atha saptadaśo 'dhyāyaḥ |

AS.Sū.17.1 athāto dravyādivijñānīyamadhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Sū.17.2 iha hi dravyaṃ pañcamahābhūtātmakam |

tasyādhiṣṭhānaṃ pṛthivī yonirudakaṃ khānilānalasamavāyānnirvṛttiviśeṣau |

utkarṣeṇa tu vyapadeśaḥ |

tasmādbhūtasamavāyasambhavānnaikarasaṃ dravyam |

tataśca naikadoṣā vyādhayaḥ ||

AS.Sū.17.3 tatra vyakto rasaḥ |

anurasastu rasenābhibhūtatvādavyakto vyakto vā kiñcidante |

rasasya tu chedanopaśamane dve karmaṇī |

hitāhitau prabhāvau |

tadāśrayeṣu ca dravyasaṃjñakeṣu pṛthivyādiṣu guṇāḥ prakṛtivikṛtivicāradeśakālavaśādgurvādayo raseṣu sāhacaryādupacaryante ||

AS.Sū.17.4 tatra dravyaṃ gurukaṭhinaviśadamandasāndrasthūlasthiragandhaguṇabahulaṃ pārthivaṃ upacayagauravasaṅghātasthairyakaram ||

AS.Sū.17.5 dravasnigdhaśītagurumandasāndrasaramṛdupicchilarasaguṇabahulamaudakaṃ upakledasnehabandhaviṣyandamārdavaprahlādakaram ||

AS.Sū.17.6 tīkṣṇoṣṇarūkṣasūkṣmalaghuviśadarūpaguṇabahulamāgneyaṃ dāhapākaprakāśaprabhāvarṇakaram ||

AS.Sū.17.7 rūkṣasūkṣmalaghuviśadavikāṣivyavāyiśītakharasparśaguṇabahulaṃ vāyvyaṃ raukṣyalāghavavaiśadyaglānivicārakaram ||

AS.Sū.17.8 sūkṣmalaghuviśadaślakṣṇavyavāyiviviktaśabdaguṇabahulamākāśātmakaṃ sauṣiryalāghavakaram ||

AS.Sū.17.9 itthaṃ ca nānauṣadhabhūtaṃ jagati kiñcid dravyamasti vividhārthaprayogavaśāt ||

AS.Sū.17.10 tatrāgnimārutātmakaṃ prāyeṇordhvabhāgikam |

tayorhilāghavādūrdhvagatitvāccāgneḥ plavanatvācca mārutasya ||

AS.Sū.17.11 bhūmyaudakātmakaṃ tu prāyeṇādhobhāgikam |

tayorhi gauravānimnagatvācca toyasya ||

AS.Sū.17.12 vyāmiśrātmakamubhayatobhāgam ||

AS.Sū.17.13 śamanaṃ tu doṣaviparītaguṇamuktaṃ prāk |

tatsaṅkare ca yato bāhulyena kāryakartṛtvaṃ bhavati yadevādhikaṃ tadeva tatkāryakaramiti vyapadeśaḥ |

tathānilātmakaṃ grāhi |

analātmakaṃ dīpanapācanam |

ubhayātmakaṃ lekhanam |

bhūmyudakātmakaṃ bṛṃhaṇam ||

AS.Sū.17.14 tatra kaṭvamlalavaṇā vīryeṇa yathottaramuṣṇāḥ |

tiktakaṣāyamadhurāḥ śītāḥ ||

AS.Sū.17.15 tiktakaṭukaṣāyā rūkṣā baddhaviṇmūtramārutāḥ |

lavaṇāmlamadhūrāḥsnigdhāḥsṛṣṭaviṇmūtramārutāḥ ||

AS.Sū.17.16 lavaṇakaṣāyamadhurā guravaḥ |

tadvadamlakaṭukatiktā laghavaḥ |

anye punargurulaghusnigdharūkṣasādhāraṇaṃ lavaṇamicchanti ||

AS.Sū.17.17 vīryaṃ tu kecid gurulaghusnigdharūkṣatīkṣṇamandaśītoṣṇabhedenāṣṭavidhamāhuḥ |

apare punaḥ paṭhanti ||

AS.Sū.17.18 vīryaṃ dravyasya tadjñeyaṃ yadyogāt kriyate kriyā |

nāvīryaṃ kurute kiñcit sarvā vīryakṛtā hi sā ||

AS.Sū.17.19 tairapi caivamatiprakṛṣṭaśaktiyuktānāmaśeṣaudhaguṇasārabhūtānāmaṣṭānāmeva gurvādīnāṃ vīryasaṃjñā viśiṣṭāmnāyavihitāpi laukikīti samudbhāvyate |

tathā hi tayā rasavipākaguṇāntaravijayino bhūyāṃsaśca variṣṭhāśca guṇāḥ saṅgṛhītāḥ |

viśeṣavṛtyā ca tatra tatra dravyasvarūpakathane vyavahāraḥ pravṛttito bhavati |

ata eva sarvātiśāyī dravyasvabhāvaḥ prabhāva ityāmnātaḥ |

satyapi ca kriyānirvarttanasāmānye tadviparītā rasādayo vīryākhyayā prabhāvasaṃjñayā vā na parāmṛśyante ||

