atha ekonaviṃśo 'dhyāyaḥ |

AS.Sū.19.1 athāto doṣādivijñānīyamadhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ |

doṣadhātumalamūlo hi dehaḥ |

tasmātteṣāṃ lakṣaṇamupadekṣyāmaḥ |

tamucchvāsaniśvāsotsāhapraspandanendriyapāṭavavegapravartanādibhirvāyuranugṛhṇāti |

paktyūṣmābhilāṣakṣutpipāsāprabhāprasādadarśanamedhāśauryamārdavādibhiḥ pittam |

sthairyasnehasandhibandhavṛṣatākṣamādhīdhṛtibalālaulyādibhiḥ śleṣmā ||

AS.Sū.19.2 tuṣṭiprīṇanaraktapuṣṭibhistu rasaḥ |

jīvanavarṇaprasādanamāṃsapoṣaṇairasṛk |

dehalepamalamedaḥpuṣṭibhirmāṃsam |

netragātrasnigdhatāsnehadārḍhyāsthipuṣṭibhirmedaḥ |

dehordhvatādhāraṇamajjapoṣaṇābhyāmasthi |

snehabalāsthipūraṇaśukrapuṣṭibhirmajjā |

harṣabalagarbhotpādanaiḥ śukram |

avaṣṭambhānilānaladhāraṇaiḥ śakṛt |

annakledanirvāhaṇena mūtram |

kledatvaksneharomadhāraṇaiḥ sveda iti ||

AS.Sū.19.3 kārśyakārṣṇyagātrakampasphuraṇoṣṇakāmitāsaṃjñānidrānāśabalendriyopaghātāsthiśūlamajjāśoṣamalasaṅgādhmānāṭopamohadainyabhayaśokapralāpādibhirvṛddho vāyuḥ pīḍayati |

pītatvagglānīndriyadaurbalyaujovisraṃsaśītābhilāṣadāhatiktāsyatātṛṇmūrcchālpanidratākrodhādibhiḥ pittam |

śvaityaśaityasthaulyālasyagauravāṅgasādasrotaḥpidhānamūrcchātandrānidrāśvāsakāsaprasekahṛllāsāgnisādasandhiviśleṣādibhiḥ śleṣmā ||

AS.Sū.19.4 prasekārocakāsyavairasyahṛllāsasrotorodhasvādudveṣāṅgamardādibhiranyaiśca śleṣmavikāraprāyaiḥ rasaḥ |

kuṣṭhavisarpapiṭakāsṛgdarākṣimukhameḍhragudadāhagulmavidradhiplīhavyaṅgakāmalāgnināśatamaḥpraveśaraktāṅganetratāvātaraktapittādibhiranyaiśca pittavikāraprāyairasṛk |

galagaṇḍa gaṇḍamālārbudagranthitālujihvākaṇṭharogasphiggalauṣṭhabāhūdarorujaṅghāgauravavṛddhibhiḥ śleṣmaraktavikāraprāyaiśca māṃsam |

pramehapūrvarūpaiḥ sthaulyopadravaiścānyairapi śleṣmaraktamāṃsavikāraprāyairmedaḥ |

adhyasthibhiradhidantaiścāsthi |

netrāṅgaraktagauravaiḥ parvasu ca sthūlamūlārurbhirmajjā |

atistrīkāmatāśukrāśmarīsambhavābhyāṃ śukrādhikyam |

kukṣiśūlāṭopagauravaiḥ śakṛdādhikyam |

bastitodādhmānairmūtrādhikyam |

kaṇḍūdaurgandhyaiḥ svedaḥ |

anye 'pi ca dūṣikādimalā bāhulyadravatākaṇḍūgauravaiḥ ||

AS.Sū.19.5 prasekārucihṛllāsasaṃjñāmohālpavākceṣṭatāprahaṣāṅgasādāgnivaiṣamyādibhiḥ kṣīṇo vāyuḥ pīḍayati |

stambhaśaityāniyatatodārocakāvipākāṅgapāruṣyakampagauravanakhanayanaśauklyādibhiḥ pittam |

bhramodveṣṭanānidrāṅgamardapariploṣatodadavadāhasphoṭanavepanadhūmāyanasandhiśaithilyahṛdayadravaśleṣmāśayaśūnyatādibhiḥ śleṣmā ||

