmṛtāvacāmustāḥ |

sahapippalīpaṭolāstṛptighno 'yaṃ gaṇaḥ prathitaḥ ||

AS.Sū.15.14 kuṭajaphalabilvacitrakamahauṣadhaprativiṣāvacācavikāḥ |

dhanvayavāsaṃ pathyā dāruharidrāgaṇo 'yamarśoghnaḥ ||

AS.Sū.15.15 khadirāmalakāruṣkaraniśābhayāsaptaparṇakaravīrāḥ |

kuṣṭhāghnāścatuṅgulaviḍaṅgajātipravālāśca ||

AS.Sū.15.16 naladakṛtamālacandanasarṣapaghananimbakuṭajamadhukāni |

kaṇḍūṃ dāruharidrāsanaktamālāni nighnanti ||

AS.Sū.15.17 akṣīvamaricakebukaviḍaṅgagaṇḍīrakiṇihinirguṇḍyaḥ |

ghnanti krimīn śvadaṃṣṭrāviṣākhuparṇyastathā na cirāt ||

AS.Sū.15.18 mañjiṣṭhāśleṣmātakarajanīsuvahāśirīṣapālindyaḥ |

sailācandanakatkāḥ sasinduvārā viṣaṃ ghnanti ||

AS.Sū.15.19 śālikuśakāśaṣaṣṭikavīraṇadarbhekṣuvālikekṣūṇām |

tadvad gundrotkaṭayormūlamalaṃ stanyajananāya ||

AS.Sū.15.20 pāṭhānāgarasuratarughanāmṛtāsārivendrayavamūrvāḥ |

kaṭukākirātatiktaṃ vargo 'yaṃ stanyaśuddhikaraḥ ||

AS.Sū.15.21 medākākolīdvayavṛkṣaruhājīvakarṣabhakuliṅgāḥ |

śukrajanano gaṇo 'yaṃ saha jaṭilāśūrpaparṇībhiḥ ||

AS.Sū.15.22 kuṣṭhailavālukakaṭphalakāṇḍekṣvikṣvabdhiphenakośīraiḥ |

vasukekṣurakaiḥ śukraṃ śudhyet sakadambaniryāsaiḥ ||

AS.Sū.15.23 drākṣākākolīdvaya madhuparṇīmadhukajīvakavidāryaḥ |

snehopagāḥ samedā jīvantīśāliparṇīkāḥ ||

AS.Sū.15.24 saubhañjanakapunarnavavṛścīvakulatthamāṣabadarāṇi |

svedopagāni vidyāt sayavatilārkorupūgāni ||

AS.Sū.15.25 lājāmrabadaradāḍimayavaṣaṣṭikamātuluṅgasevyāni |

jambvāmrapallavāni ca vaminigrahaṇāni mṛtsā ca ||

AS.Sū.15.26 nāgaradhanvayavāsakavālakaparpaṭakacandanaguḍūcyaḥ |

bhūnimbaghanapaṭolī kustumbaryastṛṣaṃ ghnanti ||

AS.Sū.15.27 bṛhatīdvayavṛkṣaruhāpuṣkaramūlābhayākaṇāśṛṅgyaḥ |

hidhmāṃ nighnanti śaṭī durālabhā badarabījaṃ ca ||

AS.Sū.15.28 śāmānantā padmā kaṭvaṅgaḥ padmakesaraṃ lodhram |

dhātakikusumasamaṅgāmocarasāmrāsthi viḍgrahaṇam ||

AS.Sū.15.29 jambūsallakimadhukaṃ nīlotpalakacchurātilaśryāhvam |

bhṛṣṭā ca mṛt payasyā saśālmalī viḍvirajanāni ||

AS.Sū.15.30 jambvāmrodumbaravaṭakapītanaplakṣapippalāśmantam |

bhallātasomavalkaṃ mūtragrahaṇāy nirdiṣṭam ||

AS.Sū.15.31 kamalanalinakumuda madhukasaugandhikadhātakīlatākusumam mūtraṃ nayati virāgaṃ sotpalaśatapatrapuṇḍarīkaṃ ca ||

AS.Sū.15.32 vṛkṣādanīśvadaṃṣṭrādarbhetkaṭavasukavaśirakuśakāśāḥ |

mūtraṃ virecayeyurgundrā pāṣāṇabhedaśca ||

AS.Sū.15.33 drākṣāmalakapunarnabavṛścīvadurālabhābhayākṛṣṇāḥ |

kāsaṃ ghnanti saśṛṅgī tāmalakī kaṇṭakārī ca ||

AS.Sū.15.34 caṇḍāmlavetasaśaṭī tāmalakīsurasahiṅgujīvantyaḥ |

puṣkaramūlailāguruvargo 'yaṃ śvāsaśamanāya ||

AS.Sū.15.35 drākṣāpīluparūṣakamañjiṣṭhāsārivāmṛtāpāṭhāḥ |

triphalā ceti gaṇo 'yaṃ jvarasya śamanāy nirdiṣṭaḥ ||

AS.Sū.15.36 dāḍimaphalguparūṣakapriyālayavaṣaṣṭikekṣubadarāṇi |

śramanāśanāni vidyād drākṣākharjjūrasahitāni ||

AS.Sū.15.37 padmakalājośīraṃ madhukotpalasārivāsitodīcyam |

kāśmaryaphalaṃ candanameṣa gaṇo dāhahā proktaḥ ||

AS.Sū.15.38 natanāgarāguruvacādhānyakabhūtīkapippalīvyāghrayaḥ |

śītaṃ śamayantyacirāt syonākaḥ sāgnimanthaśca ||

AS.Sū.15.39 tindukapriyālavījakasaptacchadakhadirakadarabadarāṇi |

arimedavājikarṇau kakubhaścodardaśamanāni ||

AS.Sū.15.40 kākolyelā sevyaṃ nidigdhike śālipṛśniparṇyau ca |

ghnantyaṅgamardamacirācandanamadhukorubūkaṃ ca ||

AS.Sū.15.41 dīpyakamaricājājīgaṇḍīraṃ sājagandhamatha śūlam |

śamayati sapañcakolaṃ śophaṃ daśamūlamādyaṃ ca ||

AS.Sū.15.42 madhumadhukalājagairikaphalinīmocarasamṛtkapālāni |

saṃsthāpayanti rudhiraṃ rudhiraṃ ca saśarkaraṃ lodhram ||

AS.Sū.15.43 śailailavālukaṭphalamocarasāśokapadmakaśirīṣam |

sthāpayati vedanāmatha sahatuṅgakadambavidulaṃ ca ||

AS.Sū.15.44 kaiḍaryahiṅgucorakapalaṅkaṣāśokarohiṇivayasthāḥ |

pūtyarimedo jaṭilāgolomivacāśca saṃjñādāḥ ||

AS.Sū.15.45 aindrī dūrvāmoghāviṣvaksenā vyathā śivāriṣṭā |

brāhmī savāṭyapuṣpī śatavīryā sthāpayed garbham ||

AS.Sū.15.46 amṛtā pathyā dhātrī jīvantī śreyasī sthirāyuktā |

maṇḍūkaparṇyatirasā sthāpayati punarnavā ca vayaḥ ||

AS.Sū.15.47 iti nānāvidhavyādhivighātārthamudāhṛtāḥ |

yogā rogāturavaśāt kalpayettān yathāyatham ||

iti pañcadaśo 'dhyāyaḥ |