AS.Sū.17.20 anye tu gurvādīnāmagnīṣomātmakatvādādānavisargavibhāagena kālasya coṣṇaśītātmakatvād dvividhamevāmananti |

evaṃ cāhuḥ ||

AS.Sū.17.21 nānātmakamapi dravyamagnīṣomau mahābalau |

vyaktāvyaktaṃ jagadiva nātikrāmati jātucit ||

AS.Sū.17.22 tatroṣṇaṃ dahanapacanasvedanavilayanānilakaphaśamanāni karoti ||

AS.Sū.17.23 śītaṃ hlādanastambhanajīvanaraktapittaprasādanādīni ||

AS.Sū.17.24 iti vīryamuktaṃ vipākastūcyate |

vipākastu prāyaḥ svāduḥ svādulavaṇayoramlo 'mlasya kaṭuritareṣām |

rasairasau tulyaphalaḥ ||

AS.Sū.17.25 dravyaguṇaviśeṣeṇa cāsyālpamadhyabhūyastvamupalakṣayet ||

AS.Sū.17.26 parāśarastu paṭhati |

pākāstrayo rasānāmamlo 'mlaṃ pacyate kaṭuḥ kaṭukam |

catvāro 'nye madhuraṃ saṅkīrṇarasāstu saṅkīrṇam ||

AS.Sū.17.27 kaṭutiktakaṣāyāṇāṃ kaṭuko yeṣāṃ vipāka iti pakṣaḥ |

teṣāṃ pittavighāte tiktakaṣāyau kathaṃ bhavataḥ ||

AS.Sū.17.28 tatra yanmadhuraṃ rasavipākayoḥ śītavīryaṃ ca dravyaṃ yaccāmlaṃ tayoruṣṇavīryaṃ ca yadvā kaṭukaṃ teṣāṃ yathāsvaṃ rasebhyaḥ prāyo guṇān doṣakopaśamanatvaṃ ca vidyāt |

tadyathā kṣīramadirāmaricādīnām ||

AS.Sū.17.29 rasādisaṅkareṇa tvanyathātvam |

yathā madhu madhuraṃ śleṣmāṇaṃ śamayati kaṭuvipākatayā |

sakaṣāyatvādraukṣyācca vātaṃ janayati śītavīryatvācca |

tathā yavo 'pi |

ānūpaudakapiśitaṃ śītamapi pittaṃ karotyuṣṇavīryatvāt |

tathā tailaṃ kaṭuvipākatayā ca vipākata eva baddhaviṇmūtram |

amlaṃ kāñjikaṃ kaphaṃ jayati rūkṣoṣṇatvāt kapitthaṃ tu raukṣyāt pittaṃ tu śītavīryatvāt |

āmalakaṃ pittaṃ śītavīryatvāt svādupākatayā ca kaphaṃ raukṣyāllāghavācca śaityaraukṣyalāghavaistu na vātam |