AS.Sū.19.6 śabdāsahatvahṛdayadravakampaśoṣaśūlaśūnyatāspandanaghaṭṭanairalpayāpi ca ceṣṭayā śramatarṣābhyāṃ rasaḥ |

tvagraukṣyāmlaśītābhilāṣasirāśaithilyairasṛk |

sphiggaṇḍādiśuṣkatātodaraukṣyākṣaglānisandhisphoṭanadhamanīśaithilyairmāṃsam |

plīhavṛddhikaṭīsvāpasandhiśūnyatāṅgaraukṣyakārśyaśramaśoṣameduramāṃsābhilāṣairmāṃsakṣayoktaiśca medaḥ |

dantanakharomakeśaśātanaraukṣyapāruṣyasandhiśaithilyāsthitodāsthibaddhamāṃsābhilāṣairasthi |

asthisauṣiryanistodadaurbalyabhramatamodarśanairmajjā |

śramadaurbalyāsyaśoṣatimiradarśanāṅgamardapāṇḍutāsadanaklaibyamuṣkatodameḍhradhūmāyanaiścirācca niṣekeṇa saraktaniṣekeṇa vā śukram |

saśabdasya vāyoḥ kukṣau tiryagūrdhvaṃ ca bhramaṇenāntraveṣṭanena pārśvahṛdayapīḍanenālpatayā ca śakṛt |

bastinistodamukhaśoṣakṛchrālpavivarṇamūtratādibhiḥ sarudhiramūtratayā vā mūtram |

stabdharomakūpatāromacyavanatvakparipāṭanasvāpapāruṣyasvedanāśaiḥ svedaḥ ||

AS.Sū.19.7 anye 'pi ca malā yathāyathaṃ malāyanaṃ śoṣaśūnyatvalāghavaiḥ |

viparītaguṇakṣayavṛddhibhyāṃ ca vṛddhikṣayāvupalakṣayet |

malānāṃ tvatisaṅgotsargābhyāṃ ca vṛddhikṣayau |

vṛddhestu malānāṃ kṣayaḥ pīḍayati sutarāmanaucityāt ||

AS.Sū.19.8 tatrāsthani sthito vāyurasṛksvedayoḥ pittam |

śeṣeṣu śleṣmā |

tasmādekavṛddhikṣayakāraṇatvameṣām |

na tvevamasthivāyvoḥ |

sarvaiva hi vṛddhiḥ prāyo 'tisantarpaṇanimittatvācchleṣmaṇānugatā |

tadviparyayācca kṣayo vāyunā |

tasmāllaṅghanabṛṃhaṇābhyāṃ vṛddhikṣayajān vikārānupacaret |

pavane tu bṛṃhaṇalaṅghanābhyām |

sarvatra ca dravyaguṇakarmaviparyayatulyabhāvenāviruddhena ||

AS.Sū.19.9 dhātavaḥ khalu śārīrāḥ samānaiḥ samānaguṇabhūyiṣṭhairvāhāravihārairabhyasyamānairvṛddhimāpnuvanti |

hrāsaṃ tu viparītairviparītaguṇabhūyiṣṭharvā |

tathā hi dehadhātavo ye guravaste gurubhiraikyakāritayopacīyante |

laghavastu laghubhistadviparītaistu pṛthaktvakāribhirapacīyante |

tasmādanyebhyo dravyebhyo 'pi sutarāṃ raktamāpyāyyate raktena māṃsaṃ māṃsena medo medasāsthi taruṇāsthnā majjā majñā śukraṃ śukreṇāmagarmeṇa garbhaḥ |

yatra tvevaṃ lakṣaṇena sāmānyena sāmānyavatāmāhāravihārāṇāmasānnidhyaṃ syāt sannihitānāṃ cābhyavaharaṇamaśakyaṃ viruddhatvād ghṛṇitvādaruceranyasmādvā kāraṇāntarāt |

tatra samānaguṇabhūyiṣṭhānāmanyaprakṛtīnāmāhāravihārāṇāmabhyavahāraḥ śreyān ||

AS.Sū.19.10 tadyathā śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītānāmapareṣāṃ ca dravyāṇām |

karmāpi yadyasya dhātoḥ samānakriyatayā vṛddhikaraṃ tasya tasya vṛddhimabhilaṣatā tattadāsevyam |

tathaiva catulyakriyatayā hrāsakaraṃ tadarthineti |

api ca |

viśeṣato raktavṛddhijān raktanirharaṇaprasādanakāyavirecanena |

māṃsavṛddhijān saṃśodhanaśastrakṣārāgnikarmabhiḥ |

medojān sthaulyakārśyakriyākrameṇa |

rasakṣayajān māṃsarasamadyakṣīraiḥ |

asthikṣayajān bastibhistiktopahitaiḥ ksīrabastibhiśca |

śakṛdvṛddhijānatīsāravidhānena |

śakṛtkṣayajānyavamāṣakulmāṣājameṣamadhyādibhiḥ |

mūtravṛddhikṣayajān mehakṛchracikitsayā |

svedakṣayajānabhyaṅgavyāyāmamadyasvapnanivātaśaraṇasvedairiti |

bhavati cātra ||

AS.Sū.19.11 ye pācakāṃśā dhātusthāsteṣāṃ māndyātitaikṣṇyataḥ |

vṛddhiḥ kṣayaśca dhātūnāṃ jāyate śṛṇu cāparam ||

AS.Sū.19.12 pāramparye 'pi dāvāgnestattat prāpyendhanaṃ śikhā |

vṛddhikṣayau yathā yāti tadvaddhātuparamparā ||

AS.Sū.19.13 dravyaṃ tulyaṃ viśiṣṭaṃ hi svaṃ svaṃ vṛdhdyai kṣayāya ca |

pratyātmabījaniyataṃ bhṛśamāśu prajāyate ||

AS.Sū.19.14 pūrvo dhātuḥ paraṃ kuryāt vṛddhaḥ kṣīṇaśca tadvidham |

doṣā duṣṭā rasairdhātūn dūṣayantyubhaye malān ||

AS.Sū.19.15 adho dve sapta śirasi khāni svedavahāni ca |

malā malāyanāni syuryathāsvaṃ teṣvato gadāḥ ||

AS.Sū.19.16 vakṣyante vātajāstatra nidāne vātaraugike |

pittaṃ tvaci sthitaṃ kuryādvisphoṭakamasūrikāḥ ||

AS.Sū.19.17 rakte visarpaṃ dāhaṃ ca māṃse māṃspākakothanam |

sadāhānmedasi granthīn svedātyudvamanaṃ tṛṣam ||

AS.Sū.19.18 asthni dāhaṃ bhṛśaṃ majñi hāridranakhanetratām |

pūtipītāvabhāsaṃ ca śukraṃ śukrasamāśritam ||

AS.Sū.19.19 sirāgataṃ krodhanatāṃ pralāpaṃ snāvagaṃ tṛṣam |

koṣṭhagaṃ madatṛḍdāhān vyāpino 'nyāṃścayakṣmaṇaḥ ||

AS.Sū.19.20 śleṣmā tvaci sthitaḥ kuryāt stambhaṃ śvetāvabhāsatām |

pāṇḍūvāmayaṃ śoṇitago māṃsasaṃstho 'rbudāpacīḥ ||