lavaṇaṃ saindhavaṃ svādupākatayā pittaṃ jayati lāghavāt kaphaṃ jayati |

kaṭukāpi śuṇṭhī snehauṣṇyasvādupākairvātaṃ kṣapayati pippalī ca |

laśuno 'pi snehauṣṇyagauravaiḥ |

palāṇḍuśca |

sa tu snehagauravābhyāṃ janayati śleṣmāṇam |

vṛddhaṃ ca mūlakaṃ svādupākatayā |

snigdhāni tiktāni vyāghrīviśalyārkāgarūṇyuṣṇavīryatvāt pittaṃ janayanti |

kaṣāyatiktaṃ mahat pañcamūlaṃ vātaṃ jayati na tu pittaṃ uṣṇavīryatvāt |

kaṣāyaśca kulattho 'mlapākatayā cetyetannidarśanamātramuktam ||

AS.Sū.17.30 tasmāt |

kiñcidrasena kurute karma pākena cāparam |

dravyaṃ guṇena vīryeṇa prabhāveṇaiva kiñcana ||

AS.Sū.17.31 yadad dravye rasādīnāṃ balavattvena vartate |

abhibhūyetarāṃstattat kāraṇattvaṃ prapadyate ||

AS.Sū.17.32 viruddhaguṇasaṃyoge bhūyasālpaṃ hi jīyate ||

AS.Sū.17.33 rasaṃ vipākastau vīryaṃ prabhāvastānyapohati |

balasāmye rasādīnāmiti naisargikaṃ balam ||

AS.Sū.17.34 viruddhā api cānyonyaṃ rasādyāḥ kāryasādhane |

nāvaśyaṃ syurvighātāya guṇadoṣā mitho yathā ||

AS.Sū.17.35 rasavīryaprabhṛtayo bhūtotkarṣāpakarṣataḥ |

ekarūpā virūpā vā dravyaṃ samadhiśerate ||

AS.Sū.17.36 mādhuryaśaityapaicchilyasnehagauravamandatāḥ |

saha vṛttyā sthitāḥ kṣīre natvānūpaudakāmiṣe ||

AS.Sū.17.37 guṇā dravyeṣu ye coktāsta eva tanudoṣayoḥ |

sthitivṛddhikṣayāstasmātteṣāṃ hi dravyahetukāḥ ||

AS.Sū.17.38 rasaṃ vidyānnipātena tenādhivasanena ca |

vīryaṃ vipākaṃ dravyāṇāṃ karmaṇaḥ pariniṣṭhayā ||

AS.Sū.17.39 madhuraskandhanirdiṣṭaghṛtatailaguḍādiṣu |

guṇāsvādādībhedena rasaṣaṭkaṃ na yujyate ||

AS.Sū.17.40 astu bhedādasaṅkhyatvamaikyaṃ vāsvādalakṣaṇāt |

bhūtotkarṣāpakarṣeṇa bhedo yo 'lpena kalpyate ||

AS.Sū.17.41 saṅkīrṇatvāt phale cāsau tulyatvānna vivakṣyate |

gurvādīnāṃ viśeṣe 'pi svajāteranatikramāt ||

AS.Sū.17.42 saṅkhyābhedo yathā nāsti rasānāmapi sa kramaḥ |

dṛṣṭaṃ mukhopalepādi yatsarveṣu ghṛtādiṣu ||

AS.Sū.17.43 na ca taddāḍimādyeṣu ṣaḍevāto rasāḥ smṛtāḥ |

ānantyaikatvayośca syānna vicitrārthatantraṇam ||

AS.Sū.17.44 gurvāaṃdyā vīryamucyante śaktimanto 'nyathāguṇāḥ |

parasāmarthyahīnatvāt guṇā evetare guṇāḥ ||

AS.Sū.17.45 yathārasaṃ jaguḥ pākān ṣaṭ kecittadasāmpratam |

yatsvādurvrīhiramlatvaṃ na cāmlamapi dāḍimam ||

AS.Sū.17.46 yāti tailaṃ ca kaṭutāṃ kaṭukāpi na pippalī |

yathārasatve pākānāṃ na syādevaṃ viparyayaḥ ||

AS.Sū.17.47 yasmādṛdṣṭo yavaḥ syādurgururapyanilapradaḥ |

dīpanaṃ śītamapyājyaṃ vasoṣṇāpyagnisādinī ||

AS.Sū.17.48 kaṭupāko 'pi pittaghno mudgo māṣastu pittalaḥ |

svādupāko 'pi calakṛt snigdhoṣṇaṃ guru phāṇitam ||

AS.Sū.17.49 rasaḥ svāduryathā caitattathānyeṣvapi dṛśyate |

vātalaṃ kaphapittaghnamamlamapyākṣakīphalam ||

AS.Sū.17.50 kurute dadhi gurveva vahniṃ pārāvataṃ na tu |

kapitthaṃ dāḍimaṃ sāmlaṃ grāhi nāmalakīphalam ||

AS.Sū.17.51 kaṣāyā grāhiṇī śītā dhātakī na harītakī |

apradhānāḥ pṛthak tasmādrasādyāḥ saṃśritāstute ||

AS.Sū.17.52 prabhāvaśca yato dravye dravyaṃ śreṣṭhamato matam |

rasādisāmye yat karma viśiṣṭaṃ tat prabhāvajam ||

AS.Sū.17.53 dantī rasādyaistulyāpi citrakasya virecanī |

madhukasya ca mṛdvīkā ghṛtaṃ kṣīrasya dīpanam ||

AS.Sū.17.54 kaṭupākarasasnigdhagurutvaiḥ kaphavātajit |

laśuno vātakaphakṛnna tu taireva yadguṇaiḥ ||

AS.Sū.17.55 mitho viruddhān vātādīn lohitādyā jayanti yat |

kurvanti yavakādyāśca tatprabhāvavijṛmbhitam ||

AS.Sū.17.56 śirīṣādirviṣaṃ hanti svapnādyaṃ tadvivṛddhaye |

maṇimantrauṣadhīnāṃ ca yat karmavividhātmakam ||

AS.Sū.17.57 śalyāharaṇapuñjanmarakṣāyurddhīvaśādikam |

darśanādyairapi viṣaṃ yanniyacchati cāgadaḥ ||

AS.Sū.17.58 virecayati yad vṛṣyamāśu śukraṃ karoti vā |

ūrdhvādhobhāgikaṃ yacca dravyaṃ yacchamanādi ca ||

AS.Sū.17.59 mātrādi prāpya tattacca yat prapañcena varṇitam |

tacca prabhāvajaṃ sarvamato 'cintyaḥ sa ucyate ||

AS.Sū.17.60 rasena vīryeṇa guṇaiśca karma dravyaṃ vipākena ca yadvidadhyāt |

sadyo 'nyathā tat kurute prabhāvāddhetoratastatra na gocaro 'sti ||

iti saptadaśo 'dhyāyaḥ |