AS.Sū.19.21 ārdracarmāvanaddhābhagātratāṃ cātigauravam |

medogaḥ sthūlatāṃ mehamasthnāṃ stabdhatvamasthigaḥ ||

AS.Sū.19.22 majjagaḥ śuklanetratvaṃ śukrasthaḥ śukrasañcayam |

vibandhaṃ gauravaṃ cāti sirāsthaḥ stabdhagātratām ||

AS.Sū.19.23 snāyugaḥ sandhiśūlatvaṃ koṣṭhago jaṭharonnatim |

arocakāvipākau ca tāṃstāṃśca kaphasambhavān ||

AS.Sū.19.24 viṇmūtrayoḥ sāśrayayostatra tatropadekṣyate |

upatāpopaghātau tu svāśrayendriyagā malāḥ ||

AS.Sū.19.25 vyāyāmādūṣmaṇastaikṣṇyādahitācaraṇādapi |

koṣṭhācchākhāsthimarmāṇi drutatvānmārutasya ca ||

AS.Sū.19.26 doṣā yānti tathā tebhyaḥ srotomukhaviśodhanāt |

vṛdhyābhiṣyandanātpākātkoṣṭhaṃ vāyośca nigrahāt ||

AS.Sū.19.27 tatrasthāśca vilamberan bhūyo hetupratīkṣiṇaḥ |

te kālādibalaṃ labdhvā kupyantyanyāśrayeṣvapi ||

AS.Sū.19.28 tatrānyasthānasaṃstheṣu tadīyāmabaleṣu tu |

kuryāccikitsāṃ svāmeva balenānyābhibhāviṣu ||

AS.Sū.19.29 āgantuṃ śamayeddoṣaṃ sthāninaṃ pratikṛtya vā |

tejo yatsarvadhātūnāmojastat paramucyate |

mṛdu somātmakaṃ śuddhaṃ raktamīṣatsapītakam ||

AS.Sū.19.30 yatsāramādau garbhasya yacca garbharasādrasaḥ |

saṃvartamānaṃ hṛdayaṃ samāśrayati yatpurā ||

AS.Sū.19.31 yaccharīrarasaḥ snehaḥ prāṇo yatra pratiṣṭhitaḥ |

yasyānāśānnanāśo 'sti prīṇitā yena dehinaḥ ||

AS.Sū.19.32 hṛdayasthamapi vyāpi tat paraṃ jīvitāspadam |

aujaḥ kṣīyata kopakṣuddhyānaśokaśramādibhiḥ ||

AS.Sū.19.33 bibheti durbalo 'bhīkṣṇaṃ dhyāyati vyathitendriyaḥ |

duścchāyo durmanā rūkṣo bhavet kṣāmaśca tatkṣaye ||

AS.Sū.19.34 jīvanīyauṣadhakṣīrarasādyāstatra bheṣajam |

aujovṛddhau hi dehasya tuṣṭipuṣṭibalodayaḥ ||

AS.Sū.19.35 yadannaṃ dveṣṭi yadapi prārthayetāvirodhi tu |

tattatyajan samaśnaṃśca tau tau vṛddhikṣayau jayet ||

AS.Sū.19.36 kurvate 'bhiruciṃ doṣā viparītasamānayoḥ |

vṛddhāḥ kṣīṇāśca bhūyiṣṭhaṃ lakṣayantyabudhā na tat ||

AS.Sū.19.37 yathābalaṃ yathāsvaṃ ca doṣā vṛddhā vitanvate |

rūpāṇi jahati kṣīṇāḥ samāḥ svaṃ karma kurvate ||

AS.Sū.19.38 ya eva dehasya samā vivṛdhyai ta eva doṣā viṣamā vadhāya |

yasmādataste hitacaryayaiva kṣayādvivṛddheriva rakṣaṇīyāḥ ||

iti ekonaviṃśo 'dhyāyaḥ ||